वैदिक गीता

सम्पूर्ण सत्यार्थप्रकाश/विशुद्ध मनुस्मृति

Click now


॥ ओ३म् ॥


॥ वैदिक गीता ॥


अथ प्रथमोऽध्यायः 

अर्जुनविषादयोगः


धृतराष्ट्र उवाच 


धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥


धृतराष्ट्र बोले― हे संजय! धर्मभूमि कुरुक्षेत्रमें एकत्रित, युद्धकी इच्छावाले मेरे और पाण्डुके पुत्रोंने क्या किया?


पदच्छेदः―


धर्मक्षेत्रे, कुरुक्षेत्रे, समवेताः, युयुत्सवः, 

मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय ॥१॥


अन्वयः           शब्दार्थः


धृतराष्ट्र बोले― 


सञ्जय = हे संजय! 

धर्मक्षेत्रे = धर्मभूमि 

कुरुक्षेत्रे = कुरुक्षेत्रमें 

समवेताः = एकत्रित 

युयुत्सवः = युद्धकी इच्छावाले 

मामकाः = मेरे 

च = और 

एव = * समुच्च्यार्थक

पाण्डवाः = पाण्डुके पुत्रोंने 

किम् = क्या 

अकुर्वत = किया?


सञ्जय उवाच 


दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥


संजय बोले― उस समय राजा दुर्योधनने व्युहरचनायुक्त पाण्डवोंकी सेनाको देखकर और द्रोणाचार्यके पास जाकर यह वचन कहा।


दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा,

आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत् ॥२॥

संजय बोले― 


तदा = उस समय 

राजा = राजा 

दुर्योधनः = दुर्योधनने 

व्यूढम् = व्युहरचनायुक्त 

पाण्डवानीकम् = पाण्डवोंकी सेनाको 

दृष्ट्वा = देखकर 

तु = और 

आचार्यम् = द्रोणाचार्यके 

उपसङ्गम्य = पास जाकर (यह) 

वचनम् = वचन 

अब्रवीत् = कहा।


पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥


हे आचार्य! आपके बुद्धिमान् शिष्य द्रुपदपुत्र धृष्टद्युम्नद्वारा व्यूहाकार खड़ी की हुई पाण्डुपुत्रोंकी इस बड़ी भारी सेनाको देखिये।


पश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य, महतीम्, चमूम्,

व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता ॥३॥


आचार्य = हे आचार्य! 

तव = आपके 

धीमता = बुद्धिमान् 

शिष्येण = शिष्य 

द्रुपदपुत्रेण = द्रुपदपुत्र धृष्टद्युम्नद्वारा 

व्यूढाम् = व्यूहाकार खड़ी की हुई

पाण्डुपुत्राणाम् = पाण्डु-पुत्रोंकी 

एताम् = इस 

महतीम् = बड़ी भारी 

चमूम् = सेनाको 

पश्य = देखिये। 


अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।

युयुधानो विराटश्च द्रुपदश्च महारथः ॥४॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥५॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥


इस सेनामें बड़े-बड़े धनुषोंवाले तथा युद्धमें भीम और अर्जुनके समान शूरवीर सात्यकि और विराट तथा महारथी राजा द्रुपद, धृष्टकेतु और चेकितान तथा बलवान् काशिराज, पुरुजित्, कुन्तिभोज और मनुष्योंमें श्रेष्ठ शैब्य, पराक्रमी युधामन्यु तथा बलवान् उत्तमौजा, सुभद्रापुत्र अभिमन्यु एवं द्रौपदीके पाँचों पुत्र- ये सभी महारथी हैं।


अत्र, शूराः, महेष्वासाः, भीमार्जुनसमाः, युधि,

युयुधानः, विराटः, च, द्रुपदः, च, महारथः ॥४॥

धृष्टकेतुः, चेकितानः, काशिराजः, च, वीर्यवान्, 

पुरुजित्, कुन्तिभोजः, च, शैब्यः, च, नरपुङ्गवः ॥५॥

युधामन्युः, च, विक्रान्तः, उत्तमौजाः, च, वीर्यवान्, 

सौभद्रः, द्रौपदेयाः, च, सर्वे, एव, महारथाः ॥६॥


अत्र = इस सेनामें

महेष्वासाः = बड़े-बड़े धनुषोंवाले

च = तथा

युधि = युद्धमें

भीमार्जुनसमाः = भीम और अर्जुनके समान

शूराः = शूर-वीर

युयुधानः = सात्यकि

च = और

विराटः = विराट

च = तथा

महारथः = महारथी

द्रुपदः = राजा द्रुपद,

धृष्टकेतुः = धृष्टकेतु

च = और

चेकितानः = चेकितान

च = तथा

वीर्यवान् = बलवान्

काशिराजः = काशिराज,

पुरुजित् = पुरुजित्,

कुन्तिभोजः = कुन्तिभोज

च = और

नरपुङ्गवः = मनुष्योंमें श्रेष्ठ

शैब्यः = शैब्य,

विक्रान्तः = पराक्रमी

युधामन्युः = युधामन्यु

च = तथा

वीर्यवान् = बलवान्

उत्तमौजाः = उत्तमौजा,

सौभद्रः = सुभद्रापुत्र अभिमन्यु

च = एवं

द्रौपदेयाः = द्रौपदीके पाँचों पुत्र― (ये)

सर्वे, एव = सभी

महारथाः = महारथी

(सन्ति) = हैं।


अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥ ७॥


हे ब्राह्मणश्रेष्ठ! अपने पक्षमें भी जो प्रधान हैं, उनको आप समझ लीजिये। आपकी जानकारीके लिये मेरी सेनाके जो-जो सेनापति हैं, उनको बतलाता हूँ।


अस्माकम्, तु, विशिष्टाः, ये, तान्, निबोध, द्विजोत्तम,

नायकाः, मम, सैन्यस्य, सञ्ज्ञार्थम्, तान्, ब्रवीमि, ते ॥ ७॥


द्विजोत्तम = हे ब्राह्मणश्रेष्ठ!

अस्माकम् = अपने पक्षमें

तु = भी

ये = जो

विशिष्टाः = प्रधान

(सन्ति) = हैं,

तान् = उनको (आप)

निबोध = समझ लीजिये।

ते = आपकी

सञ्ज्ञार्थम् = जानकारीके लिये

मम = मेरी

सैन्यस्य = सेनाके (जो-जो)

नायकाः = सेनापति (हैं),

तान् = उनको

ब्रवीमि = बतलाता हूँ।


भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८॥


आप― द्रोणाचार्य और पितामह भीष्म तथा कर्ण और संग्रामविजयी कृपाचार्य तथा वैसे ही अश्वत्थामा, विकर्ण और सोमदत्तका पुत्र भूरिश्रवा।


भवान्, भीष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः,

अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥८॥


भवान् = आप― द्रोणाचार्य

च = और

भीष्मः = पितामह भीष्म

च = तथा

कर्णः = कर्ण

च = और

समितिञ्जयः = संग्रामविजयी

कृपः = कृपाचार्य

च = तथा

तथा = वैसे

एव = ही

अश्वत्थामा = अश्वत्थामा,

विकर्णः = विकर्ण

च = और

सौमदत्तिः = सोमदत्तका पुत्र भूरिश्रवा।


अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥


और भी मेरे लिये जीवनकी आशा त्याग देनेवाले बहुत-से शूरवीर अनेक प्रकारके शस्त्रास्त्रोंसे सुसज्जित और सब-के-सब युद्धमें चतुर हैं।


अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीविताः,

नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥९॥


अन्ये = और

च = भी

मदर्थे = मेरे लिये

त्यक्तजीविताः = जीवनकी आशा त्याग देनेवाले

बहवः = बहुत-से

शूराः = शूरवीर

नानाशस्त्र-प्रहरणाः = अनेक प्रकारके शस्त्रास्त्रोंसे सुसज्जित (और)

सर्वे = सब-के-सब

युद्धविशारदाः = युद्धमें चतुर 

(सन्ति) = हैं।


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्‌ ।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥१०॥


भीष्मपितामहद्वारा रक्षित हमारी वह सेना सब प्रकारसे अजेय है और भीमद्वारा रक्षित इन लोगोंकी यह सेना जीतनेमें सुगम है।


अपर्याप्तम्, तत्, अस्माकम्, बलम्, भीष्माभिरक्षितम्,

पर्याप्तम्, तु, इदम्, एतेषाम्, बलम्, भीमाभिरक्षितम्‌ ॥१०॥


भीष्माभिरक्षितम् = भीष्मपितामह-द्वारा रक्षित

अस्माकम् = हमारी

तत् = वह

बलम् = सेना

अपर्याप्तम् = सब प्रकारसे अजेय है

तु = और

भीमाभिरक्षितम्‌ = भीमद्वारा रक्षित

एतेषाम् = इन लोगोंकी

इदम् = यह

बलम् = सेना

पर्याप्तम् = जीतनेमें सुगम है।


अयनेषु च सर्वेषु यथाभागमवस्थिताः ।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥


इसलिये सब मोर्चोंपर अपनी-अपनी जगह स्थित रहते हुए आपलोग सभी निःसन्देह भीष्मपितामहकी ही सब ओरसे रक्षा करें।


अयनेषु, च, सर्वेषु, यथाभागम्, अवस्थिताः,

भीष्मम्, एव, अभिरक्षन्तु, भवन्तः, सर्वे, एव, हि ॥११॥ 


च = इसलिये 

सर्वेषु = सब

अयनेषु = मोर्चोंपर

यथाभागम् = अपनी-अपनी जगह

अवस्थिताः = स्थित रहते हुए

भवन्तः = आपलोग

सर्वे, एव = सभी

हि = निःसन्देह

भीष्मम् = भीष्मपितामहकी

एव = ही

अभिरक्षन्तु = सब ओरसे रक्षा करें।


तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥


कौरवोंमें वृद्ध बड़े प्रतापी पितामह भीष्मने उस दुर्योधनके हृदयमें हर्ष उत्पन्न करते हुए उच्च-स्वरसे सिंहकी दहाड़के समान गरजकर शंख बजाया। 


तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः, 

सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान् ॥१२॥ 


कुरुवृद्धः = कौरवोंमें वृद्ध

प्रतापवान् = बड़े प्रतापी

पितामहः = पितामह भीष्मने

तस्य = उस (दुर्योधन)-के (हृदयमें)

हर्षम् = हर्ष

सञ्जनयन् = उत्पन्न करते हुए

उच्चैः = उच्च स्वरसे

सिंहनादम् = सिंहकी दहाड़-के समान

विनद्य = गरजकर, 

शङ्खम् = शंख

दध्मौ = बजाया।


ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१३॥


इसके पश्चात् शंख और नगारे तथा ढोल, मृदङ्ग और नरसिंघे आदि बाजे एक साथ ही बज उठे। उनका वह शब्द बड़ा भयंकर हुआ।


ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः,

सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमुलः, अभवत् ॥१३॥


ततः = इसके पश्चात्

शङ्खाः = शंख

च = और

भेर्यः = नगारे

च = तथा

पणवानकगोमुखाः = ढोल, मृदंग और नरसिंघे आदि बाजे

सहसा = एक साथ

एव = ही

अभ्यहन्यन्त = बज उठे। (उनका)

सः = वह

शब्दः = शब्द

तुमुलः = बड़ा भयंकर

अभवत् = हुआ।


ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥


इसके अनन्तर सफेद घोड़ोंसे युक्त उत्तम रथमें बैठे हुए श्रीकृष्ण महाराज और अर्जुनने भी अलौकिक शंख बजाये।


ततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ, 

माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः ॥१४॥


ततः = इसके अनन्तर

श्वेतैः = सफेद

हयैः = घोड़ोंसे

युक्ते = युक्त

महति = उत्तम

स्यन्दने = रथमें

स्थितौ = बैठे हुए

माधवः = श्रीकृष्ण महाराज

च = और

पाण्डवः = अर्जुनने

एव = भी

दिव्यौ = अलौकिक 

शङ्खौ = शंख

प्रदध्मतुः = बजाये।


पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५॥


श्रीकृष्ण महाराजने पाञ्चजन्यनामक, अर्जुनने देवदत्तनामक और भयानक कर्मवाले भीमसेनने पौण्ड्रनामक महाशंख बजाया।


पाञ्चजन्यम्, हृषीकेशः, देवदत्तम्, धनञ्जयः, 

पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदरः ॥ १५॥


हृषीकेशः = श्रीकृष्ण महाराजने

पाञ्चजन्यम् = पांचजन्य-नामक, 

धनञ्जयः = अर्जुनने

देवदत्तम् = देवदत्त नामक (और) 

भीमकर्मा = भयानक कर्मवाले

वृकोदरः = भीमसेनने

पौण्ड्रम् = पौण्ड्र नामक

महाशङ्खम् = महाशंख

दध्मौ = बजाया।


अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥


कुन्तीपुत्र राजा युधिष्ठिरने अनन्तविजयनामक और नकुल तथा सहदेवने सुघोष और मणिपुष्पकनामक शंख बजाये।


अनन्तविजयम्, राजा, कुन्तीपुत्रः, युधिष्ठिरः,

नकुलः, सहदेवः, च, सुघोषमणिपुष्पकौ ॥ १६ ॥ 


कुन्तीपुत्रः = कुन्तीपुत्र

राजा = राजा

युधिष्ठिरः = युधिष्ठिरने

अनन्तविजयम् = अनन्तविजय नामक (और)

नकुलः = नकुल

च = तथा

सहदेवः = सहदेवने

सुघोष-मणिपुष्पकौ = सुघोष और मणिपुष्पक नामक शंख (बजाये)।


काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ॥१८॥


श्रेष्ठ धनुषवाले काशिराज और महारथी शिखण्डी एवं धृष्टद्युम्न तथा राजा विराट और अजेय सात्यकि, राजा द्रुपद एवं द्रौपदीके पाँचों पुत्र और बड़ी भुजावाले सुभद्रापुत्र अभिमन्यु― इन सभीने, हे राजन्‌! सब ओरसे अलग-अलग शंख बजाये।


काश्यः, च, परमेष्वासः, शिखण्डी, च, महारथः,

धृष्टद्युम्नः, विराटः, च, सात्यकिः, च, अपराजितः ॥१७॥ 

द्रुपदः, द्रौपदेयाः, च, सर्वशः, पृथिवीपते, 

सौभद्रः, च, महाबाहुः, शङ्खान्, दध्मुः, पृथक्, पृथक् ॥१८॥


परमेष्वासः = श्रेष्ठ धनुषवाले

काश्यः = काशिराज

च = और

महारथः = महारथी

शिखण्डी = शिखण्डी

च = एवं

धृष्टद्युम्नः = धृष्टद्युम्न

च = तथा

विराटः = राजा विराट

च = और

अपराजितः = अजेय

सात्यकिः = सात्यकि,

द्रुपदः = राजा द्रुपद

च = एवं

द्रौपदेयाः = द्रौपदीके पाँचों पुत्र

च = और

महाबाहुः = बड़ी भुजावाले

सौभद्रः = सुभद्रापुत्र अभिमन्यु― (इन सभीने)

पृथिवीपते = हे राजन्!

सर्वशः = सब ओरसे

पृथक्-पृथक् = अलग-अलग

शङ्खान् = शंख

दध्मुः = बजाये।


स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥ 


और उन भयानक शब्दने आकाश और पृथ्वीको भी गुँजाते हुए धार्तराष्ट्रोंके अर्थात् आपके पक्षवालोंके हृदय विदीर्ण कर दिये।


सः, घोषः, धार्तराष्ट्राणाम्, हृदयानि, व्यदारयत् ,

नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन् ॥१९॥ 


च = और

सः = उस

तुमुलः = भयानक

घोषः = शब्दने

नभः = आकाश

च = और

पृथिवीम् = पृथ्वीको

एव = भी

व्यनुनादयन् = गुँजाते हुए

धार्तराष्ट्राणाम् = धार्तराष्ट्रोंके यानि आपके पक्षवालोंके

हृदयानि = हृदय

व्यदारयत् = विदीर्ण कर दिये।


अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥२०॥

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१॥


हे राजन्‌! इसके बाद कपिध्वज अर्जुनने मोर्चा बाँधकर डटे हुए धृतराष्ट्र-सम्बन्धियोंको देखकर, उस शस्त्र चलनेकी तैयारीके समय धनुष उठाकर हृषीकेश श्रीकृष्ण महाराजसे यह वचन कहा― हे अच्युत! मेरे रथको दोनों सेनाओंके बीचमें खड़ा कीजिये।


अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः, 

प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः ॥२०॥

हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते, 

सेनयोः, उभयोः, मध्ये, रथम्, स्थापय, मे, अच्युत ॥२१॥


महीपते = हे राजन्!

अथ = इसके बाद

कपिध्वजः = कपिध्वज

पाण्डवः = अर्जुनने

व्यवस्थितान् = मोर्चा बाँधकर डटे हुए

धार्तराष्ट्रान् = धृतराष्ट्र-सम्बन्धियोंको

दृष्ट्वा = देखकर,

तदा = उस

शस्त्रसम्पाते = शस्त्र चलनेकी तैयारीके

प्रवृत्ते = समय

धनुः = धनुष

उद्यम्य = उठाकर।

हृषीकेशम् = हृषीकेश श्रीकृष्ण महाराजसे

इदम् = यह

वाक्यम् = वचन

आह = कहा―

अच्युत = हे अच्युत!

मे = मेरे

रथम् = रथको

उभयोः = दोनों

सेनयोः = सेनाओंके

मध्ये = बीचमें

स्थापय = खड़ा कीजिये।


यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।

कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥२२॥


जबतक कि मैं युद्धक्षेत्रमें डटे हुए युद्धके अभिलाषी इन विपक्षी योद्धाओंको भलीप्रकार देख लूँ कि इस युद्धरूप व्यापारमें मुझे किन-किनके साथ युद्ध करना योग्य है तबतक उसे खड़ा रखिये।


यावत्, एतान्, निरीक्षे, अहम्, योद्धुकामान्, अवस्थितान्, 

कैः, मया, सह, योद्धव्यम्, अस्मिन्, रणसमुद्यमे ॥२२॥


यावत् = जबतक (कि)

अहम् = मैं

अवस्थितान् = युद्ध-क्षेत्रमें डटे हुए

योद्धकामान् = युद्धके अभिलाषी

एतान् = इन विपक्षी योद्धाओंको

निरीक्षे = भली प्रकार देख लूँ (कि)

अस्मिन् = इस

रणसमुद्यमे = युद्धरूप व्यापारमें

मया = मुझे

कैः = किन-किनके

सह = साथ

योद्धव्यम् = युद्ध करना योग्य है (तबतक उसे खड़ा रखिये)।


योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३॥


दुर्बुद्धि दुर्योधनका युद्धमें हित चाहनेवाले जो-जो ये राजालोग इस सेनामें आये हैं, इन युद्ध करनेवालोंको मैं देखूँगा।


योत्स्यमानान्, अवेक्षे, अहम्, ये, एते, अत्र, समागताः, 

धार्तराष्ट्रस्य, दुबुद्धेः, युद्धे, प्रियचिकीर्षवः ॥२३॥

दुर्बुद्धेः = दुर्बुद्धि

धार्तराष्ट्रस्य = दुर्योधनका

युद्धे = युद्धमें

प्रियचिकीर्षवः = हित चाहनेवाले

ये = जो-जो

एते = ये राजालोग

अत्र = इस सेनामें

समागताः = आये हैं (इन)

योत्स्यमानान् = युद्ध करनेवालोंको

अहम् = मैं

अवेक्षे = देखूँगा।


सञ्जय उवाच


एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्‌ ॥२४॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ ।

उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५॥


संजय बोले― हे धृतराष्ट्र! अर्जुनद्वारा इस प्रकार कहे हुए महाराज श्रीकृष्णचन्द्रने दोनों सेनाओंके बीचमें भीष्म और द्रोणाचार्यके सामने तथा सम्पूर्ण राजाओंके सामने उत्तम रथको खड़ा करके इस प्रकार कहा कि हे पार्थ! युद्धके लिये जुटे हुए इन कौरवोंको देख।


एवम्, उक्तः, हृषीकेशः, गुडाकेशेन, भारत, 

सेनयोः, उभयोः, मध्ये, स्थापयित्वा, रथोत्तमम् ॥२४॥

भीष्मद्रोणप्रमुखतः, सर्वेषाम्, च, महीक्षिताम्, 

उवाच, पार्थ, पश्य, एतान्, समवेतान्, कुरून्, इति ॥२५॥


संजय बोले―


भारत = हे धृतराष्ट्र!

गुडाकेशेन = अर्जुनद्वारा

एवम् = इस प्रकार

उक्तः = कहे हुए

हृषीकेशः = महाराज श्रीकृष्णचन्द्रने

उभयोः = दोनों

सेनयोः = सेनाओंके

मध्ये = बीचमें।

भीष्मद्रोणप्रमुखतः = भीष्म और द्रोणाचार्यके सामने

च = तथा

सर्वेषाम् = सम्पूर्ण

महीक्षिताम् = राजाओंके सामने

रथोत्तमम् = उत्तम रथको

स्थापयित्वा = खड़ा करके

इति = इस प्रकार

उवाच = कहा (कि)

पार्थ = हे पार्थ! (युद्धके लिये)

समवेतान् = जुटे हुए

एतान् = इन

कुरून् = कौरवोंको

पश्य = देख।

तत्रापश्यत्स्थितान् पार्थः पितॄनथ पितामहान् ।

आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥२६॥

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।


इसके बाद पृथापुत्र अर्जुनने उन दोनों ही सेनाओंमें स्थित ताऊ-चाचोंको, दादों-परदादोंको, गुरुओंको, मामाओंको, भाइयोंको, पुत्रोंको, पौत्रोंको तथा मित्रोंको, ससुरोंको और सुहृदोंको भी देखा।


तत्र, अपश्यत्, स्थितान्, पार्थः, पितॄन्, अथ, पितामहान्, 

आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन् ॥२६॥ 

तथा श्वशुरान्, सुहृदः, च, एव, सेनयोः, उभयोः, अपि,


अथ = इसके बाद

पार्थः = पृथापुत्र अर्जुनने

तत्र = उन

उभयोः = दोनों

एव = ही

सेनयोः = सेनाओंमें

स्थितान् = स्थित

पितॄन् = ताऊ-चाचोंको,

पितामहान् = दादों-परदादोंको,

आचार्यान् = गुरुओंको,

मातुलान्= मामाओंको,

भ्रातॄन् = भाइयोंको,

पुत्रान् = पुत्रोंको,

पौत्रान् = पौत्रोंको

तथा = तथा

सखीन् = मित्रोंको,

श्वशुरान् = ससुरोंको

च = और

सुहृदः = सुहृदोंको

अपि = भी

अपश्यत् = देखा।


तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥२७॥

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।


उन उपस्थित सम्पूर्ण बन्धुओंको देखकर वे कुन्तीपुत्र अर्जुन अत्यन्त करुणासे युक्त होकर शोक करते हुए यह वचन बोले। 


तान्, समीक्ष्य, सः, कौन्तेयः, सर्वान्, बन्धून् अवस्थितान् ॥२७॥

कृपया, परया, आविष्टः, विषीदन्, इदम्, अब्रवीत्, 


तान् = उन

अवस्थितान् = उपस्थित

सर्वान् = सम्पूर्ण

बन्धून् = बन्धुओंको

समीक्ष्य = देखकर

सः = वे

कौन्तेयः = कुन्तीपुत्र अर्जुन

परया = अत्यन्त

कृपया = करुणासे

आविष्टः = युक्त होकर

विषीदन् = शोक करते हुए 

इदम् = यह (वचन)

अब्रवीत् = बोले।


अर्जुन उवाच


दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥२८॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९॥


अर्जुन बोले― हे कृष्ण! युद्धक्षेत्रमें डटे हुए युद्धके अभिलाषी इस स्वजनसमुदायको देखकर मेरे अङ्ग शिथिल हुए जा रहे हैं और मुख सूखा जा रहा है तथा मेरे शरीरमें कम्प एवं रोमांच हो रहा है।


दृष्ट्वा, इमम्, स्वजनम्, कृष्ण, युयुत्सुम्, समुपस्थितम् ॥२८॥

सीदन्ति, मम, गात्राणि, मुखम, च, परिशुष्यति,

वेपथुः, च, शरीरे, मे, रोमहर्षः, च, जायते ॥२९॥


अर्जुन बोले―


कृष्ण = हे कृष्ण ! (युद्ध-क्षेत्रमें)

समुपस्थितम् = डटे हुए

युयुत्सुम् = युद्धके अभिलाषी

इमम् = इस

स्वजनम् = स्वजनसमुदायको

दृष्ट्वा = देखकर

मम = मेरे

गात्राणि = अंग

सीदन्ति = शिथिल हुए जा रहे हैं

च = और

मुखम् = मुख

परिशुष्यति = सूखा जा रहा है

च = तथा

मे = मेरे

शरीरे = शरीरमें

वेपथुः = कम्प

च = एवं

रोमहर्षः = रोमांच

जायते = हो रहा है।


गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥३०॥


हाथसे गाण्डीव धनुष गिर रहा है और त्वचा भी बहुत जल रही है तथा मेरा मन भ्रमित-सा हो रहा है; इसलिये मैं खड़ा रहनेको भी समर्थ नहीं हूँ।


गाण्डीवम्, स्रंसते, हस्तात् , त्वक्, च, एव, परिदह्यते, 

न, च, शक्नोमि, अवस्थातुम्, भ्रमति, इव, च, मे, मनः ॥३०॥


हस्तात् = हाथसे

गाण्डीवम् = गाण्डीव धनुष

स्रंसते = गिर रहा है

च = और

त्वक् = त्वचा

एव = भी

परिदह्यते = बहुत जल रही है

च = तथा

मे = मेरा

मनः = मन भ्रमति

इव = भ्रमित-सा हो रहा है,

अतः = इसलिये (मैं)

अवस्थातुम् = खड़ा रहनेको

च = भी

न शक्नोमि = समर्थ नहीं हूँ।


निमित्तानि च पश्यामि विपरीतानि केशव । 

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥३१॥


हे केशव! मैं लक्षणोंको भी विपरीत ही देख रहा हूँ तथा युद्धमें स्वजनसमुदायको मारकर कल्याण भी नहीं देखता।


निमित्तानि, च, पश्यामि, विपरीतानि, केशव,

न, च, श्रेयः, अनुपश्यामि, हत्वा, स्वजनम्, आहवे ॥३१॥


केशव = हे केशव! (मैं)

निमित्तानि = लक्षणोंको

च = भी

विपरीतानि = विपरीत ही

पश्यामि = देख रहा हूँ (तथा)

आहवे = युद्धमें

स्वजनम् = स्वजन-समुदायको

हत्वा = मारकर

श्रेयः = कल्याण

च = भी

न = नहीं

अनुपश्यामि = देखता।


न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥३२॥


हे कृष्ण! मैं न तो विजय चाहता हूँ और न राज्य तथा सुखोंको ही। हे गोविंद! हमें ऐसे राज्यसे क्या प्रयोजन है अथवा ऐसे भोगोंसे और जीवनसे भी क्या लाभ है?


न, काङ्क्षे, विजयम्, कृष्ण, न, च, राज्यम्, सुखानि, च, 

किम्, नः, राज्येन, गोविन्द, किम्, भोगैः, जीवितेन, वा ॥३२॥


कृष्ण = हे कृष्ण! (मैं)

न = न (तो)

विजयम् = विजय

काङ्क्षे = चाहता हूँ

च = और

न = न

राज्यम् = राज्य

च = तथा

सुखानि = सुखोंको (ही)।

गोविन्द = हे गोविन्द!

नः = हमें (ऐसे)

राज्येन = राज्यसे

किम् = क्या प्रयोजन है

वा = अथवा (ऐसे)

भोगैः = भोगोंसे (और)

जीवितेन = जीवनसे (भी)

किम् = क्या (लाभ है)?


येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । 

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३॥


हमें जिनके लिये राज्य, भोग और सुखादि अभीष्ट हैं, वे ही ये सब धन और जीवनकी आशाको त्यागकर युद्धमें खड़े हैं।


येषाम्, अर्थे, काङ्क्षितम्, नः, राज्यम्, भोगाः, सुखानि, च, 

ते, इमे, अवस्थिताः, युद्धे, प्राणान्, त्यक्त्वा, धनानि, च ॥३३॥


नः = हमें

येषाम् = जिनके

अर्थे = लिये

राज्यम् = राज्य,

भोगाः = भोग

च = और

सुखानि = सुखादि

काङ्क्षितम् = अभीष्ट हैं, 

ते = वे (ही)

इमे = ये सब

धनानि = धन

च = और

प्राणान् = जीवन (की आशा)-को

त्यक्त्वा = त्यागकर

युद्धे = युद्धमें

अवस्थिताः = खड़े हैं।


आचार्याः पितरः पुत्रास्तथैव च पितामहाः । 

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥३४॥


गुरुजन, ताऊ-चाचे, लड़के और उसी प्रकार दादे, मामे, ससुर, पौत्र, साले तथा और भी सम्बन्धी लोग हैं।


आचार्याः, पितरः, पुत्राः, तथा, एव, च, पितामहाः,

मातुलाः, श्वशुराः, पौत्राः, श्यालाः, सम्बन्धिनः, तथा ॥३४॥


आचार्याः = गुरुजन

पितरः = ताऊ-चाचे,

पुत्राः = लड़के

च = और

तथा, एव = उसी प्रकार

पितामहाः = दादे,

मातुलाः = मामे,

श्वशुराः = ससुर,

पौत्राः = पौत्र,

श्यालाः = साले

तथा = तथा (और भी)

सम्बन्धिनः = सम्बन्धी लोग (हैं)।


एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥३५॥


हे मधुसूदन! मुझे मारनेपर भी अथवा तीनों लोकोंके राज्यके लिये भी मैं इन सबको मारना नहीं चाहता; फिर पृथ्वीके लिये तो कहना ही क्या है?


एतान्, न, हन्तुम्, इच्छामि, घ्नतः, अपि, मधुसूदन, 

अपि, त्रैलोक्यराज्यस्य, हेतोः, किम्, नु, महीकृते ॥३५॥


मधुसूदन = हे मधुसूदन! (मुझे)

घ्नतः = मारनेपर

अपि = भी (अथवा)

त्रैलोक्यराज्यस्य = तीनों लोकोंके राज्यके

हेतोः = लिये

अपि = भी (मैं)

एतान् = इन सबको

हन्तुम् = मारना

न = नहीं

इच्छामि = चाहता; (फिर)

महीकृते = पृथ्वीके लिये (तो)

नु किम् = कहना ही क्या है?


निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । 

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥३६॥

हे जनार्दन! धृतराष्ट्रके पुत्रोंको मारकर हमें क्या प्रसन्नता होगी? इन आततायियोंको मारकर तो हमें पाप ही लगेगा।


निहत्य, धार्तराष्ट्रान्, नः, का, प्रीतिः, स्यात् , जनार्दन,

पापम्, एव, आश्रयेत्, अस्मान्, हत्वा, एतान्, आततायिनः ॥३६॥


जनार्दन = हे जनार्दन!

धार्तराष्ट्रान् = धृतराष्ट्रके पुत्रोंको

निहत्य = मारकर

नः = हमें

का = क्या

प्रीतिः = प्रसन्नता

स्यात् = होगी? 

एतान् = इन

आततायिनः = आततायियोंको

हत्वा = मारकर (तो)

अस्मान् = हमें

पापम् = पाप

एव = ही

आश्रयेत् = लगेगा।


तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । 

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७॥


अतएव हे माधव! अपने ही बान्धव धृतराष्ट्रके पुत्रोंको मारनेके लिये हम योग्य नहीं हैं; क्योंकि अपने ही कुटुम्बको मारकर हम कैसे सुखी होंगे?


तस्मात्, न, अर्हाः, वयम्, हन्तुम्, धार्तराष्ट्रान्, स्वबान्धवान्,

स्वजनम्, हि, कथम्, हत्वा, सुखिनः, स्याम, माधव ॥३७॥ 


तस्मात् = अतएव

माधव = हे माधव!

स्वबान्धवान् = अपने ही बान्धव

धार्तराष्ट्रान् = धृतराष्ट्र के पुत्रोंको

हन्तुम् = मारनेके लिये

वयम् = हम

न, अर्हाः = योग्य नहीं हैं;

हि = क्योंकि

स्वजनम् = अपने ही कुटुम्बको

हत्वा = मारकर (हम)

कथम् = कैसे

सुखिनः = सुखी

स्याम = होंगे?


यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । 

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८॥ 

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥


यद्यपि लोभसे भ्रष्टचित्त हुए ये लोग कुलके नाशसे उत्पन्न दोषको और मित्रोंसे विरोध करनेमें पापको नहीं देखते, तो भी हे जनार्दन! कुलके नाशसे उत्पन्न दोषको जाननेवाले हमलोगोंको इस पापसे हटनेके लिये क्यों नहीं विचार करना चाहिये?


यद्यपि, एते, न, पश्यन्ति, लोभोपहतचेतसः,

कुलक्षयकृतम्, दोषम्, मित्रद्रोहे, च, पातकम् ॥३८॥ 

कथम्, न, ज्ञेयम्, अस्माभिः, पापात्, अस्मात् , निवर्तितुम्,

कुलक्षयकृतम्, दोषम्, प्रपश्यद्भिः, जनार्दन ॥३९॥


यद्यपि = यद्यपि

लोभोपहतचेतसः = लोभसे भ्रष्टचित्त हुए

एते = ये लोग

कुलक्षयकृतम् = कुलके नाशसे उत्पन्न

दोषम् = दोषको

च = और

मित्रद्रोहे = मित्रोंसे विरोध करनेमें

पातकम् = पापको

न = नहीं

पश्यन्ति = देखते, (तो भी)

जनार्दन = हे जनार्दन!

कुलक्षयकृतम् = कुलके नाशसे उत्पन्न

दोषम् = दोषको

प्रपश्यद्भिः = जाननेवाले

अस्माभिः = हमलोगोंको

अस्मात् = इस

पापात् = पापसे

निवर्तितुम् = हटनेके लिये

कथम् = क्यों

न = नहीं

ज्ञेयम् = विचार करना चाहिये? 


कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । 

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥


कुलके नाशसे सनातन कुल-धर्म नष्ट हो जाते हैं, धर्मके नाश हो जानेपर सम्पूर्ण कुलमें पाप भी बहुत फैल जाता है।


कुलक्षये, प्रणश्यन्ति, कुलधर्माः, सनातनाः, 

धर्मे, नष्टे, कुलम्, कृत्स्नम्, अधर्मः, अभिभवति, उत ॥४०॥


कुलक्षये = कुलके नाशसे

सनातनाः = सनातन

कुलधर्माः = कुलधर्म

प्रणश्यन्ति = नष्ट हो जाते हैं,

धर्मे = धर्मके

नष्टे = नाश हो जानेपर

कृत्स्नम् = सम्पूर्ण

कुलम् = कुलमें

अधर्मः = पाप

उत = भी

अभिभवति = बहुत फैल जाता है।

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥४१॥


हे कृष्ण! पापके अधिक बढ़ जानेसे कुलकी स्त्रियाँ अत्यन्त दूषित हो जाती हैं और हे वार्ष्णेय! स्त्रियोंके दूषित हो जानेपर वर्णसंकर उत्पन्न होता है।


अधर्माभिभवात्, कृष्ण, प्रदुष्यन्ति, कुलस्त्रियः, 

स्त्रीषु, दुष्टासु, वार्ष्णेय, जायते, वर्णसङ्करः ॥४१॥


कृष्ण = हे कृष्ण!

अधर्माभिभवात् = पापके अधिक बढ़ जानेसे

कुलस्त्रियः = कुलकी स्त्रियाँ

प्रदुष्यन्ति = अत्यन्त दूषित हो जाती हैं (और)

वार्ष्णेय = हे वार्ष्णेय!

स्त्रीषु = स्त्रियोंके

दुष्टासु = दूषित हो जानेपर

वर्णसङ्करः = वर्णसंकर

जायते = उत्पन्न होता है―


सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४२॥


वर्णसंकर कुलघातियोंको और कुलको नरकमें ले जानेके लिये ही होता है। लुप्त हुई भोजन और जलकी क्रियासे वञ्चित इनके बुज़ुर्गलोग भी अधोगतिको प्राप्त होते हैं।


सङ्करः, नरकाय, एव, कुलघ्नानाम्, कुलस्य, च, 

पतन्ति, पितरः, हि, एषाम्, लुप्तपिण्डोदकक्रियाः ॥४२॥


सङ्करः = वर्णसंकर

कुलघ्नानाम् = कुलघातियोंको

च = और

कुलस्य = कुलको

नरकाय = नरकमें ले जानेके लिये

एव = ही (होता है)

लुप्तपिण्डोदकक्रियाः = लुप्त हुई पिण्ड [भोजन] और जलकी 

क्रियाः = क्रियावाले अर्थात् श्राद्ध और तर्पणसे वंचित 

एषाम् = इनके

पितरः = पितरलोग [बुज़ुर्ग]  

हि = भी

पतन्ति = अधोगतिको प्राप्त होते हैं।


दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३॥


इन वर्णसंकरकारक दोषोंसे कुलघातियोंके सनातन कुल-धर्म और जाति-धर्म नष्ट हो जाते हैं।


दोषैः, एतैः, कुलघ्नानाम्, वर्णसङ्करकारकैः, 

उत्साद्यन्ते, जातिधर्माः, कुलधर्माः, च, शाश्वताः ॥४३॥


एतैः = इन

वर्णसङ्करकारकैः = वर्णसंकरकारक

दोषैः = दोषोंसे 

कुलघ्नानाम् = कुलघातियोंके

शाश्वताः = सनातन

कुलधर्माः = कुल-धर्म

च = और

जातिधर्माः = जाति-धर्म

उत्साद्यन्ते = नष्ट हो जाते हैं।


उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।

नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥४४॥


हे जनार्दन! जिनका कुलधर्म नष्ट हो गया है, ऐसे मनुष्योंका अनिश्चित कालतक नरकमें वास होता है, ऐसा हम सुनते आये हैं।


उत्सन्नकुलधर्माणाम्, मनुष्याणाम्, जनार्दन,

नरके, अनियतम्, वासः, भवति, इति, अनुशुश्रुम ॥४४॥

जनार्दन = हे जनार्दन!

उत्सन्नकुलधर्माणाम् = जिनका कुल-धर्म नष्ट हो गया है, (ऐसे)

मनुष्याणाम् = मनुष्योंका

अनियतम् = अनिश्चित कालतक

नरके = नरकमें

वासः = वास

भवति = होता है

इति = ऐसा (हम)

अनुशुश्रुम = सुनते आये हैं।


अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५॥


हा! शोक! हमलोग बुद्धिमान् होकर भी महान् पाप करनेको तैयार हो गये हैं, जो राज्य और सुखके लोभसे स्वजनोंको मारनेके लिये उद्यत हो गये हैं।


अहो, बत, महत्, पापम्, कर्तुम्, व्यवसिताः, वयम्,

यत्, राज्यसुखलोभेन, हन्तुम्, स्वजनम्, उद्यताः ॥४५॥ 

अहो = हा!

बत = शोक!

वयम् = हमलोग (बुद्धिमान् होकर भी)

महत् = महान्

पापम् = पाप

कर्तुम् = करनेको

व्यवसिताः = तैयार हो गये हैं,

यत् = जो

राज्यसुखलोभेन = राज्य और सुखके लोभसे

स्वजनम् = स्वजनोंको

हन्तुम् = मारनेके लिये

उद्यताः = उद्यत हो गये हैं।


यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥


यदि मुझ शस्त्ररहित एवं सामना न करनेवालेको शस्त्र हाथमें लिये हुए धृतराष्ट्रके पुत्र रणमें मार डालें तो वह मारना भी मेरे लिये अधिक कल्याणकारक होगा।


यदि, माम्, अप्रतीकारम्, अशस्त्रम्, शस्त्रपाणयः,

धार्तराष्ट्राः, रणे, हन्युः, तत्, मे, क्षेमतरम्, भवेत् ॥४६॥ 


यदि = यदि

माम् = मुझ

अशस्त्रम् = शस्त्ररहित (एवं)

अप्रतीकारम् = सामना न करनेवालेको

शस्त्रपाणयः = शस्त्र हाथमें लिये हुए

धार्तराष्ट्राः = धृतराष्ट्रके पुत्र

रणे = रणमें

हन्युः = मार डालें (तो)

तत् = वह (मारना भी)

मे = मेरे लिये

क्षेमतरम् = अधिक कल्याण-कारक

भवेत् = होगा।


सञ्जय उवाच


एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।

विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७॥


संजय बोले― रणभूमिमें शोकसे उद्विग्न मनवाले अर्जुन इस प्रकार कहकर, बाणसहित धनुषको त्यागकर रथके पिछले भागमें बैठ गये।


एवम्, उक्त्वा, अर्जुनः, सङ्ख्ये, रथोपस्थे, उपाविशत् ,

विसृज्य, सशरम्, चापम्, शोकसंविग्नमानसः ॥४७॥


संजय बोले―


सङ्ख्ये = रणभूमिमें

शोकसंविग्नमानसः = शोकसे उद्विग्न मनवाला

अर्जुनः = अर्जुन

एवम् = इस प्रकार

उक्त्वा = कहकर

सशरम् = बाणसहित

चापम् = धनुषको

विसृज्य = त्यागकर

रथोपस्थे = रथके पिछले भागमें

उपाविशत् = बैठ गया।


तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥४८।२।१॥


उस प्रकार करुणासे व्याप्त और आँसुओंसे पूर्ण तथा व्याकुल नेत्रोंवाले शोकयुक्त उस अर्जुनके प्रति भगवान् मधुसूदनने यह वचन कहा।


तम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम्, 

विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥१॥

तथा = उस प्रकार

कृपया = करुणासे

आविष्टम् = व्याप्त (और)

अश्रुपूर्णा-कुलेक्षणम् = आँसुओंसे पूर्ण तथा व्याकुल नेत्रोंवाले

विषीदन्तम् = शोकयुक्त

तम् = उस अर्जुनके प्रति

मधुसूदनः = भगवान् मधुसूदनने

इदम् = यह

वाक्यम् = वचन

उवाच = कहा।


श्रीभगवानुवाच


कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥४९।२।२॥


श्रीभगवान् बोले― हे अर्जुन! तुझे इस असमयमें यह मोह किस हेतुसे प्राप्त हुआ? क्योंकि न तो यह आर्य पुरुषोंद्वारा आचरित है, न स्वर्गको देनेवाला है और न कीर्तिको करनेवाला ही है।


कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम्, 

अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥२॥


श्रीभगवान् बोले―


अर्जुन = हे अर्जुन!

त्वा = तुझे (इस)

विषमे = असमयमें

इदम् = यह

कश्मलम् = मोह

कुतः = किस हेतुसे

समुपस्थितम् = प्राप्त हुआ?

(यतः) = क्योंकि

अनार्यजुष्टम् = न तो यह श्रेष्ठ [आर्य] पुरुषोंद्वारा आचरित है, 

अस्वर्ग्यम् = न स्वर्गको देनेवाला है और

अकीर्तिकरम् = न कीर्तिको करनेवाला ही है।


क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥५०।२।३॥


इसलिये हे अर्जुन! नपुंसकताको मत प्राप्त हो, तुझमें यह उचित नहीं जान पड़ती। हे परंतप! हृदयकी तुच्छ दुर्बलताको त्यागकर युद्धके लिये खड़ा हो जा।


क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत् , त्वयि, उपपद्यते, 

क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा , उत्तिष्ठ, परन्तप ॥३॥


इसलिये―


पार्थ = हे अर्जुन!

क्लैब्यम् = नपुंसकताको

मा, स्म, गमः = मत प्राप्त हो,

त्वयि = तुझमें

एतत् = यह

न, उपपद्यते = उचित नहीं जान पड़ती। 

परन्तप = हे परंतप!

क्षुद्रम्, हृदयदौर्बल्यम् = हृदयकी तुच्छ दुर्बलताको

त्यक्त्वा = त्यागकर

उत्तिष्ठ = युद्धके लिये खड़ा हो जा।


अर्जुन उवाच 


कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥५१।२।४॥


अर्जुन बोले― हे मधुसूदन! मैं रणभूमिमें किस प्रकार बाणोंसे भीष्मपितामह और द्रोणाचार्यके विरुद्ध लड़ूँगा? क्योंकि हे अरिसूदन! वे दोनों ही पूजनीय हैं।


कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन, 

इषुभिः, प्रति, योत्स्यामि, पूजार्हौ, अरिसूदन ॥४॥


अर्जुन बोले―


मधुसूदन = हे मधुसूदन!

अहम् = मैं

सङ्ख्ये = रणभूमिमें

कथम् = किस प्रकार

इषुभिः = बाणोंसे

भीष्मम् = भीष्मपितामह

च = और

द्रोणम् = द्रोणाचार्यके

प्रति योत्स्यामि = विरुद्ध लडूँगा?

(यतः) = क्योंकि

अरिसूदन = हे अरिसूदन!

(तौ) = वे दोनों ही

पूजार्हौ = पूजनीय हैं।


गुरूनहत्वा हि महानुभावा-

ञ्छ्रेयो भोक्तुं भैक्ष्यमपीह लोके ।

हत्वार्थकामांस्तु गुरूनिहैव

भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥५२।२।५॥


इसलिये इन महानुभाव गुरुजनोंको न मारकर मैं इस लोकमें भिक्षाका अन्न भी खाना कल्याणकारक समझता हूँ; क्योंकि गुरुजनोंको मारकर भी इस लोकमें रुधिरसे सने हुए अर्थ और कामरूप भोगोंको ही तो भोगूँगा।


गुरून्, अहत्वा, हि, महानुभावान्, श्रेयः, भोक्तुम्, 

भैक्ष्यम्, अपि, इह, लोके, हत्वा, अर्थकामान्, तु, 

गुरून्, इह, एव, भुञ्जीय, भोगान्, रुधिरप्रदिग्धान् ॥५॥


इसलिये इन―


महानुभावान् = महानुभाव

गुरून् = गुरुजनोंको

अहत्वा = न मारकर (मैं)

इह = इस

लोके = लोकमें

भैक्ष्यम् = भिक्षाका अन्न

अपि = भी

भोक्तुम् = खाना

श्रेयः = कल्याणकारक (समझता हूँ)।

हि = क्योंकि

गुरून् = गुरुजनोंको

हत्वा = मारकर

(अपि) = भी

इह = इस लोकमें

रुधिरप्रदिग्धान् = रुधिरसे सने हुए

अर्थकामान् = अर्थ और कामरूप

भोगान्, एव = भोगोंको ही

तु = तो

भुञ्जीय = भोगूँगा।



न चैतद्विद्मः कतरन्नो गरीयो-

यद्वा जयेम यदि वा नो जयेयुः ।

यानेव हत्वा न जिजीविषाम-

स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥५३।२।६॥


हम यह भी नहीं जानते कि हमारे लिये युद्ध करना और न करना― इन दोनोंमेंसे कौन-सा श्रेष्ठ है, अथवा यह भी नहीं जानते कि उन्हें हम जीतेंगे या हमको वे जीतेंगे। और जिनको मारकर हम जीना भी नहीं चाहते, वे ही हमारे आत्मीय धृतराष्ट्रके पुत्र हमारे मुकाबलेमें खड़े हैं।


न, च, एतत्, विद्मः, कतरत् , नः, गरीयः, यत्, 

वा, जयेम, यदि, वा, नः, जयेयुः, यान्, एव, हत्वा, न, 

जिजीविषामः, ते, अवस्थिताः, प्रमुखे, धार्तराष्ट्राः ॥६॥


हम―


एतत् = यह

च = भी

न = नहीं

विद्मः = जानते (कि)

नः = हमारे लिये (युद्ध करना और न करना― इन)

कतरत् = दोनोंमेंसे कौन-सा

गरीयः = श्रेष्ठ है

यत्, वा = अथवा (यह भी नहीं जानते कि)

जयेम = उन्हें हम जीतेंगे

यदि, वा = या

नः = हमको (वे)

जयेयुः = जीतेंगे। (और)

यान् = जिनको

हत्वा = मारकर (हम)

न, जिजीविषामः = जीना भी नहीं चाहते,

ते = वे

एव = ही (हमारे आत्मीय)

धार्तराष्ट्राः = धृतराष्ट्रके पुत्र

प्रमुखे = हमारे सामने मुकाबलेमें

अवस्थिताः = खड़े हैं।


कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥५४।२।७॥


इसलिये कायरतारूप दोषसे उपहत हुए स्वभाववाला तथा धर्मके विषयमें मोहितचित्त हुआ मैं आपसे पूछता हूँ कि जो साधन निश्चित कल्याणकारक हो, वह मेरे लिये कहिये; क्योंकि मैं आपका शिष्य हूँ, इसलिये आपके शरण हुए मुझको शिक्षा दीजिये।


कार्पण्यदोषोपहतस्वभावः, पृच्छामि, त्वाम्, धर्मसम्मूढचेताः, 

यत्, श्रेयः, स्यात्, निश्चितम्, ब्रूहि, तत् , मे, शिष्यः, 

ते, अहम्, शाधि, माम्, त्वाम्, प्रपन्नम् ॥७॥


इसलिये―


कार्पण्य-दोषोपहत-स्वभावः = कायरतारूप दोषसे उपहत हुए स्वभाववाला (तथा)

धर्मसम्मूढचेताः = धर्मके विषयमें मोहितचित्त हुआ (मैं)

त्वाम् = आपसे

पृच्छामि = पूछता हूँ (कि)

यत् = जो (साधन)

निश्चितम् = निश्चित

श्रेयः = कल्याणकारक

स्यात् = हो,

तत् = वह

मे = मेरे लिये

ब्रूहि = कहिये; (क्योंकि)

अहम् = मैं

ते = आपका

शिष्यः = शिष्य हूँ (इसलिये)

त्वाम् = आपके

प्रपन्नम् = शरण हुए

माम् = मुझको

शाधि = शिक्षा दीजिये।


न हि प्रपश्यामि ममापनुद्या-

द्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।

अवाप्य भूमावसपत्नमृद्धं-

राज्यं सुराणामपि चाधिपत्यम् ॥५५।२।८॥


क्योंकि भूमिमें निष्कण्टक, धन-धान्यसम्पन्न राज्यको और देवताओंके स्वामीपनेको प्राप्त होकर भी मैं उस उपायको नहीं देखता हूँ, जो मेरी इन्द्रियोंके सुखानेवाले शोकको दूर कर सके।


न, हि, प्रपश्यामि, मम, अपनुद्यात्, यत् , शोकम्, 

उच्छोषणम्, इन्द्रियाणाम्, अवाप्य, भूमौ, असपत्नम्, 

ऋद्धम्, राज्यम्, सुराणाम्, अपि, च, आधिपत्यम् ॥८॥ 


हि = क्योंकि

भूमौ = भूमिमें

असपत्नम् = निष्कण्टक,

ऋद्धम् = धनधान्य-सम्पन्न

राज्यम् = राज्यको

च = और

सुराणाम् = देवताओंके

आधिपत्यम् = स्वामीपनेको

अवाप्य = प्राप्त होकर

अपि = भी (मैं)

तत् = उस (उपाय)-को

न = नहीं

प्रपश्यामि = देखता हूँ,

यत् = जो

मम = मेरी

इन्द्रियाणाम् = इन्द्रियोंके

उच्छोषणम् = सुखानेवाले

शोकम् = शोकको

अपनुद्यात् = दूर कर सके।


सञ्जय उवाच


एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥५६।२।९॥


संजय बोले― हे राजन्‌! निद्राको जीतनेवाले अर्जुन श्रीकृष्ण महाराजके प्रति इस प्रकार कहकर फिर श्री गोविन्दभगवान्‌से 'युद्ध नहीं करूँगा' यह स्पष्ट कहकर चुप हो गये।


एवम्, उक्त्वा, हृषीकेशम्, गुडाकेशः, परन्तप, 

न, योत्स्ये, इति, गोविन्दम्, उक्त्वा, तूष्णीम्, बभूव, ह ॥९॥


संजय बोले―


परन्तप = हे राजन्!

गुडाकेशः = निद्राको जीतनेवाले अर्जुन 

हृषीकेशम् = अन्तर्यामी श्रीकृष्ण महाराजके प्रति

एवम् = इस प्रकार

उक्त्वा = कहकर (फिर)

गोविन्दम् = श्रीगोविन्द, भगवान् से

न, योत्स्ये = 'युद्ध नहीं करूँगा'

इति = यह

ह = स्पष्ट

उक्त्वा = कहकर

तूष्णीम् = चुप

बभूव = हो गये।


इति श्रीमद्भगवद्गीतायां प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः  

साङ्ख्ययोगः


तमुवाच हृषीकेशः प्रहसन्निव भारत ।

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥१।२।१०॥


हे भरतवंशी धृतराष्ट्र! श्रीकृष्ण महाराज दोनों सेनाओंके बीचमें शोक करते हुए उस अर्जुनको हँसते हुए-से यह वचन बोले।


तम्, उवाच, हृषीकेशः, प्रहसन्, इव, भारत, 

सेनयोः, उभयोः, मध्ये, विषीदन्तम्, इदम्, वचः ॥१०॥


भारत = हे भरतवंशी धृतराष्ट्र!

हृषीकेशः = श्रीकृष्ण महाराज 

उभयोः = दोनों

सेनयोः = सेनाओंके

मध्ये = बीचमें

विषीदन्तम् = शोक करते हुए

तम् = उस अर्जुनको

प्रहसन्, इव = हँसते हुए-से

इदम् = यह

वचः = वचन

उवाच = बोले।


श्रीभगवानुवाच


अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२।२।११॥


श्रीभगवान् बोले― हे अर्जुन! तू न शोक करनेयोग्य मनुष्योंके लिये शोक करता है और पण्डितोंके-से वचनोंको कहता है; परंतु जिनके प्राण चले गये हैं, उनके लिये और जिनके प्राण नहीं गये हैं उनके लिये भी पण्डितजन शोक नहीं करते।


अशोच्यान्, अन्वशोचः, त्वम्, प्रज्ञावादान्, च भाषसे, 

गतासून्, अगतासून्, च, न, अनुशोचन्ति, पण्डिताः ॥११॥


श्रीभगवान् बोले― हे अर्जुन!


त्वम् = तू

अशोच्यान् = न शोक करने-योग्य मनुष्योंके लिये

अन्वशोचः = शोक करता है

च = और

प्रज्ञावादान् = पण्डितोंके-से वचनोंको

भाषसे = कहता है; (परंतु)

गतासून् = जिनके प्राण चले गये हैं, उनके लिये

च = और

अगतासून् = जिनके प्राण नहीं गये हैं, उनके लिये (भी)

पण्डिताः = पण्डितजन 

न, अनुशोचन्ति = शोक नहीं करते। 


न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम् ॥३।२।१२॥


न तो ऐसा ही है कि मैं किसी कालमें नहीं था, तू नहीं था अथवा ये राजालोग नहीं थे और न ऐसा ही है कि इससे आगे हम सब नहीं रहेंगे।


न, तु, एव, अहम्, जातु, न, आसम्, न, त्वम्, न, इमे, जनाधिपाः,

न, च, एव, न, भविष्यामः, सर्वे, वयम्, अतः, परम् ॥१२॥ 


न = न

तु = तो

(एवम्) = ऐसा

एव = ही (है कि)

अहम् = मैं

जातु = किसी कालमें

न = नहीं

आसम् = था (अथवा)

त्वम् = तू

न = नहीं

(आसीः) = था (अथवा)

इमे = ये

जनाधिपाः = राजालोग

न = नहीं

(आसन्) = थे

च = और

न = न

(एवम्) = ऐसा

एव = ही (है कि)

अतः = इससे

परम् = आगे

वयम् = हम

सर्वे = सब

न = नहीं

भविष्यामः = रहेंगे।


देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥४।२।१३॥


जैसे जीवात्माकी इस देहमें बालकपन, जवानी और वृद्धावस्था होती है, वैसे ही अन्य शरीरकी प्राप्ति होती है; उस विषयमें धीर पुरुष मोहित नहीं होता।


देहिनः, अस्मिन्, यथा, देहे, कौमारम्, यौवनम्, जरा, 

तथा, देहान्तरप्राप्तिः, धीरः, तत्र, न, मुह्यति ॥१३॥


यथा = जैसे

देहिनः = जीवात्माकी 

अस्मिन् = इस 

देहे = देहमें

कौमारम् = बालकपन,

यौवनम् = जवानी (और)

जरा = वृद्धावस्था (होती है)

तथा = वैसे ही 

देहान्तरप्राप्तिः = अन्य शरीरकी प्राप्ति होती है; 

तत्र = उस विषयमें 

धीरः = धीर पुरुष 

न, मुह्यति = मोहित नहीं होता।


मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥५।२।१४॥


हे कुन्तीपुत्र! सर्दी-गर्मी और सुख-दुःखको देनेवाले इन्द्रिय और विषयोंके संयोग तो उत्पत्ति-विनाशशील और अनित्य हैं, इसलिये हे भारत! उनको तू सहन कर।


मात्रास्पर्शाः, तु, कौन्तेय, शीतोष्णसुखदुःखदाः, 

आगमापायिनः, अनित्याः, तान्, तितिक्षस्व, भारत ॥१४॥


कौन्तेय = हे कुन्तीपुत्र!

शीतोष्ण-सुखदुःखदाः = सर्दी-गर्मी और सुख-दुःखको देनेवाले 

मात्रास्पर्शाः = इन्द्रिय और विषयोंके संयोग

तु = तो 

आगमापायिनः = उत्पत्ति-विनाशशील (और) 

अनित्याः = अनित्य हैं, (इसलिये) 

भारत = हे भारत! 

तान् = उनको (तू)

तितिक्षस्व = सहन कर।


यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥६।२।१५॥


क्योंकि हे पुरुषश्रेष्ठ! दुःख-सुखको समान समझनेवाले जिस धीर पुरुषको ये इन्द्रिय और विषयोंके संयोग व्याकुल नहीं करते, वह मोक्षके योग्य होता है।


यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ,

समदुःखसुखम्, धीरम्, सः, अमृतत्वाय, कल्पते ॥१५॥ 


हि = क्योंकि

पुरुषर्षभ = हे पुरुषश्रेष्ठ! 

समदुःखसुखम् = दुःख-सुखको समान समझनेवाले

यम् = जिस

धीरम् = धीर 

पुरुषम् = पुरुषको

एते = ये (इन्द्रिय और विषयोंके संयोग) 

न, व्यथयन्ति = व्याकुल नहीं करते,

सः = वह

अमृतत्वाय = मोक्षके 

कल्पते = योग्य होता है।


नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥७।२।१६॥


असत्‌ वस्तुकी तो सत्ता नहीं है और सत्‌का अभाव नहीं है। इस प्रकार इन दोनोंका ही तत्त्व तत्त्वज्ञानी पुरुषोंद्वारा देखा गया है।


न, असतः, विद्यते, भावः, न, अभावः, विद्यते, सतः, 

उभयोः, अपि, दृष्टः, अन्तः, तु, अनयोः, तत्त्वदर्शिभिः ॥१६॥


असतः = असत् (वस्तु) की (तो) 

भावः = सत्ता

न = नहीं 

विद्यते = है 

तु = और

सतः = सत्‌का

अभावः = अभाव 

न = नहीं 

विद्यते = है। (इस प्रकार)

अनयोः = इन

उभयोः = दोनोंका 

अपि = ही 

अन्तः = तत्त्व 

तत्त्वदर्शिभिः = तत्त्वज्ञानी पुरुषोंद्वारा 

दृष्टः = देखा गया है―


अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥८।२।१७॥


नाशरहित तो तू उसको जान, जिससे यह सम्पूर्ण जगत्― दृश्यवर्ग व्याप्त है। इस अविनाशीका विनाश करनेमें कोई भी समर्थ नहीं है।


अविनाशि, तु, तत्, विद्धि, येन्, सर्वम्, इदम्, ततम्, 

विनाशम्, अव्ययस्य, अस्य, न, कश्चित्, कर्तुम्, अर्हति ॥१७॥


अविनाशि = नाशरहित

तु = तो (तू)

तत् = उसको 

विद्धि = जान, 

येन = जिससे 

इदम् = यह 

सर्वम् = सम्पूर्ण जगत् (दृश्यवर्ग) 

ततम् = व्याप्त है। 

अस्य = इस 

अव्ययस्य = अविनाशीका 

विनाशम् = विनाश 

कर्तुम् = करनेमें 

कश्चित् = कोई भी 

न, अर्हति = समर्थ नहीं है।



अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥९।२।१८॥


इस नाशरहित, अप्रमेय, नित्यस्वरूप जीवात्माके ये सब शरीर नाशवान् कहे गये हैं। इसलिये हे भरतवंशी अर्जुन! तू युद्ध कर।


अन्तवन्तः, इमे, देहाः, नित्यस्य, उक्ताः, शरीरिणः, 

अनाशिनः, अप्रमेयस्य, तस्मात्, युध्यस्व, भारत ॥१८॥


इस―


अनाशिनः = नाशरहित, 

अप्रमेयस्य = अप्रमेय, 

नित्यस्य = नित्यस्वरूप 

शरीरिणः = जीवात्माके 

इमे = ये सब

देहाः = शरीर 

अन्तवन्तः = नाशवान् 

उक्ताः = कहे गये हैं। 

तस्मात् = इसलिये

भारत = हे भरतवंशी अर्जुन! (तू)

युध्यस्व = युद्ध कर।


य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१०।२।१९॥


जो इस आत्माको मारनेवाला समझता है तथा जो इसको मरा मानता है, वे दोनों ही नहीं जानते; क्योंकि यह आत्मा वास्तवमें न तो किसीको मारता है और न किसीके द्वारा मारा जाता है।


यः, एनम्, वेत्ति, हन्तारम्, यः, च, एनम्, मन्यते, हतम्, 

उभौ तौ, न, विजानीतः, न, अयम्, हन्ति, न, हन्यते ॥१९॥


यः = जो

एनम् = इस आत्माको

हन्तारम् = मारनेवाला

वेत्ति = समझता है

च = तथा

यः = जो

एनम् = इसको

हतम् = मरा

मन्यते = मानता है, 

तौ = वे

उभौ = दोनों ही

न = नहीं

विजानीतः = जानते; (क्योंकि)

अयम् = यह आत्मा (वास्तवमें)

न = न (तो किसीको)

हन्ति = मारता है (और)

न = न (किसीके द्वारा)

हन्यते = मारा जाता है। 


न जायते म्रियते वा कदाचि-

न्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो-

न हन्यते हन्यमाने शरीरे ॥११।२।२०॥


यह आत्मा किसी कालमें भी न तो जन्मता है और न मरता ही है तथा न यह उत्पन्न होकर फिर होनेवाला ही है; क्योंकि यह अजन्मा, नित्य, सनातन और पुरातन है; शरीरके मारे जानेपर भी यह नहीं मारा जाता।


न, जायते, म्रियते, वा, कदाचित्, न, अयम्, 

भूत्वा, भविता, वा, न, भूयः, अजः, नित्यः, 

शाश्वतः, अयम्, पुराणः, न, हन्यते, हन्यमाने, शरीरे ॥२०॥


अयम् = यह आत्मा

कदाचित् = किसी कालमें भी

न = न (तो)

जायते = जन्मता है

वा = और

न = न

म्रियते = मरता (ही) है

वा = तथा

न = न (यह)

भूत्वा = उत्पन्न होकर

भूयः = फिर

भविता = होनेवाला (ही) है। (क्योंकि)

अयम् = यह

अजः = अजन्मा,

नित्यः = नित्य,

शाश्वतः = सनातन (और)

पुराणः = पुरातन (है; 

शरीरे = शरीरके

हन्यमाने = मारे जानेपर भी (यह)

न = नहीं

हन्यते = मारा जाता।


वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥१२।२।२१॥


हे पृथापुत्र अर्जुन! जो पुरुष इस आत्माको नाशरहित, नित्य, अजन्मा और अव्यय जानता है, वह पुरुष कैसे किसको मरवाता है और कैसे किसको मारता है?


वेद, अविनाशिनम्, नित्यम्, यः, एनम्, अजम्, अव्ययम्,

कथम् , सः, पुरुषः, पार्थ, कम्, घातयति, हन्ति, कम् ॥२१॥ 


पार्थ = हे पृथापुत्र अर्जुन!

यः = जो

पुरुषः = पुरुष

एनम् = इस आत्माको

अविनाशिनम् = नाशरहित,

नित्यम् = नित्य,

अजम् = अजन्मा (और)

अव्ययम् = अव्यय

वेद = जानता है,

सः = वह (पुरुष)

कथम् = कैसे

कम् = किसको

घातयति = मरवाता है (और)

कथम् = कैसे

कम् = किसको

हन्ति = मारता है?


वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरोऽपराणि ।

तथा शरीराणि विहाय जीर्णा-

न्यन्यानि संयाति नवानि देही ॥१३।२।२२॥


जैसे मनुष्य पुराने वस्त्रोंको त्यागकर दूसरे नये वस्त्रोंको ग्रहण करता है, वैसे ही जीवात्मा पुराने शरीरोंको त्यागकर दूसरे नये शरीरोंको प्राप्त होता है।


वासांसि, जीर्णानि, यथा, विहाय, नवानि, गृह्णाति, 

नरः, अपराणि, तथा, शरीराणि, विहाय, जीर्णानि, 

अन्यानि, संयाति, नवानि, देही ॥२२॥ 


यथा = जैसे

नरः = मनुष्य

जीर्णानि = पुराने

वासांसि = वस्त्रोंको

विहाय = त्यागकर

अपराणि = दूसरे

नवानि = नये (वस्त्रोंको)

गृह्णाति = ग्रहण करता है,

तथा = वैसे ही

देही = जीवात्मा

जीर्णानि = पुराने

शरीराणि = शरीरोंको

विहाय = त्यागकर

अन्यानि = दूसरे

नवानि = नये (शरीरोंको)

संयाति = प्राप्त होता है।


नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥१४।२।२३॥


इस आत्माको शस्त्र नहीं काट सकते, इसको आग नहीं जला सकती, इसको जल नहीं गला सकता और वायु नहीं सुखा सकता।


न, एनम्, छिन्दन्ति, शस्त्राणि, न, एनम्, दहति, पावकः, 

न, च, एनम्, क्लेदयन्ति, आपः, न, शोषयति, मारुतः ॥२३॥


एनम् = इस आत्माको

शस्त्राणि = शस्त्र

न = नहीं

छिन्दन्ति = काट सकते,

एनम् = इसको

पावकः = आग

न = नहीं

दहति = जला सकती,

एनम् = इसको

आपः = जल

न = नहीं

क्लेदयन्ति = गला सकता

च = और

मारुतः = वायु

न = नहीं

शोषयति = सुखा सकता।


अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥१५।२।२५॥


यह आत्मा अव्यक्त है, यह आत्मा अचिन्त्य है और यह आत्मा विकाररहित कहा जाता है। इससे हे अर्जुन! इस आत्माको उपर्युक्त प्रकारसे जानकर तू शोक करनेको योग्य नहीं है अर्थात्‌ तुझे शोक करना उचित नहीं है।


अव्यक्तः, अयम्, अचिन्त्यः, अयम्, अविकार्यः, अयम्, उच्यते, 

तस्मात्, एवम्, विदित्वा, एनम्, न, अनुशोचितुम्, अर्हसि ॥२५॥


अयम् = यह आत्मा

अव्यक्तः = अव्यक्त है,

अयम् = यह आत्मा

अचिन्त्यः = अचिन्त्य है, (और)

अयम् = यह आत्मा

अविकार्यः = विकाररहित

उच्यते = कहा जाता है। 

तस्मात् = इससे (हे अर्जुन!)

एनम् = इस आत्माको

एवम् = उपर्युक्त प्रकारसे

विदित्वा = जानकर (तू)

अनुशोचितुम् = शोक करनेके

न, अर्हसि = योग्य नहीं है, अर्थात् तुझे, शोक करना उचित नहीं है।


अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥१६।२।२६॥


किन्तु यदि तू इस आत्माको सदा जन्मनेवाला तथा सदा मरनेवाला मानता हो, तो भी हे महाबाहो! तू इस प्रकार शोक करनेको योग्य नहीं है।


अथ, च, एनम्, नित्यजातम्, नित्यम्, वा, मन्यसे, मृतम्,

तथापि, त्वम्, महाबाहो, न, एवम्, शोचितुम्, अर्हसि ॥२६॥ 


अथ = किंतु

च = यदि

त्वम् = तू

एनम् = इस आत्माको

नित्यजातम् = सदा जन्मनेवाला

वा = तथा

नित्यम् = सदा

मृतम् = मरनेवाला

मन्यसे = मानता है,

तथापि = तो भी

महाबाहो = हे महाबाहो ! (तू)

एवम् = इस प्रकार

शोचितुम् = शोक करनेको

न, अर्हसि = योग्य नहीं है।


जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥१७।२।२७॥


क्योंकि इस मान्यताके अनुसार जन्मे हुएकी मृत्यु निश्चित है और मरे हुएका जन्म निश्चित है। इससे भी इस बिना उपायवाले विषयमें तू शोक करनेको योग्य नहीं है।


जातस्य, हि, ध्रुवः, मृत्युः, ध्रुवम्, जन्म, मृतस्य, च, तस्मात्, 

अपरिहार्ये, अर्थे, न, त्वम्, शोचितुम्, अर्हसि ॥२७॥ 


हि = क्योंकि (इस मान्यताके अनुसार)

जातस्य = जन्मे हुएकी

मृत्युः = मृत्यु

ध्रुवः = निश्चित है

च = और

मृतस्य = मरे हुएका

जन्म = जन्म

ध्रुवम् = निश्चित है। 

तस्मात् = इससे (भी इस)

अपरिहार्ये = बिना उपायवाले

अर्थे = विषयमें

त्वम् = तू

शोचितुम् = शोक करनेको

न, अर्हसि = योग्य नहीं है।


अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥१८।२।२८॥


हे अर्जुन! सम्पूर्ण प्राणी जन्मसे पहले अप्रकट थे और मरनेके बाद भी अप्रकट हो जानेवाले हैं, केवल बीचमें ही प्रकट हैं; फिर ऐसी स्थितिमें क्या शोक करना है?


अव्यक्तादीनि, भूतानि, व्यक्तमध्यानि, भारत,

अव्यक्तनिधनानि, एव, तत्र, का, परिदेवना ॥२८॥ 


भारत = हे अर्जुन!

भूतानि = सम्पूर्ण प्राणी

अव्यक्तादीनि = जन्मसे पहले अप्रकट थे (और)

अव्यक्त-निधनानि, एव = मरनेके बाद भी अप्रकट हो जानेवाले हैं, (केवल)

व्यक्तमध्यानि = बीचमें ही, प्रकट हैं; (फिर)

तत्र = ऐसी स्थितिमें

का = क्या

परिदेवना = शोक करना है?


आश्चर्यवत्पश्यति कश्चिदेन -

माश्चर्यवद्वदति तथैव चान्यः ।

आश्चर्यवच्चैनमन्यः शृणोति

श्रुत्वाप्येनं वेद न चैव कश्चित् ॥१९।२।२९॥


कोई एक महापुरुष ही इस आत्माको आश्चर्यकी भाँति देखता है और वैसे ही दूसरा कोई महापुरुष ही इसके तत्त्वका आश्चर्यकी भाँति वर्णन करता है तथा दूसरा कोई अधिकारी पुरुष ही इसे आश्चर्यकी भाँति सुनता है और कोई-कोई तो सुनकर भी इसको नहीं जानता।


आश्चर्यवत्, पश्यति, कश्चित् , एनम्, आश्चर्यवत् , वदति, 

तथा, एव, च, अन्यः, आश्चर्यवत्, च, एनम्, अन्यः, 

शृणोति, श्रुत्वा, अपि, एनम्, वेद, न, च, एव, कश्चित् ॥२९॥ 


कश्चित् = कोई एक महापुरुष ही

एनम् = इस आत्माको

आश्चर्यवत् = आश्चर्यकी भाँति

पश्यति = देखता है

च = और

तथा = वैसे

एव = ही 

अन्यः = दूसरा कोई महापुरुष ही (इसके तत्त्वका)

आश्चर्यवत् = आश्चर्यकी भाँति

वदति = वर्णन करता है

च = तथा

अन्यः = दूसरा कोई, (अधिकारी पुरुष ही)

एनम् = इसे

आश्चर्यवत् = आश्चर्यकी भाँति

शृणोति = सुनता है

च = और

कश्चित् = कोई-कोई (तो)

श्रुत्वा = सुनकर

अपि = भी

एनम् = इसको

न, एव = नहीं

वेद = जानता।


देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२०।२।३०॥


हे अर्जुन! यह आत्मा सबके शरीरोंमें सदा ही अवध्य है। इस कारण सम्पूर्ण प्राणियोंके लिये तू शोक करनेके योग्य नहीं है।


देही, नित्यम्, अवध्यः, अयम्, देहे, सर्वस्य, भारत, 

तस्मात्, सर्वाणि, भूतानि, न, त्वम्, शोचितुम्, अर्हसि ॥३०॥ 


भारत = हे अर्जुन!

अयम् = यह

देही = आत्मा

सर्वस्य = सबके

देहे = शरीरोंमें

नित्यम् = सदा ही

अवध्यः = अवध्य है*

तस्मात् = इस कारण

सर्वाणि = सम्पूर्ण

भूतानि = प्राणियोंके लिये

त्वम् = तू

शोचितुम् = शोक करनेको

न, अर्हसि = योग्य नहीं है।


स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२१।२।३१॥


तथा अपने धर्मको देखकर भी तू भय करनेयोग्य नहीं है अर्थात्‌ तुझे भय नहीं करना चाहिये; क्योंकि क्षत्रियके लिये धर्मयुक्त युद्धसे बढ़कर दूसरा कोई कल्याणकारी कर्तव्य नहीं है।


स्वधर्मम्, अपि, च, अवेक्ष्य, न, विकम्पितुम्, अर्हसि, 

धर्म्यात्, हि, युद्धात्, श्रेयः, अन्यत्, क्षत्रियस्य, न, विद्यते ॥३१॥


च = तथा

स्वधर्मम् = अपने धर्मको

अवेक्ष्य = देखकर

अपि = भी (तू)

विकम्पितुम् = भय करने-

न, अर्हसि = योग्य नहीं, है यानी तुझे, भय नहीं करना चाहिये;

हि = क्योंकि

क्षत्रियस्य = क्षत्रियके लिये

धर्म्यात् = धर्मयुक्त

युद्धात् = युद्धसे (बढ़कर)

अन्यत् = दूसरा (कोई)

श्रेयः = कल्याणकारी कर्तव्य

न = नहीं

विद्यते = है।


यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२२।२।३२॥


हे पार्थ! अपने-आप प्राप्त हुए और खुले हुए स्वर्गके द्वाररूप इस प्रकारके युद्धको भाग्यवान् क्षत्रियलोग ही पाते हैं।


यदृच्छया, च, उपपन्नम्, स्वर्गद्वारम्, अपावृतम्, 

सुखिनः, क्षत्रियाः, पार्थ, लभन्ते, युद्धम्, ईदृशम् ॥३२॥


पार्थ = हे पार्थ!

यदृच्छया = अपने-आप

उपपन्नम् = प्राप्त हुए

च = और

अपावृतम् = खुले हुए

स्वर्गद्वारम् = स्वर्गके द्वाररूप

ईदृशम् = इस प्रकारके

युद्धम् = युद्धको

सुखिनः = भाग्यवान्

क्षत्रियाः = क्षत्रियलोग, (ही) 

लभन्ते = पाते हैं।


अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२३।२।३३॥


किन्तु यदि तू इस धर्मयुक्त युद्धको नहीं करेगा तो स्वधर्म और कीर्तिको खोकर पापको प्राप्त होगा।


अथ, चेत्, त्वम्, इमम्, धर्म्यम्, सङ्ग्रामम्, न, करिष्यसि, 

ततः, स्वधर्मम्, कीर्तिम्, च, हित्वा, पापम्, अवाप्स्यसि ॥३३॥ 


अथ = किंतु

चेत् = यदि

त्वम् = तू

इमम् = इस

धर्म्यम् = धर्मयुक्त

सङ्ग्रामम् = युद्धको

न = नहीं

करिष्यसि = करेगा

ततः = तो

स्वधर्मम् = स्वधर्म

च = और

कीर्तिम् = कीर्तिको

हित्वा = खोकर

पापम् = पापको

अवाप्स्यसि = प्राप्त होगा।


अकीर्तिं चापि भूतानि 

कथयिष्यन्ति तेऽव्ययाम् ।

सम्भावितस्य चाकीर्ति-

र्मरणादतिरिच्यते ॥२४।२।३४॥


तथा सब लोग तेरी बहुत कालतक रहनेवाली अपकीर्तिका भी कथन करेंगे और माननीय पुरुषके लिये अपकीर्ति मरणसे भी बढ़कर है।


अकीर्तिम्, च, अपि, भूतानि, कथयिष्यन्ति, ते, अव्ययाम्,

सम्भावितस्य, च, अकीर्तिः, मरणात्, अतिरिच्यते ॥३४॥


च = तथा

भूतानि = सब लोग

ते = तेरी

अव्ययाम् = बहुत कालतक रहनेवाली

अकीर्तिम् = अपकीर्तिका

अपि = भी

कथयिष्यन्ति = कथन करेंगे

च = और

सम्भावितस्य = माननीय पुरुष-के लिये

अकीर्तिः = अपकीर्ति

मरणात् = मरणसे (भी)

अतिरिच्यते = बढ़कर है।


भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२५।२।३५॥


और जिनकी दृष्टिमें तू पहले बहुत सम्मानित होकर अब लघुताको प्राप्त होगा, वे महारथीलोग तुझे भयके कारण युद्धसे हटा हुआ मानेंगे।


भयात्, रणात् , उपरतम्, मंस्यन्ते, त्वाम्, महारथाः, 

येषाम्, च, त्वम्, बहुमतः, भूत्वा, यास्यसि, लाघवम् ॥३५॥ 


च = और

येषाम् = जिनकी (दृष्टमें)

त्वम् = तू (पहले)

बहुमतः = बहुत सम्मानित

भूत्वा = होकर (अब)

लाघवम् = लघुताको

यास्यसि = प्राप्त होगा, (वे)

महारथाः = महारथी लोग

त्वाम् = तुझे

भयात् = भयके कारण

रणात् = युद्धसे

उपरतम् = हटा हुआ

मंस्यन्ते = मानेंगे।


अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२६।२।३६॥


तेरे वैरीलोग तेरे सामर्थ्यकी निन्दा करते हुए तुझे बहुत-से न कहने योग्य वचन भी कहेंगे; उससे अधिक दुःख और क्या होगा?


अवाच्यवादान्, च, बहून्, वदिष्यन्ति, तव, अहिताः, 

निन्दन्तः, तव, सामर्थ्यम्, ततः, दुःखतरम्, नु, किम् ॥३६॥ 


तव = तेरे

अहिताः = वैरी लोग

तव = तेरे

सामर्थ्यम् = सामर्थ्यकी

निन्दन्तः = निन्दा करते हुए (तुझे)

बहून् = बहुत-से

अवाच्यवादान् = न कहनेयोग्य वचन

च = भी

वदिष्यन्ति = कहेंगे;

ततः = उससे

दुःखतरम् = अधिक दुःख

नु = और

किम् = क्या होगा? 


हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२७।२।३७॥


या तो तू युद्धमें मारा जाकर स्वर्गको प्राप्त होगा अथवा संग्राममें जीतकर पृथ्वीका राज्य भोगेगा। इस कारण हे अर्जुन! तू युद्धके लिये निश्चय करके खड़ा हो जा।


हतः, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम्,

तस्मात्, उत्तिष्ठ, कौन्तेय, युद्धाय, कृतनिश्चयः ॥३७॥ 


वा = या (तो तू युद्धमें)

हतः = मारा जाकर

स्वर्गम् = स्वर्गको

प्राप्स्यसि = प्राप्त होगा

वा = अथवा (संग्राममें)

जित्वा = जीतकर

महीम् = पृथ्वीका राज्य

भोक्ष्यसे = भोगेगा।

तस्मात् = इस कारण

कौन्तेय = हे अर्जुन! (तू)

युद्धाय = युद्धके लिये

कृतनिश्चयः = निश्चय करके

उत्तिष्ठ = खड़ा हो जा।


सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२८।२।३८॥


जय-पराजय, लाभ-हानि और सुख-दुःखको समान समझकर, उसके बाद युद्धके लिये तैयार हो जा; इस प्रकार युद्ध करनेसे तू पापको नहीं प्राप्त होगा।


सुखदुःखे, समे, कृत्वा, लाभालाभौ, जयाजयौ, 

ततः, युद्धाय, युज्यस्व, न, एवम्, पापम, अवाप्स्यसि ॥३८॥


जयाजयौ = जय-पराजय

लाभालाभौ = लाभ-हानि (और)

सुखदुःखे = सुख-दुःखको

समे = समान

कृत्वा = समझकर,

ततः = उसके बाद

युद्धाय = युद्धके लिये

युज्यस्व = तैयार हो जा,

एवम् = इस प्रकार (युद्ध करनेसे तू)

पापम् = पापको

न = नहीं

अवाप्स्यसि = प्राप्त होगा।



इति श्रीमद्भगवद्गीतायां द्वितीयोऽध्यायः



अथ तृतीयोऽध्यायः

कर्मयोगः


एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥१।२।३९॥


हे पार्थ! यह बुद्धि तेरे लिये सांख्ययोगके विषयमें कही गयी और अब तू इसको कर्मयोगके विषयमें सुन― जिस बुद्धिसे युक्त हुआ तू कर्मोंके बन्धनको भलीभाँति त्याग देगा अर्थात् सर्वथा नष्ट कर डालेगा।


एषा, ते, अभिहिता, साङ्ख्ये, बुद्धिः, योगे, तु, इमाम्, शृणु,

बुद्ध्या, युक्तः, यया, पार्थ, कर्मबन्धम्, प्रहास्यसि ॥३९॥


पार्थ = हे पार्थ! 

एषा = यह

बुद्धिः = बुद्धि

ते = तेरे लिये

साङख्ये = ज्ञानयोगके, विषयमें

अभिहिता = कही गयी

तु = और (अब तू)

इमाम् = इसको

योगे = कर्मयोगके विषयमें

शृणु = सुन―

यया = जिस

बुद्ध्या = बुद्धिसे

युक्तः = युक्त हुआ (तू)

कर्मबन्धम् = कर्मोंके बन्धनको

प्रहास्यसि = भलीभाँति त्याग देगा यानी सर्वथा नष्ट कर डालेगा। 


नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२।२।४०॥


इस कर्मयोगमें आरम्भका अर्थात् बीजका नाश नहीं है और उलटा फलरूप दोष भी नहीं है, बल्कि इस कर्मयोगरूप धर्मका थोड़ा-सा भी साधन जन्म-मृत्युरूप महान् भयसे रक्षा कर लेता है।


न, इह, अभिक्रमनाशः, अस्ति, प्रत्यवायः, न, विद्यते, 

स्वल्पम्, अपि, अस्य, धर्मस्य, त्रायते, महतः, भयात् ॥४०॥


इह = इस कर्मयोगमें

अभिक्रमनाशः = आरम्भका अर्थात् बीजका नाश

न = नहीं

अस्ति = है (और) 

प्रत्यवायः = उलटा फलरूप दोष (भी) 

न = नहीं 

विद्यते = है, (बल्कि)

अस्य = इस कर्मयोगरूप

धर्मस्य = धर्मका

स्वल्पम् = थोड़ा-सा 

अपि = भी (साधन जन्म-मृत्युरूप)

महतः = महान्

भयात् = भयसे

त्रायते = रक्षा कर लेता है।


व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥३।२।४१॥


हे अर्जुन! इस कर्मयोगमें निश्चयात्मिका बुद्धि एक ही होती है; किन्तु अस्थिर विचारवाले विवेकहीन सकाम मनुष्योंकी बुद्धियाँ निश्चय ही बहुत भेदोंवाली और अनन्त होती हैं।


व्यवसायात्मिका, बुद्धिः, एका, इह, कुरुनन्दन, 

बहुशाखाः, हि, अनन्ताः, च, बुद्धयः, अव्यवसायिनाम् ॥४१॥


कुरुनन्दन = हे अर्जुन!

इह = इस कर्मयोगमें

व्यवसायात्मिका = निश्चयात्मिका

बुद्धिः = बुद्धि

एका = एक ही

भवति = होती है; (किंतु)

अव्यवसायिनाम् = अस्थिर विचारवाले विवेकहीन सकाम मनुष्योंकी

बुद्धयः = बुद्धियाँ

हि = निश्चय ही

बहुशाखाः = बहुत भेदोंवाली

च = और

अनन्ताः = अनन्त (होती हैं)।


यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४-६।२।४२-४४॥


हे अर्जुन! जो भोगोंमें तन्मय हो रहे हैं, जो कर्मफलके प्रशंसक वेदके वाद-विवादमें रत हैं, जिनकी बुद्धिमें स्वर्ग ही परम प्राप्य वस्तु है और जो स्वर्गसे बढ़कर दूसरी कोई वस्तु ही नहीं है― ऐसा कहनेवाले हैं, वे अविवेकीजन इस प्रकारकी जिस पुष्पित अर्थात्‌ दिखाऊ शोभायुक्त वाणीको कहा करते हैं जो कि जन्मरूप कर्मफल देनेवाली एवं भोग तथा ऐश्वर्यकी प्राप्तिके लिये नाना प्रकारकी बहुत-सी क्रियाओंका वर्णन करनेवाली है, उस वाणीद्वारा जिनका चित्त हर लिया गया है, जो भोग और ऐश्वर्यमें अत्यन्त आसक्त हैं, उन पुरुषोंकी परमात्मामें निश्चियात्मिका बुद्धि नहीं होती।


याम्, इमाम्, पुष्पिताम्, वाचम्, प्रवदन्ति, अविपश्चितः, 

वेदवादरताः, पार्थ, न, अन्यत्, अस्ति, इति, वादिनः ॥४२॥

कामात्मानः, स्वर्गपराः, जन्मकर्मफलप्रदाम्,

क्रियाविशेषबहुलाम्, भोगैश्वर्यगतिम्, प्रति ॥४३॥

भोगैश्वर्यप्रसक्तानाम्, तया, अपहृतचेतसाम्,

व्यवसायात्मिका, बुद्धिः, समाधौ, न, विधीयते ॥४४॥


पार्थ = हे अर्जुन!

कामात्मानः = जो भोगोंमें तन्मय हो रहे हैं,

वेदवादरताः = जो कर्मफलके प्रशंसक वेद-वाक्योंमें ही प्रीति रखते [वेदके वाद-विवादमें रत] हैं,

स्वर्गपराः = जिनकी बुद्धिमें स्वर्ग ही परम प्राप्य वस्तु है (और जो स्वर्ग-से बढ़कर)

अन्यत् = दूसरी (कोई वस्तु ही)

न = नहीं

अस्ति = है―

इति = ऐसा

वादिनः = कहनेवाले हैं― 

अविपश्चितः = वे अविवेकीजन

इमाम् = इस प्रकारकी

याम् = जिस

पुष्पिताम् = पुष्पित यानी दिखाऊ शोभायुक्त

वाचम् = वाणीको

प्रवदन्ति = कहा करते हैं (जो कि)

जन्मकर्मफल-प्रदाम् = जन्मरूप कर्म-फल देनेवाली (एवं)

भोगैश्वर्यगतिं प्रति = भोग तथा ऐश्वर्यकी प्राप्तिके लिये 

क्रियाविशेष-बहुलाम् = नाना प्रकारकी बहुत-सी क्रियाओंको वर्णन करनेवाली है,

तया = उस वाणीद्वारा

अपहृतचेतसाम् = जिनका चित्त हर लिया गया है,

भोगैश्वर्य-प्रसक्तानाम् = जो भोग और ऐश्वर्यमें अत्यन्त आसक्त हैं, उन पुरूषोंकी 

समाधौ = परमात्मामें

व्यवसायात्मिका= निश्चयात्मिका

बुद्धिः = बुद्धि

न = नहीं

विधीयते = होती।


कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥७।२।४७॥


तेरा कर्म करनेमें ही अधिकार है, उसके फलोंमें कभी नहीं। इसलिये तू कर्मोंके फलका हेतु मत हो तथा तेरी कर्म न करनेमें भी आसक्ति न हो।


कर्मणि, एव, अधिकारः, ते, मा, फलेषु, कदाचन, 

मा, कर्मफलहेतुः, भूः, मा, ते, सङ्गः, अस्तु, अकर्मणि ॥४७॥


ते = तेरा

कर्मणि = कर्म करनेमें

एव = ही

अधिकारः = अधिकार है (उसके)

फलेषु = फलोंमें

कदाचन = कभी

मा = नहीं। (इसलिये तू)

कर्मफलहेतुः = कर्मोंके फलका हेतु

मा, भूः = मत हो (तथा)

ते = तेरी

अकर्मणि = कर्म न करनेमें (भी)

सङ्गः = आसक्ति

मा = न

अस्तु = हो।


योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥८।२।४८॥


हे धनंजय! तू आसक्तिको त्यागकर तथा सिद्धि और असिद्धिमें समान बुद्धिवाला होकर योगमें स्थित हुआ कर्तव्यकर्मोंको कर, समत्व ही योग कहलाता है।


योगस्थः, कुरु, कर्माणि, सङ्गम्, त्यक्त्वा, धनञ्जय, 

सिद्ध्यसिद्धयोः, समः, भूत्वा, समत्वम्, योगः, उच्यते ॥४८॥ 


धनञ्जय = हे धनंजय!

सङ्गम् = तू आसक्तिको

त्यक्त्वा = त्यागकर (तथा)

सिद्ध्यसिद्ध्योः = सिद्धि और असिद्धिमें

समः = समान बुद्धिवाला

भूत्वा = होकर

योगस्थः = योगमें स्थित हुआ

कर्माणि = कर्तव्यकर्मोंको

कुरु = कर,

समत्वम् = समत्व (ही)

योगः = योग

उच्यते = कहलाता है। 


दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥९।२।४९॥


इस समत्वरूप बुद्धियोगसे सकाम कर्म अत्यन्त ही निम्न श्रेणीका है। इसलिये हे धनंजय! तू समबुद्धिमें ही रक्षाका उपाय ढूँढ़ अर्थात्‌ बुद्धियोगका ही आश्रय ग्रहण कर; क्योंकि फलके हेतु बननेवाले अत्यन्त दीन हैं।


दूरेण, हि, अवरम्, कर्म, बुद्धियोगात् , धनंजय, 

बुद्धौ, शरणम्, अन्विच्छ, कृपणाः, फलहेतवः ॥४९॥


इस समत्वरूप― 


बुद्धियोगात् = बुद्धियोगसे

कर्म = सकाम कर्म

दूरेण = अत्यन्त (ही)

अवरम् = निम्न श्रेणीका है।

(अतः) = इसलिये

धनंजय = हे धनंजय! (तू)

बुद्धौ = समबुद्धिमें (ही)

शरणम् = रक्षाका उपाय

अन्विच्छ = ढूँढ़ अर्थात् बुद्धियोगका ही आश्रय ग्रहण कर;

हि = क्योंकि

फलहेतवः = फलके हेतु बननेवाले

कृपणाः = अत्यन्त दीन हैं।


बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥१०।२।५०॥


समबुद्धियुक्त पुरुष पुण्य और पाप दोनोंको इसी लोकमें त्याग देता है अर्थात् उनसे मुक्त हो जाता है। इससे तू समत्वरूप योगमें लग जा; यह समत्वरूप योग ही कर्मोंमें कुशलता है अर्थात् कर्मबन्धनसे छूटनेका उपाय है।


बुद्धियुक्तः, जहाति, इह, उभे, सुकृतदुष्कृते, 

तस्मात्, योगाय, युज्यस्व, योगः, कर्मसु, कौशलम् ॥५०॥


बुद्धियुक्तः = समबुद्धियुक्त (पुरुष)

सुकृतदुष्कृते = पुण्य और पाप

उभे = दोनोंको

इह = इसी लोकमें

जहाति = त्याग देता है, अर्थात् उनसे मुक्त हो जाता है।

तस्मात् = इससे (तू)

योगाय = समत्वरूप योगमें

युज्यस्व = लग जा, (यह)

योगः = समत्वरूप योग (ही)

कर्मसु = कर्मोंमें

कौशलम् = कुशलता है अर्थात् कर्मबन्धनसे छूटनेका उपाय है।


कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥११।२।५१॥


क्योंकि समबुद्धिसे युक्त ज्ञानीजन कर्मोंसे उत्पन्न होनेवाले फलको त्यागकर जन्मरूप बन्धनसे मुक्त हो निर्विकार परमपदको प्राप्त हो जाते हैं।


कर्मजम्, बुद्धियुक्ताः, हि, फलम्, त्यक्त्वा, मनीषिणः,

जन्मबन्धविनिर्मुक्ताः, पदम्, गच्छन्ति, अनामयम् ॥५१॥ 


हि = क्योंकि

बुद्धियुक्ताः = समबुद्धिसे युक्त

मनीषिणः = ज्ञानीजन

कर्मजम् = कर्मोंसे उत्पन्न होनेवाले

फलम् = फलको

त्यक्त्वा = त्यागकर

जन्मबन्ध-विनिर्मुक्ताः = जन्मरूप-बन्धनसे मुक्त हो

अनामयम् = निर्विकार

पदम् = परमपदको

गच्छन्ति = प्राप्त हो जाते हैं।


यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥१२।२।५२॥


जिस कालमें तेरी बुद्धि मोहरूप दलदलको भलीभाँति पार कर जायगी, उस समय तू सुने हुए और सुननेमें आनेवाले इस लोक और परलोकसम्बन्धी सभी भोगोंसे वैराग्यको प्राप्त हो जायगा।


यदा, ते, मोहकलिलम्, बुद्धिः, व्यतितरिष्यति, 

तदा, गन्तासि, निर्वेदम्, श्रोतव्यस्य, श्रुतस्य, च ॥५२॥


यदा = जिस कालमें

ते = तेरी

बुद्धिः = बुद्धि

मोहकलिलम् = मोहरूप दलदलको

व्यतितरिष्यति = भलीभाँति पार कर जायगी,

तदा = उस समय (तू)

श्रुतस्य = सुने हुए

च = और

श्रोतव्यस्य = सुननेमें आनेवाले (इस लोक और परलोकसम्बन्धी सभी भोगोंसे)

निर्वेदम् = वैराग्यको

गन्तासि = प्राप्त हो जायगा।


श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥१३।२।५३॥


भाँति-भाँतिके वचनोंको सुननेसे विचलित हुई तेरी बुद्धि जब परमात्मामें अचल और स्थिर ठहर जायगी, तब तू योगको प्राप्त हो जायगा अर्थात् तेरा परमात्मासे नित्य संयोग हो जायगा।


श्रुतिविप्रतिपन्ना, ते, यदा, स्थास्यति, निश्चला, 

समाधौ, अचला, बुद्धिः, तदा, योगम्, अवाप्स्यसि ॥५३॥


श्रुतिविप्रतिपन्ना = भाँति-भाँतिके वचनोंको सुननेसे विचलित हुई

ते = तेरी

बुद्धिः = बुद्धि

यदा = जब

समाधौ = परमात्मामें

निश्चला = अचल (और)

अचला = स्थिर

स्थास्यति = ठहर जायगी,

तदा = तब (तू) 

योगम् = योगको

अवाप्स्यसि = प्राप्त हो जायगा अर्थात् तेरा परमात्मासे नित्य संयोग हो जायगा।


इति श्रीमद्भगवद्गीतायां तृतीयोऽध्यायः



अथ चतुर्थोऽध्यायः 

कर्मयोगः

स्थितप्रज्ञका लक्षण


अर्जुन उवाच 


स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥१।२।५४॥


अर्जुन बोले― हे केशव! समाधिमें स्थित परमात्माको प्राप्त हुए स्थिरबुद्धि पुरुषका क्या लक्षण है? वह स्थिरबुद्धि पुरुष कैसे बोलता है, कैसे बैठता है और कैसे चलता है?


स्थितप्रज्ञस्य, का, भाषा, समाधिस्थस्य, केशव,

स्थितधीः, किम्, प्रभाषेत, किम्, आसीत, व्रजेत, किम् ॥५४॥


अर्जुन बोले―


केशव = हे केशव!

समाधिस्थस्य = समाधिमें स्थित

स्थितप्रज्ञस्य = परमात्माको प्राप्त हुए स्थिरबुद्धि पुरुषका

का = क्या

भाषा = लक्षण है? (वह)

स्थितधीः = स्थिरबुद्धि पुरुष

किम् = कैसे

प्रभाषेत = बोलता है,

किम् = कैसे

आसीत = बैठता है (और)

किम् = कैसे

व्रजेत = चलता है?


श्रीभगवानुवाच


प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२।२।५५॥


श्रीभगवान्‌ बोले― हे अर्जुन! जिस कालमें यह पुरुष मनमें स्थित सम्पूर्ण कामनाओंको भलीभाँति त्याग देता है और आत्मासे आत्मामें ही संतुष्ट रहता है, उस कालमें वह स्थितप्रज्ञ कहा जाता है।


प्रजहाति, यदा, कामान्, सर्वान्, पार्थ, मनोगतान्, 

आत्मनि, एव, आत्मना, तुष्टः, स्थितप्रज्ञः, तदा, उच्यते ॥५५॥


श्रीभगवान्‌ बोले―


पार्थ = हे अर्जुन ! 

यदा = जिस कालमें (यह पुरुष)

मनोगतान् = मनमें स्थित

सर्वान् = सम्पूर्ण

कामान् = कामनाओंको

प्रजहाति = भलीभाँति त्याग देता है (और)

आत्मना = आत्मासे

आत्मनि = आत्मामें

एव = ही

तुष्टः = संतुष्ट रहता है,

तदा = उस कालमें (वह)

स्थितप्रज्ञः = स्थितप्रज्ञ

उच्यते = कहा जाता है।


दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥३।२।५६॥


दुःखोंकी प्राप्ति होनेपर जिसके मनमें उद्वेग नहीं होता, सुखोंकी प्राप्तिमें जो सर्वथा निःस्पृह है तथा जिसके राग, भय और क्रोध नष्ट हो गये हैं, ऐसा मुनि स्थिरबुद्धि कहा जाता है।


दुःखेषु, अनुद्विग्नमनाः, सुखेषु, विगतस्पृहः, 

वीतरागभयक्रोधः, स्थितधीः, मुनिः, उच्यते ॥५६॥


दुःखेषु = दुःखोंकी प्राप्ति होनेपर

अनुद्विग्नमनाः = जिसके मनमें उद्वेग नहीं होता,

सुखेषु = सुखोंकी प्राप्तिमें

विगतस्पृहः = जो सर्वथा निःस्पृह है (तथा)

वीतराग-भयक्रोधः = जिसके राग, भय और क्रोध नष्ट हो गये हैं, (ऐसा)

मुनिः = मुनि

स्थितधीः = स्थिरबुद्धि

उच्यते = कहा जाता है।


यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥४।२।५७॥


जो पुरुष सर्वत्र स्नेहरहित हुआ उस-उस शुभ या अशुभ वस्तुको प्राप्त होकर न प्रसन्न होता है और न द्वेष करता है उसकी बुद्धि स्थिर है।


पा, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुषम्, 

न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥५७॥


यः = जो पुरुष

सर्वत्र = सर्वत्र

अनभिस्नेहः = स्नेहरहित हुआ

तत्, तत् = उस-उस

शुभाशुभम् = शुभ या अशुभ (वस्तु)-को

प्राप्य = प्राप्त होकर

न = न

अभिनन्दति = प्रसन्न होता है (और)

न = न

द्वेष्टि = द्वेष करता है,

तस्य = उसकी

प्रज्ञा = बुद्धि

प्रतिष्ठिता = स्थिर है।


यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५।२।५८॥


और कछुवा सब ओरसे अपने अङ्गोंको जैसे समेट लेता है, वैसे ही जब यह पुरुष इन्द्रियोंके विषयोंसे इन्द्रियोंको सब प्रकारसे हटा लेता है, तब उसकी बुद्धि स्थिर है (ऐसा समझना चाहिये)।


यदा, संहरते, च, अयम्, कूर्मः, अङ्गानि, इव, सर्वशः,

इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥५८॥ 


च = और

कूर्मः = कछुआ

सर्वशः = सब ओरसे (अपने)

अंगानि = अंगोंको

इव = जैसे (समेट लेता है, वैसे ही)

यदा = जब

अयम् = यह पुरुष

इन्द्रियार्थेभ्यः = इन्द्रियोंके विषयोंसे

इन्द्रियाणि = इन्द्रियोंको

संहरते = सब प्रकारसे हटा लेता है, (तब)

तस्य = उसकी

प्रज्ञा = बुद्धि

प्रतिष्ठिता = स्थिर है (ऐसा समझना चाहिये)।


विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥६।२।५९॥


इन्द्रियोंके द्वारा विषयोंको ग्रहण न करनेवाले पुरुषके भी केवल विषय तो निवृत्त हो जाते हैं, परन्तु उनमें रहनेवाली आसक्ति निवृत्त नहीं होती। इस स्थितप्रज्ञ पुरुषकी तो आसक्ति भी परमात्माका साक्षात्कार करके निवृत्त हो जाती है।


विषयाः, विनिवर्तन्ते, निराहारस्य, देहिनः, 

रसवर्जम्, रसः, अपि, अस्य, परम्, दृष्ट्वा, निवर्तते ॥५९॥


निराहारस्य = (इन्द्रियोंके द्वारा) विषयोंको ग्रहण न करनेवाले

देहिनः = पुरुषके (भी केवल)

विषयाः = विषय (तो)

विनिवर्तन्ते = निवृत्त हो जाते हैं, (परंतु उनमें रहनेवाली)

रसवर्जम् = आसक्ति निवृत्त नहीं होती।

अस्य = इस स्थितप्रज्ञ पुरुषकी (तो)

रसः = आसक्ति

अपि = भी

परम् = परमात्माका

दृष्ट्वा = साक्षात्कार करके

निवर्तते = निवृत्त हो जाती है।


ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।

सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥७।२।६२॥


विषयोंका चिन्तन करनेवाले पुरुषकी उन विषयोंमें आसक्ति हो जाती है, आसक्तिसे उन विषयोंकी कामना उत्पन्न होती है और कामनामें विघ्न पड़नेसे क्रोध उत्पन्न होता है।


ध्यायतः, विषयान्, पुंसः, सङ्गः, तेषु, उपजायते, 

सङ्गात्, सञ्जायते, कामः, कामात् , क्रोधः, अभिजायते ॥६२॥ 


विषयान् = विषयोंका

ध्यायतः = चिन्तन करनेवाले

पुंसः = पुरुषकी

तेषु = उन विषयोंमें

सङ्गः = आसक्ति

उपजायते = हो जाती है,

सङ्गात् = आसक्तिसे

कामः = (उन विषयोंकी) कामना

संजायते = उत्पन्न होती है (और)

कामात् = कामना (में विघ्न पड़ने)-से

क्रोधः = क्रोध

अभिजायते = उत्पन्न होता है।


क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।

स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥८।२।६३॥


क्रोधसे अत्यन्त मूढ़भाव उत्पन्न हो जाता है, मूढ़भावसे स्मृतिमें भ्रम हो जाता है, स्मृतिमें भ्रम हो जानेसे बुद्धि अर्थात् ज्ञानशक्तिका नाश हो जाता है और बुद्धिका नाश हो जानेसे यह पुरुष अपनी स्थितिसे गिर जाता है।


क्रोधात्, भवति, सम्मोहः, सम्मोहात् , स्मृतिविभ्रमः, 

स्मृतिभ्रंशात्, बुद्धिनाशः, बुद्धिनाशात् , प्रणश्यति ॥६३॥


क्रोधात् = क्रोधसे

सम्मोहः = अत्यन्त मूढ़भाव

भवति = उत्पन्न हो जाता है,

सम्मोहात् = मूढभावसे

स्मृतिविभ्रमः = स्मृतिमें भ्रम हो जाता है,

स्मृतिभ्रंशात् = स्मृतिमें भ्रम हो जानेसे

बुद्धिनाशः = बुद्धि अर्थात् ज्ञान-शक्तिका नाश हो जाता है (और)

बुद्धिनाशात् = बुद्धिका नाश हो जानेसे (यह पुरुष अपनी स्थितिसे)

प्रणश्यति = गिर जाता है।


रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । 

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥९।२।६४॥


परंतु अपने अधीन किये हुए अन्तःकरणवाला साधक अपने वशमें की हुई, राग-द्वेषसे रहित इन्द्रियोंद्वारा विषयोंमें विचरण करता हुआ अन्तःकरणकी प्रसन्नताको प्राप्त होता है।


रागद्वेषवियुक्तैः, तु, विषयान्, इन्द्रियैः, चरन्,

आत्मवश्यैः, विधेयात्मा, प्रसादम्, अधिगच्छति ॥६४॥ 


तु = परंतु

विधेयात्मा = अपने अधीन किये हुए अन्तः-करणवाला साधक 

आत्मवश्यैः = अपने वशमें की हुई

रागद्वेषवियुक्तैः = राग-द्वेषसे रहित

इन्द्रियैः = इन्द्रियोंद्वारा

विषयान् = विषयोंमें

चरन् = विचरण करता हुआ (अन्तः-करणकी)

प्रसादम् = प्रसन्नताको

अधिगच्छति = प्राप्त होता है।


प्रसादे सर्वदुःखानां हानिरस्योपजायते ।

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥१०।२।६५॥


अन्तःकरणकी प्रसन्नता होनेपर इसके सम्पूर्ण दुःखोंका अभाव हो जाता है और उस प्रसन्नचित्त-वाले कर्मयोगीकी बुद्धि शीघ्र ही सब ओरसे हटकर एक परमात्मामें ही भलीभाँति स्थिर हो जाती है।


प्रसादे, सर्वदुःखानाम्, हानिः, अस्य, उपजायते, 

प्रसन्नचेतसः, हि, आशु, बुद्धिः, पर्यवतिष्ठते ॥६५॥


प्रसादे = (अन्तःकरणकी) प्रसन्नता होनेपर

अस्य = इसके

सर्वदुःखानाम् = सम्पूर्ण दुःखोंका

हानिः = अभाव

उपजायते = हो जाता है (और उस)

प्रसन्नचेतसः = प्रसन्न-चित्तवाले कर्मयोगीकी

बुद्धिः = बुद्धि

आशु = शीघ्र

हि = ही (सब ओरसे हटकर एक परमात्मामें ही)

पर्यवतिष्ठते = भलीभाँति स्थिर हो जाती है।


नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥११।२।६६॥


न जीते हुए मन और इन्द्रियोंवाले पुरुषमें निश्चयात्मिका बुद्धि नहीं होती और उस अयुक्त मनुष्यके अन्तःकरणमें भावना भी नहीं होती तथा भावनाहीन मनुष्यको शान्ति नहीं मिलती और शान्तिरहित मनुष्यको सुख कैसे मिल सकता है?


न, अस्ति, बुद्धिः, अयुक्तस्य, न, च, अयुक्तस्य, भावना, 

न, च, अभावयतः, शान्तिः, अशान्तस्य, कुतः, सुखम् ॥६६॥


अयुक्तस्य = न जीते हुए मन और इन्द्रियोंवाले पुरुषमें

बुद्धिः = (निश्चयात्मिका) बुद्धि

न = नहीं

अस्ति = होती

च = और (उस)

अयुक्तस्य = अयुक्त मनुष्यके (अन्तःकरणमें)

भावना = भावना (भी)

न = नहीं (होती)

च = तथा

अभावयतः = भावनाहीन मनुष्यको

शान्तिः = शान्ति

न = नहीं (मिलती) (और)

अशान्तस्य = शान्तिरहित मनुष्यको

सुखम् = सुख

कुतः = कैसे (मिल सकता है)?


आपूर्यमाणमचलप्रतिष्ठं-

समुद्रमापः प्रविशन्ति यद्वत् ।

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी ॥१२।२।७०॥


जैसे नाना नदियोंके जल सब ओरसे परिपूर्ण अचल प्रतिष्ठावाले समुद्रमें उसको विचलित न करते हुए ही समा जाते हैं, वैसे ही सब भोग जिस स्थितप्रज्ञ पुरुषमें किसी प्रकारका विकार उत्पन्न किये बिना ही समा जाते हैं, वही पुरुष परमशान्तिको प्राप्त होता है, भोगोंको चाहनेवाला नहीं।


आपूर्यमाणम्, अचलप्रतिष्ठम्, समुद्रम्, आपः, प्रविशन्ति, यद्वत्, 

तद्वत्, कामाः, यम्, प्रविशन्ति, सर्वे, सः, शान्तिम्, आप्नोति, न, कामकामी ॥७०॥


यद्वत् = जैसे (नाना नदियोंके)

आपः = जल (जब)

आपूर्यमाणम् = सब ओरसे परिपूर्ण,

अचलप्रतिष्ठम् = अचल प्रतिष्ठावाले

समुद्रम् = समुद्रमें (उसको विचलित न करते हुए ही)

प्रविशन्ति = समा जाते हैं,

तद्वत् = वैसे ही

सर्वे = सब

कामाः = भोग

यम् = जिस स्थितप्रज्ञ पुरुषमें (किसी प्रकारका विकार उत्पन्न किये बिना ही)

प्रविशन्ति = समा जाते हैं,

सः = वही पुरुष

शान्तिम् = परम शान्तिको

आप्नोति = प्राप्त होता है,

कामकामी = भोगोंको चाहनेवाला

न = नहीं।


विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।

निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥१३।२।७१॥


जो पुरुष सम्पूर्ण कामनाओंको त्यागकर ममतारहित, अहंकाररहित और स्पृहारहित हुआ विचरता है, वही शान्तिको प्राप्त होता है अर्थात् वह शान्तिको प्राप्त है।


विहाय, कामान्, यः, सर्वान्, पुमान्, चरति, निःस्पृहः, 

निर्ममः, निरहङ्कारः, सः, शान्तिम्, अधिगच्छति ॥७१॥


यः = जो

पुमान् = पुरुष

सर्वान् = सम्पूर्ण

कामान् = कामनाओंको

विहाय = त्यागकर

निर्ममः = ममतारहित,

निरहङ्कारः = अहंकाररहित (और)

निःस्पृहः = स्पृहारहित हुआ

चरति = विचरता है,

सः = वही

शान्तिम् = शान्तिको

अधिगच्छति = प्राप्त होता है अर्थात् वह शान्तिको प्राप्त है।


एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥१४।२।७२॥


हे अर्जुन! यह ब्रह्मको प्राप्त हुए पुरुषकी स्थिति है, इसको प्राप्त होकर योगी कभी मोहित नहीं होता और अन्तकालमें भी इस ब्राह्मी स्थितिमें स्थित होकर ब्रह्मानन्दको प्राप्त हो जाता है।


एषा, ब्राह्मी, स्थितिः, पार्थ, न, एनाम्, प्राप्य, विमुह्यति, 

स्थित्वा, अस्याम्, अन्तकाले, अपि, ब्रह्मनिर्वाणम्, ऋच्छति ॥७२॥


पार्थ = हे अर्जुन!

एषा = यह

ब्राह्मी = ब्रह्मको प्राप्त पुरुषकी

स्थितिः = स्थिति है;

एनाम् = इसको

प्राप्य = प्राप्त होकर (योगी कभी)

न, विमुह्यति = मोहित नहीं होता (और)

अन्तकाले = अन्तकालमें

अपि = भी

अस्याम् = इस ब्राह्मी स्थितिमें

स्थित्वा = स्थित होकर

ब्रह्मनिर्वाणम् = ब्रह्मानन्दको

ऋच्छति = प्राप्त हो जाता है।


इति श्रीमद्भगवद्गीतायां चतुर्थोऽध्यायः



अथ पञ्चमोऽध्यायः  

कर्मयोगः

कर्म-संन्यासकी आवश्यकता


अर्जुन उवाच 


ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।

तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥१।३।१॥


अर्जुन बोले― हे जनार्दन! यदि आपको कर्मकी अपेक्षा ज्ञान श्रेष्ठ मान्य है तो फिर हे केशव! मुझे भयङ्कर कर्ममें क्यों लगाते हैं?


ज्यायसी, चेत्, कर्मणः, ते, मता, बुद्धिः, जनार्दन, 

तत्, किम्, कर्मणि, घोरे, माम्, नियोजयसि, केशव ॥१॥


अर्जुन बोले―


जनार्दन = हे जनार्दन!

चेत् = यदि

ते = आपको

कर्मणः = कर्मकी अपेक्षा

बुद्धिः = ज्ञान

ज्यायसी = श्रेष्ठ

मता = मान्य है

तत् = तो फिर

केशव = हे केशव!

माम् = मुझे

घोरे = भयंकर

कर्मणि = कर्ममें

किम् = क्यों

नियोजयसि = लगाते हैं?


व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२।३।२॥


आप मिले हुए-से वचनोंसे मेरी बुद्धिको मानो मोहित कर रहे हैं। इसलिये उस एक बातको निश्चित करके कहिये जिससे मैं कल्याणको प्राप्त हो जाऊँ।


व्यामिश्रेण, इव, वाक्येन, बुद्धिम्, मोहयसि, इव, मे, 

तत्, एकम्, वद, निश्चित्य, येन, श्रेयः, अहम्, आप्नुयाम् ॥२॥


आप―


व्यामिश्रेण, इव = मिले हुए-से

वाक्येन = वचनोंसे

मे = मेरी

बुद्धिम् = बुद्धिको

मोहयसि, इव = मानो मोहित कर रहे हैं (इसलिये)

तत् = उस

एकम् = एक बातको

निश्चित्य = निश्चित करके

वद = कहिये,

येन = जिससे

अहम् = मैं

श्रेयः = कल्याणको

आप्नुयाम् = प्राप्त हो जाऊँ।


श्रीभगवानुवाच 


लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥३।३।३॥


श्रीभगवान् बोले― हे निष्पाप! इस लोकमें दो प्रकारकी निष्ठा मेरे द्वारा पहले कही गयी है। उनमेंसे सांख्ययोगियोंकी निष्ठा तो ज्ञानयोगसे और योगियोंकी निष्ठा कर्मयोगसे होती है।


लोके, अस्मिन्, द्विविधा, निष्ठा, पुरा, प्रोक्ता, मया, अनघ,

ज्ञानयोगेन, साङ्ख्यानाम्, कर्मयोगेन, योगिनाम् ॥३॥ 


श्रीभगवान् बोले―


अनघ = हे निष्पाप!

अस्मिन् = इस

लोके = लोकमें

द्विविधा = दो प्रकारकी

निष्ठा = निष्ठा*

मया = मेरे द्वारा

पुरा = पहले

प्रोक्ता = कही गयी है (उनमेंसे)

साङ्ख्यानाम् = साङ्ख्ययोगियों-की (निष्ठा तो)

ज्ञानयोगेन = ज्ञानयोगसे (और)

योगिनाम् = योगियोंकी (निष्ठा)

कर्मयोगेन = कर्मयोगसे (होती है)।


न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।

न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥४।३।४॥


मनुष्य न तो कर्मोंका आरम्भ किये बिना निष्कर्मताको यानी योगनिष्ठाको प्राप्त होता है और न कर्मोंके केवल त्यागमात्रसे सिद्धि यानी सांख्यनिष्ठाको ही प्राप्त होता है।


न, कर्मणाम्, अनारम्भात्, नैष्कर्म्यम्, पुरुषः, अश्नुते,

न, च, सन्न्यसनात, एव, सिद्धिम, समधिगच्छति ॥४॥ 


पुरुषः = मनुष्य

न = न (तो)

कर्मणाम् = कर्मोंका

अनारम्भात् = आरम्भ किये बिना

नैष्कर्म्यम् = निष्कर्मताको यानी योग-निष्ठाको

अश्नुते = प्राप्त होता है

च = और

न = न

सन्न्यसनात्, एव = (कर्मोके केवल) त्यागमात्रसे

सिद्धिम् = सिद्धि यानी सांख्यनिष्ठाको (ही)

समधिगच्छति = प्राप्त होता है।


न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥५।३।५॥


निःसन्देह कोई भी मनुष्य किसी भी कालमें क्षणमात्र भी बिना कर्म किये नहीं रहता; क्योंकि सारा मनुष्यसमुदाय प्रकृतिजनित गुणोंद्वारा परवश हुआ कर्म करनेके लिये बाध्य किया जाता है।


न, हि, कश्चित्, क्षणम्, अपि, जातु, तिष्ठति, अकर्मकृत् , 

कार्यते, हि, अवशः, कर्म, सर्वः, प्रकृतिजैः, गुणैः ॥५॥


हि = निःसन्देह

कश्चित् = कोई भी (मनुष्य)

जातु = किसी भी कालमें

क्षणम् = क्षणमात्र

अपि = भी

अकर्मकृत् = बिना कर्म किये

न = नहीं

तिष्ठति = रहता;

हि = क्योंकि

सर्वः = सारा मनुष्य-समुदाय

प्रकृतिजैः = प्रकृतिजनित

गुणैः = गुणोंद्वारा

अवशः = परवश हुआ

कर्म = कर्म करनेके लिये

कार्यते = बाध्य किया जाता है।


कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥६।३।६॥


जो मूढ़बुद्धि मनुष्य समस्त इन्द्रियोंको हठपूर्वक ऊपरसे रोककर मनसे उन इन्द्रियोंके विषयोंका चिन्तन करता रहता है, वह मिथ्याचारी अर्थात् दम्भी कहा जाता है।


कर्मेन्द्रियाणि, संयम्य, यः, आस्ते, मनसा, स्मरन्, 

इन्द्रियार्थान्, विमूढात्मा, मिथ्याचारः, सः, उच्यते ॥६॥


यः = जो

विमूढात्मा = मूढ़बुद्धि मनुष्य

कर्मेन्द्रियाणि = समस्त इन्द्रियों-को (हठपूर्वक ऊपरसे)

संयम्य = रोककर

मनसा = मनसे (उन)

इन्द्रियार्थान् = इन्द्रियोंके विषयोंका

स्मरन् = चिन्तन करता

आस्ते = रहता है,

सः = वह

मिथ्याचारः = मिथ्याचारी अर्थात् दम्भी

उच्यते = कहा जाता है।


यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।

कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥७।३।७॥


किन्तु हे अर्जुन! जो पुरुष मनसे इन्द्रियोंको वशमें करके अनासक्त हुआ समस्त इन्द्रियोंद्वारा कर्मयोगका आचरण करता है, वही श्रेष्ठ है।


यः, तु, इन्द्रियाणि, मनसा, नियम्य, आरभते, अर्जुन, 

कर्मेन्द्रियैः, कर्मयोगम्, असक्तः, सः, विशिष्यते ॥७॥


तु = किंतु

अर्जुन = हे अर्जुन!

यः = जो (पुरुष)

मनसा = मनसे

इन्द्रियाणि = इन्द्रियोंको

नियम्य = वशमें करके

असक्तः = अनासक्त हुआ

कर्मेन्द्रियैः = समस्त इन्द्रियोंद्वारा

कर्मयोगम् = कर्मयोगका

आरभते = आचरण करता है,

सः = वही

विशिष्यते = श्रेष्ठ है।


नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥८।३।८॥


तू शास्त्रविहित कर्तव्यकर्म कर; क्योंकि कर्म न करनेकी अपेक्षा कर्म करना श्रेष्ठ है तथा कर्म न करनेसे तेरा शरीर-निर्वाह भी नहीं सिद्ध होगा।


नियतम्, कुरु, कर्म, त्वम्, कर्म, ज्यायः, हि, अकर्मणः, 

शरीरयात्रा, अपि, च, ते, न, प्रसिद्ध्येत्, अकर्मणः ॥८॥


त्वम् = तू

नियतम् = शास्त्रविहित

कर्म = कर्तव्यकर्म

कुरु = कर;

हि = क्योंकि

अकर्मणः = कर्म न करनेकी अपेक्षा

कर्म = कर्म करना

ज्यायः = श्रेष्ठ है

च = तथा

अकर्मणः = कर्म न करनेसे

ते = तेरा

शरीरयात्रा = शरीर-निर्वाह

अपि = भी

न = नहीं

प्रसिद्धयेत् = सिद्ध होगा।


इति श्रीमद्भगवद्गीतायां पञ्चमोऽध्यायः


अथ षष्ठोऽध्यायः 

कर्मयोगः

यज्ञके लिये कर्मकी आवश्यकता


यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥१।३।९॥


यज्ञके निमित्त किये जानेवाले कर्मोंसे अतिरिक्त दूसरे कर्मोंमें लगा हुआ ही यह मुनष्यसमुदाय कर्मोंसे बँधता है। इसलिये हे अर्जुन! तू आसक्तिसे रहित होकर उस यज्ञके निमित्त ही भलीभाँति कर्तव्यकर्म कर।


यज्ञार्थात्, कर्मणः, अन्यत्र, लोकः, अयम्, कर्मबन्धनः,

तदर्थम्, कर्म, कौन्तेय, मुक्तसङ्गः, समाचर ॥९॥ 


यज्ञार्थात् = यज्ञके निमित्त किये जानेवाले

कर्मणः = कर्मोंसे अतिरिक्त

अन्यत्र = दूसरे कर्मोमें (लगा हुआ ही)

अयम् = यह

लोकः = मनुष्य-समुदाय

कर्मबन्धनः = कर्मोंसे बँधता है। (इसलिये)

कौन्तेय = हे अर्जुन! (तू)

मुक्तसङ्गः = आसक्तिसे रहित होकर

तदर्थम् = उस यज्ञके निमित्त (ही भलीभाँति)

कर्म = कर्तव्यकर्म

समाचर = कर।


सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥२।३।१०॥


प्रजापति ब्रह्माने कल्पके आदिमें यज्ञसहित प्रजाओंको रचकर उनसे कहा कि तुमलोग इस यज्ञके द्वारा वृद्धिको प्राप्त होओ और यह यज्ञ तुमलोगोंको इच्छित भोग प्रदान करनेवाला हो।


सहयज्ञाः, प्रजाः, सृष्ट्वा, पुरा, उवाच, प्रजापतिः,

अनेन, प्रसविष्यध्वम्, एषः, वः, अस्तु, इष्टकामधुक् ॥१०॥


प्रजापतिः = प्रजापति ब्रह्माने

पुरा = कल्पके आदिमें

सहयज्ञाः = यज्ञसहित

प्रजाः = प्रजाओंको

सृष्ट्वा = रचकर (उनसे)

उवाच = कहा (कि)

(यूयम्) = तुमलोग

अनेन = इस यज्ञके द्वारा

प्रसविष्यध्वम = वृद्धिको प्राप्त होओ (और)

एषः = यह यज्ञ

वः = तुमलोगोंको

इष्टकामधुक् = इच्छित भोग प्रदान करनेवाला

अस्तु = हो।


देवान्भावयतानेन ते देवा भावयन्तु वः ।

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३।३।११॥


तुमलोग इस यज्ञके द्वारा देवताओंको उन्नत करो और वे देवता तुमलोगोंको उन्नत करें। इस प्रकार निःस्वार्थभावसे एक-दूसरेको उन्नत करते हुए तुमलोग परम कल्याणको प्राप्त हो जाओगे।


देवान्, भावयत, अनेन, ते, देवाः, भावयन्तु, वः, 

परस्परम्, भावयन्तः, श्रेयः, परम्, अवाप्स्यथ ॥११॥


तुमलोग―

 

अनेन = इस यज्ञके द्वारा

देवान् = देवताओंको

भावयत = उन्नत करो (और)

ते = वे

देवाः = देवता

वः = तुमलोगोंको

भावयन्तु = उन्नत करें।

(एवम्) = इस प्रकार (निःस्वार्थभावसे)

परस्परम् = एक-दूसरेको

भावयन्तः = उन्नत करते हुए

(यूयम्) = तुमलोग

परम् = परम

श्रेयः = कल्याणको

अवाप्स्यथ = प्राप्त हो जाओगे।


इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥४।३।१२॥


यज्ञके द्वारा बढ़ाये हुए देवता तुमलोगोंको बिना माँगे ही इच्छित भोग निश्चय ही देते रहेंगे। इस प्रकार उन देवताओंके द्वारा दिये हुए भोगोंको जो पुरुष उनको बिना दिये स्वयं भोगता है, वह चोर ही है।


इष्टान्, भोगान्, हि, वः, देवाः, दास्यन्ते, यज्ञभाविताः, 

तैः, दत्तान्, अप्रदाय, एभ्यः, यः, भुङ्क्ते, स्तेनः, एव, सः ॥१२॥


यज्ञभाविताः = यज्ञके द्वारा बढ़ाये हुए

देवाः = देवता

वः = तुमलोगोंको (बिना माँगे ही)

इष्टान् = इच्छित

भोगान् = भोग

हि = निश्चय ही

दास्यन्ते = देते रहेंगे। (इस प्रकार)

तैः = उन देवताओंके द्वारा

दत्तान् = दिये हुए भोगोंको

यः = जो पुरुष

एभ्यः = इनको

अप्रदाय = बिना दिये (स्वयम्)

भुङ्क्ते = भोगता है,

सः = वह

स्तेनः = चोर

एव = ही है।


यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥५।३।१३॥


यज्ञसे बचे हुए अन्नको खानेवाले श्रेष्ठ पुरुष सब पापोंसे मुक्त हो जाते हैं और जो पापीलोग अपना शरीर-पोषण करनेके लिये ही अन्न पकाते हैं, वे तो पापको ही खाते हैं।


यज्ञशिष्टाशिनः, सन्तः, मुच्यन्ते, सर्वकिल्बिषैः, 

भुञ्जते, ते, तु, अघम्, पापाः, ये, पचन्ति, आत्मकारणात् ॥१३॥


यज्ञशिष्टाशिनः = यज्ञसे बचे हुए अन्नको खानेवाले

सन्तः = श्रेष्ठ पुरुष

सर्वकिल्बिषैः = सब पापोंसे

मुच्यन्ते = मुक्त हो जाते हैं (और)

ये = जो

पापाः = पापीलोग

आत्मकारणात् = अपना शरीर पोषण करनेके लिये ही

पचन्ति = (अन्न) पकाते हैं,

ते = वे

तु = तो

अघम् = पापको (ही)

भुंजते = खाते हैं।


अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥६-७।३।१४-१५॥


सम्पूर्ण प्राणी अन्नसे उत्पन्न होते हैं, अन्नकी उत्पत्ति वृष्टिसे होती है, वृष्टि यज्ञसे होती है और यज्ञ विहित कर्मोंसे उत्पन्न होनेवाला है। कर्म-समुदायको तू वेदसे उत्पन्न और वेदको अविनाशी परमात्मासे उत्पन्न हुआ जान। इससे सिद्ध होता है कि सर्वव्यापी परम अक्षर परमात्मा सदा ही यज्ञमें प्रतिष्ठित है।


अन्नात्, भवन्ति, भूतानि, पर्जन्यात् , अन्नसम्भवः 

यज्ञात्, भवति, पर्जन्यः, यज्ञः, कर्मसमुद्भवः ॥१४॥

कर्म, ब्रह्मोद्भवम्, विद्धि, ब्रह्म, अक्षरसमुद्भवम्, 

तस्मात्, सर्वगतम्, ब्रह्म, नित्यम्, यज्ञे, प्रतिष्ठितम् ॥१५॥ 


भूतानि = सम्पूर्ण प्राणी

अन्नात् = अन्नसे

भवन्ति = उत्पन्न होते हैं,

अन्नसम्भवः = अन्नकी उत्पत्ति

पर्जन्यात् = वृष्टिसे (होती है)

पर्जन्यः = वृष्टि

यज्ञात् = यज्ञसे

भवति = होती है (और)

यज्ञः = यज्ञ

कर्मसमुद्भवः = विहित कर्मोंसे उत्पन्न होनेवाला है

कर्म = कर्मसमुदायको (तू)

ब्रह्मोद्भवम् = वेदसे उत्पन्न (और)

ब्रह्म = वेदको

अक्षरसमुद्भवम् = अविनाशी परमात्मासे उत्पन्न हुआ

विद्धि = जान।

तस्मात् = इससे (सिद्ध होता है कि)

सर्वगतम् = सर्वव्यापी

ब्रह्म = परम अक्षर परमात्मा

नित्यम् = सदा ही

यज्ञे = यज्ञमें

प्रतिष्ठितम् = प्रतिष्ठित है।


एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥८।३ १६॥


हे पार्थ! जो पुरुष इस लोकमें इस प्रकार परम्परासे प्रचलित सृष्टिचक्रके अनुकूल नहीं बरतता अर्थात् अपने कर्तव्यका पालन नहीं करता, वह इन्द्रियोंके द्वारा भोगोंमें रमण करनेवाला पापायु पुरुष व्यर्थ ही जीता है।


एवम्, प्रवर्तितम्, चक्रम्, न, अनुवर्तयति, इह, यः,

अघायुः, इन्द्रियारामः, मोघम्, पार्थ, सः, जीवति ॥१६॥ 


पार्थ = हे पार्थ!

यः = जो पुरुष

इह = इस लोकमें

एवम् = इस प्रकार (परम्परासे)

प्रवर्तितम् = प्रचलित

चक्रम् = सृष्टिचक्रके

न अनुवर्तयति = अनुकूल नहीं बरतता अर्थात् अपने कर्तव्यका पालन नहीं करता,

सः = वह 

इन्द्रियारामः = इन्द्रियोंके द्वारा भोगोंमें रमण करनेवाला

अघायुः = पापायु (पुरुष)

मोघम् = व्यर्थ (ही)

जीवति = जीता है।


इति श्रीमद्भगवद्गीतायां षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः 

कर्मयोगः

ज्ञानीके लिये कर्मकी आवश्यकता


यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥१।३।१७॥


परन्तु जो मनुष्य आत्मामें ही रमण करने-वाला और आत्मामें ही तृप्त तथा आत्मामें ही सन्तुष्ट हो, उसके लिये कोई कर्तव्य नहीं है।


यः, तु, आत्मरतिः, एव, स्यात् , आत्मतृप्तः, च, मानवः,

आत्मनि, एव, च, सन्तुष्टः, तस्य, कार्यम्, न, विद्यते ॥१७॥ 


तु = परंतु

यः = जो

मानवः = मनुष्य

आत्मरतिः, एव = आत्मामें ही रमण करनेवाला

च = और

आत्मतृप्तः = आत्मामें ही तृप्त

च = तथा

आत्मनि एव = आत्मामें ही

सन्तुष्टः = संतुष्ट

स्यात् = हो,

तस्य = उसके लिये

कार्यम् = कोई कर्तव्य

न = नहीं

विद्यते = है।


नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥२।३।१८॥


उस महापुरुषका इस विश्वमें न तो कर्म करनेसे कोई प्रयोजन रहता है और न कर्मोंके न करनेसे ही कोई प्रयोजन रहता है। तथा सम्पूर्ण प्राणियोंमें भी इसका किञ्चिन्मात्र भी स्वार्थका सम्बन्ध नहीं रहता।


न, एव, तस्य, कृतेन, अर्थः, न, अकृतेन, इह, कश्चन, 

न, च, अस्य, सर्वभूतेषु, कश्चित्, अर्थव्यपाश्रयः ॥१८॥


तस्य = उस (महापुरुषका)

इह = इस विश्वमें

न = न (तो)

कृतेन = कर्म करनेसे

कश्चन = कोई

अर्थः = प्रयोजन (रहता है) (और)

न = न

अकृतेन = कर्मोके न करनेसे

एव = ही (कोई प्रयोजन रहता है)

च = तथा

सर्वभूतेषु = सम्पूर्ण प्राणियोंमें (भी)

अस्य = इसका

कश्चित् = किंचिन्मात्र भी

अर्थव्यपाश्रयः = स्वार्थका सम्बन्ध

न = नहीं (रहता)।


तस्मादसक्तः सततं कार्यं कर्म समाचर ।

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३।३।१९॥


इसलिये तू निरन्तर आसक्तिसे रहित होकर सदा कर्तव्यकर्मको भलीभाँति करता रह। क्योंकि आसक्तिसे रहित होकर कर्म करता हुआ मनुष्य परमात्माको प्राप्त हो जाता है।


तस्मात्, असक्तः, सततम्, कार्यम्, कर्म, समाचर, 

असक्तः, हि, आचरन्, कर्म, परम्, आप्नोति, पूरुषः ॥१९॥ 


तस्मात् = इसलिये (तू)

सततम् = निरन्तर

असक्तः = आसक्तिसे रहित होकर (सदा)

कार्यम्, कर्म = कर्तव्यकर्मको

समाचर = भलीभाँति करता रह।

हि = क्योंकि

असक्तः = आसक्तिसे रहित होकर

कर्म = कर्म

आचरन् = करता हुआ

पूरुषः = मनुष्य

परम् = परमात्माको

आप्नोति = प्राप्त हो जाता है।


कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥४।३।२०॥


जनकादि ज्ञानीजन भी आसक्तिरहित कर्मद्वारा ही परम सिद्धिको प्राप्त हुए थे। इसलिये तथा लोकसंग्रहको देखते हुए भी तू कर्म करनेके ही योग्य है अर्थात् तुझे कर्म करना ही उचित है।


कर्मणा, एव, हि, संसिद्धिम्, आस्थिताः, जनकादयः, 

लोकसङ्ग्रहम्, एव, अपि, सम्पश्यन्, कर्तुम्, अर्हसि ॥२०॥


जनकादयः = जनकादि

ज्ञानीजन भी

कर्मणा = (आसक्ति रहित) कर्मद्वारा

एव = ही

संसिद्धिम् = परमसिद्धिको

आस्थिताः = प्राप्त हुए थे।

हि = इसलिये (तथा)

लोकसङ्ग्रहम् = लोकसंग्रहको

सम्पश्यन् = देखते हुए 

अपि = भी (तू)

कर्तुम् = कर्म करनेको

एव = ही

अर्हसि = योग्य है अर्थात् तुझे कर्म करना ही उचित है।


यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥५।३।२१॥


श्रेष्ठ पुरुष जो-जो आचरण करता है, अन्य पुरुष भी वैसा-वैसा ही आचरण करते हैं। वह जो कुछ प्रमाण कर देता है, समस्त मनुष्यसमुदाय उसीके अनुसार बरतने लग जाता है।


यत्, यत् , आचरति, श्रेष्ठः, तत्, तत् , एव, इतरः, जनः 

सः, यत्, प्रमाणम्, कुरुते, लोकः, तत्, अनुवर्तते ॥२१॥


श्रेष्ठः = श्रेष्ठ पुरुष

यत्, यत् = जो-जो

आचरति = आचरण करता है,

इतरः = अन्य

जनः = पुरुष (भी)

तत्, तत् = वैसा-वैसा

एव = ही (आचरण करते हैं)।

सः= वह

यत् = जो कुछ

प्रमाणम् = प्रमाण

कुरुते = कर देता है,

लोकः = समस्त मनुष्य-समुदाय

तत् = उसीके

अनुवर्तते = अनुसार बरतने लग जाता है।


न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥६।३।२२॥


हे अर्जुन! मुझे इन तीनों लोकोंमें न तो कुछ कर्तव्य है और न कोई भी प्राप्त करनेयोग्य वस्तु अप्राप्त है, तो भी मैं कर्ममें ही बरतता हूँ।


न, मे, पार्थ, अस्ति, कर्तव्यम्, त्रिषु, लोकेषु, किंचन, 

न, अनवाप्तम्, अवाप्तव्यम्, वर्ते, एव, च, कर्मणि ॥२२॥


पार्थ = हे अर्जुन!

मे = मुझे (इन)

त्रिषु = तीनों

लोकेषु = लोकोंमें

न = न तो

किंचन = कुछ

कर्तव्यम् = कर्तव्य

अस्ति = है

च = और

न = न (कोई भी)

अवाप्तव्यम् = प्राप्त करनेयोग्य (वस्तु)

अनवाप्तम् = अप्राप्त है, (तो भी मैं)

कर्मणि = कर्ममें

एव = ही

वर्ते = बरतता हूँ।


यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥७।३।२३॥


क्योंकि हे पार्थ! यदि कदाचित्‌ मैं सावधान होकर कर्मोंमें न बरतूँ तो बड़ी हानि हो जाय; क्योंकि मनुष्य सब प्रकारसे मेरे ही मार्गका अनुसरण करते हैं।


यदि, हि, अहम्, न, वर्तेयम्, जातु, कर्मणि, अतन्द्रितः,

मम, वर्त्म, अनुवर्तन्ते, मनुष्याः, पार्थ, सर्वशः ॥२३॥ 


हि = क्योंकि

पार्थ = हे पार्थ!

यदि = यदि

जातु = कदाचित् 

अहम् = मैं

अतन्द्रितः = सावधान होकर

कर्मणि = कर्मोंमें

न = न

वर्तेयम् = बरतूँ (तो बड़ी हानि हो जाय; क्योंकि)

मनुष्याः = मनुष्य

सर्वशः = सब प्रकारसे

मम = मेरे (ही)

वर्त्म = मार्गका

अनुवर्तन्ते = अनुसरण करते हैं।


उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।

सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥८।३।२४॥


इसलिये यदि मैं कर्म न करूँ तो ये सब मनुष्य नष्ट-भ्रष्ट हो जायँ और मैं संकरताका करनेवाला होऊँ तथा इस समस्त प्रजाको नष्ट करनेवाला बनूँ।


उत्सीदेयुः, इमे, लोकाः, न, कुर्याम्, कर्म, चेत्, अहम्, 

संकरस्य, च, कर्ता, स्याम्, उपहन्याम्, इमाः, प्रजाः ॥२४॥


इसलिये―


चेत् = यदि

अहम् = मैं

कर्म = कर्म

न = न

कुर्याम् = करूँ (तो)

इमे = ये

लोकाः = सब मनुष्य

उत्सीदेयुः = नष्ट-भ्रष्ट हो जायँ

च = और (मैं)

संकरस्य = संकरताका

कर्ता = करनेवाला

स्याम् = होऊँ (तथा)

इमाः = इस

प्रजाः = समस्त प्रजाको

उपहन्याम् = नष्ट करनेवाला बनूँ।


सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥९।३।२५॥


हे भारत! कर्ममें आसक्त हुए अज्ञानीजन जिस प्रकार कर्म करते हैं, आसक्तिरहित विद्वान् भी लोकसंग्रह करना चाहता हुआ उसी प्रकार कर्म करे।


सक्ताः, कर्मणि, अविद्वांसः, यथा, कुर्वन्ति, भारत,

कुर्यात्, विद्वान्, तथा, असक्तः, चिकीर्षुः, लोकसङ्ग्रहम् ॥२५॥


भारत = हे भारत!

कर्मणि = कर्ममें

सक्ताः = आसक्त हुए

अविद्वांसः = अज्ञानीजन

यथा = जिस प्रकार (कर्म)

कुर्वन्ति = करते हैं,

असक्तः = आसक्तिरहित

विद्वान् = विद्वान् (भी)

लोकसङ्ग्रहम् = लोक-संग्रह

चिकीर्षुः = करना चाहता हुआ

तथा = उसी प्रकार (कर्म)

कुर्यात् = करे।


न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥१०।३।२६॥


परमात्माके स्वरूपमें अटल स्थित हुए ज्ञानी पुरुषको चाहिये कि वह शास्त्रविहित कर्मोंमें आसक्तिवाले अज्ञानियोंकी बुद्धिमें भ्रम अर्थात् कर्मोंमें अश्रद्धा उत्पन्न न करे। किन्तु स्वयं शास्त्रविहित समस्त कर्म भलीभाँति करता हुआ उनसे भी वैसे ही करवावे।


न, बुद्धिभेदम्, जनयेत् , अज्ञानाम्, कर्मसङ्गिनाम्, 

जोषयेत्, सर्वकर्माणि, विद्वान्, युक्तः, समाचरन् ॥२६॥


युक्तः = परमात्माके स्वरूपमें अटल स्थित हुए

विद्वान् = ज्ञानी पुरुषको (चाहिये कि वह)

कर्मसङ्गिनाम् = शास्त्रविहितकर्मों-में आसक्तिवाले

अज्ञानाम् = अज्ञानियोंकी

बुद्धिभेदम् = बुद्धिमें भ्रम अर्थात् कर्मों में अश्रद्धा

न, जनयेत् = उत्पन्न न करे। (किंतु स्वयम्)

सर्वकर्माणि = शास्त्रविहित समस्त कर्म

समाचरन् = भलीभाँति करता हुआ (उनसे भी वैसे ही)

जोषयेत् = करवावे।


प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥११।३।२७॥


वास्तवमें सम्पूर्ण कर्म सब प्रकारसे प्रकृतिके गुणोंद्वारा किये जाते हैं तो भी जिसका अन्तःकरण अहङ्कारसे मोहित हो रहा है, ऐसा अज्ञानी 'मैं कर्ता हूँ' ऐसा मानता है।


प्रकृतेः, क्रियमाणानि, गुणैः, कर्माणि, सर्वशः, 

अहङ्कारविमूढात्मा, कर्ता, अहम्, इति, मन्यते ॥२७॥


वास्तवमें― 


कर्माणि = सम्पूर्ण कर्म

सर्वशः = सब प्रकारसे

प्रकृतेः = प्रकृतिके

गुणैः = गुणोंद्वारा

क्रियमाणानि = किये जाते हैं (तो भी) 

अहङ्कार-विमूढात्मा = जिसका अन्तः-करण अहंकारसे मोहित हो रहा है, ऐसा अज्ञानी

अहम्, कर्ता = 'मैं कर्ता हूँ'

इति = ऐसा

मन्यते = मानता है।


तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥१२।३।२८॥


परन्तु हे महाबाहो! गुणविभाग और कर्मविभाग के तत्त्व को जाननेवाला ज्ञानयोगी सम्पूर्ण गुण ही गुणोंमें बरत रहे हैं, ऐसा समझकर उनमें आसक्त नहीं होता।


तत्त्ववित्, तु, महाबाहो, गुणकर्मविभागयोः,

गुणाः, गुणेषु, वर्तन्ते, इति, मत्वा, न, सज्जते ॥२८॥ 


तु = परंतु

महाबाहो = हे महाबाहो!

गुणकर्म-विभागयोः = गुणविभाग और कर्मविभागके 

तत्त्ववित् = तत्त्वको जाननेवाला ज्ञानयोगी

गुणाः = सम्पूर्ण गुण (ही)

गुणेषु = गुणोंमें

वर्तन्ते = बरत रहे हैं

इति = ऐसा

मत्वा = समझकर (उनमें)

न, सज्जते = आसक्त नहीं होता।


प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥१३।३।२९॥


प्रकृतिके गुणोंसे अत्यन्त मोहित हुए मनुष्य गुणोंमें और कर्मोंमें आसक्त रहते हैं, उन पूर्णतया न समझनेवाले मन्दबुद्धि अज्ञानियोंको पूर्णतया जाननेवाला ज्ञानी विचलित न करे।


प्रकृतेः, गुणसम्मूढाः, सज्जन्ते, गुणकर्मसु, 

तान्, अकृत्स्नविदः, मन्दान्, कृत्स्नवित् , न, विचालयेत् ॥२९॥


प्रकृतेः = प्रकृतिके

गुणसम्मूढाः = गुणोंसे अत्यन्त मोहित हुए मनुष्य

गुणकर्मसु = गुणोंमें और कर्मोंमें

सज्जन्ते = आसक्त रहते हैं,

तान् = उन

अकृत्स्नविदः = पूर्णतया न समझनेवाले

मन्दान् = मन्दबुद्धि अज्ञानियोंको

कृत्स्नवित् = पूर्णतया जाननेवाला ज्ञानी

न, विचालयेत् = विचलित न करे।


सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥१४।३।३३॥


सभी प्राणी प्रकृतिको प्राप्त होते हैं अर्थात् अपने स्वभावके परवश हुए कर्म करते हैं। ज्ञानवान्‌ भी अपनी प्रकृतिके अनुसार चेष्टा करता है। फिर इसमें किसीका हठ क्या करेगा?


सदृशम्, चेष्टते, स्वस्याः , प्रकृतेः, ज्ञानवान्, अपि, 

प्रकृतिम्, यान्ति, भूतानि, निग्रहः, किम्, करिष्यति ॥३३॥


भूतानि = सभी प्राणी

प्रकृतिम् = प्रकृतिको

यान्ति = प्राप्त होते हैं अर्थात् अपने स्वभावके परवश हए कर्म करते हैं।

ज्ञानवान् = ज्ञानवान्

अपि = भी

स्वस्याः = अपनी

प्रकृतेः = प्रकृतिके

सदृशम् = अनुसार

चेष्टते = चेष्टा करता है। (फिर इसमें किसीका)

निग्रहः = हठ

किम् = क्या

करिष्यति = करेगा?


इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥१५।३।३४॥


इन्द्रिय-इन्द्रियके अर्थमें अर्थात् प्रत्येक इन्द्रियके विषयमें राग और द्वेष छिपे हुए स्थित हैं। मनुष्यको उन दोनोंके वशमें नहीं होना चाहिये, क्योंकि वे दोनों ही इसके कल्याणमार्गमें विघ्न करनेवाले महान्‌ शत्रु हैं।


इन्द्रियस्य, इन्द्रियस्य, अर्थे, रागद्वेषौ, व्यवस्थितौ, 

तयोः, न, वशम्, आगच्छेत्, तौ, हि, अस्य, परिपन्थिनौ ॥३४॥


इन्द्रियस्य, इन्द्रियस्य = इन्द्रिय-इन्द्रियके

अर्थे = अर्थमें अर्थात् प्रत्येक इन्द्रियके विषयमें

रागद्वेषौ = राग और द्वेष

व्यवस्थितौ = छिपे हुए स्थित हैं। (मनुष्यको)

तयोः = उन दोनोंके

वशम् = वशमें

न = नहीं

आगच्छेत् = होना चाहिये;

हि = क्योंकि

तौ = वे दोनों (ही)

अस्य = इसके (कल्याणमार्गमें)

परिपन्थिनौ = विघ्न करनेवाले महान् शत्रु हैं। 


श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥१६।३।३५॥


अच्छी प्रकार आचरणमें लाये हुए दूसरेके धर्मसे गुणरहित भी अपना धर्म अति उत्तम है। अपने धर्ममें तो मरना भी कल्याणकारक है और दूसरेका धर्म भयको देनेवाला है।


श्रेयान्, स्वधर्मः, विगुणः, परधर्मात्, स्वनुष्ठितात्

स्वधर्मे, निधनम्, श्रेयः, परधर्मः, भयावहः ॥३५॥ 


स्वनुष्ठितात् = अच्छी प्रकार आचरणमें लाये हुए

परधर्मात् = दूसरेके धर्मसे

विगुणः = गुणरहित (भी)

स्वधर्मः = अपना धर्म

श्रेयान् = अति उत्तम है।

स्वधर्मे = अपने धर्ममें (तो)

निधनम् = मरना (भी)

श्रेयः = कल्याणकारक है (और)

परधर्मः = दूसरेका धर्म

भयावहः = भयको देनेवाला है।


इति श्रीमद्भगवद्गीतायां सप्तमोऽध्यायः

अथ अष्टमोऽध्यायः

कर्मयोगः

प्रवृत्तिका प्रधान कारण


अर्जुन उवाच 


अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥१।३।३६॥


अर्जुन बोले― हे कृष्ण! तो फिर यह मनुष्य स्वयं न चाहता हुआ भी बलात्‌ लगाये हुएकी भाँति किससे प्रेरित होकर पापका आचरण करता है?


अथ, केन, प्रयुक्तः, अयम्, पापम्, चरति, पूरुषः, 

अनिच्छन्, अपि, वार्ष्णेय, बलात् , इव, नियोजितः ॥३६॥


अर्जुन बोले―


वार्ष्णेय = हे कृष्ण! (तो)

अथ = फिर

अयम् = यह

पूरुषः = मनुष्य (स्वयम्)

अनिच्छन् = न चाहता हुआ

अपि = भी

बलात् = बलात्

नियोजितः = लगाये हुएकी

इव = भाँति

केन = किससे

प्रयुक्तः = प्रेरित होकर

पापम् = पापका

चरति = आचरण करता है?


श्रीभगवानुवाच 


काम एष क्रोध एष रजोगुणसमुद्भवः ।

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥२।३।३७॥


श्रीभगवान् बोले― रजोगुणसे उत्पन्न हुआ यह काम ही क्रोध है, यह बहुत खानेवाला अर्थात् भोगोंसे कभी न अघानेवाला और बड़ा पापी है, इसको ही तू इस विषयमें वैरी जान।


कामः, एषः, क्रोधः, एषः, रजोगुणसमुद्भवः, 

महाशनः, महापाप्मा, विद्धि, एनम्, इह, वैरिणम्॥३७॥


श्रीभगवान् बोले―


रजोगुणसमुद्भवः= रजोगुणसे उत्पन्न हुआ

एषः = यह

कामः = काम (ही)

क्रोधः = क्रोध है,

एषः = यह

महाशनः = बहुत खानेवाला अर्थात् भोगोंसे कभी न अघाने-वाला (और)

महापाप्मा = बड़ा पापी है,

एनम् = इसको (ही) तू

इह = इस विषयमें

वैरिणम् = वैरी

विद्धि = जान।


धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३।३।३८॥


जिस प्रकार धुएँसे अग्नि और मैलसे दर्पण ढका जाता है तथा जिस प्रकार जेरसे गर्भ ढका रहता है, वैसे ही उस कामके द्वारा यह ज्ञान ढका रहता है।


धूमेन, आव्रियते, वह्निः, यथा, आदर्शः, मलेन, च, 

यथा, उल्बेन, आवृतः, गर्भः, तथा, तेन, इदम्, आवृतम् ॥३८॥ 


यथा = जिस प्रकार

धूमेन = धुएँसे

वह्निः = अग्नि

च = और

मलेन = मैलसे

आदर्शः = दर्पण

आव्रियते = ढका जाता है (तथा)

यथा = जिस प्रकार

उल्बेन = जेरसे

गर्भः = गर्भ

आवृतः = ढका रहता है,

तथा = वैसे ही

तेन = उस कामके द्वारा

इदम् = यह (ज्ञान)

आवृतम् = ढका रहता है।


आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥४।३।३९॥


और हे अर्जुन! इस अग्निके समान कभी न पूर्ण होनेवाले कामरूप ज्ञानियोंके नित्य वैरीके द्वारा मनुष्यका ज्ञान ढका हुआ है।


आवृतम्, ज्ञानम्, एतेन, ज्ञानिनः, नित्यवैरिणा,

कामरूपेण, कौन्तेय, दुष्पूरेण, अनलेन, च ॥३९॥ 


च = और

कौन्तेय = हे अर्जुन!

एतेन = इस

अनलेन = अग्निके (समान कभी)

दुष्पूरेण = न पूर्ण होनेवाले

कामरूपेण = कामरूप

ज्ञानिनः = ज्ञानियोंके

नित्यवैरिणा = नित्य वैरीके द्वारा (मनुष्यका)

ज्ञानम् = ज्ञान

आवृतम् = ढका हुआ है।


इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥५।३।४०॥


इन्द्रियाँ, मन और बुद्धि― ये सब इसके वासस्थान कहे जाते हैं। यह काम इन मन, बुद्धि और इन्द्रियोंके द्वारा ही ज्ञानको आच्छादित करके जीवात्माको मोहित करता है।


इन्द्रियाणि, मनः, बुद्धिः, अस्य, अधिष्ठानम्, उच्यते, 

एतैः, विमोहयति, एषः, ज्ञानम्, आवृत्य, देहिनम् ॥४०॥


इन्द्रियाणि = इन्द्रियाँ

मनः = मन (और)

बुद्धिः = बुद्धि― (ये सब)

अस्य = इसके

अधिष्ठानम् = वासस्थान

उच्यते = कहे जाते हैं।

एषः = यह काम

एतैः = इन मन, बुद्धि और इन्द्रियोंके द्वारा ही

ज्ञानम् = ज्ञानको

आवृत्य = आच्छादित करके

देहिनम् = जीवात्माको

विमोहयति = मोहित करता है। 


तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥६।३।४१॥


इसलिये हे अर्जुन! तू पहले इन्द्रियोंको वशमें करके इस ज्ञान और विज्ञानका नाश करनेवाले महान् पापी कामको अवश्य ही बलपूर्वक मार डाल।


तस्मात्, त्वम्, इन्द्रियाणि, आदौ, नियम्य, भरतर्षभ,

पाप्मानम्, प्रजहि, हि, एनम्, ज्ञानविज्ञाननाशनम् ॥४१॥ 


तस्मात् = इसलिये

भरतर्षभ = हे अर्जुन!

त्वम् = तू

आदौ = पहले 

इन्द्रियाणि = इन्द्रियोंको

नियम्य = वशमें करके

एनम् = इस

ज्ञानविज्ञान-नाशनम् = ज्ञान और विज्ञानका नाश करनेवाले

पाप्मानम् = महान् पापी कामको

हि = अवश्य ही

प्रजहि = बलपूर्वक मार डाल।


इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥७।३।४२॥


इन्द्रियोंको स्थूल शरीरसे पर यानी श्रेष्ठ, बलवान् और सूक्ष्म कहते हैं; इन इन्द्रियोंसे पर मन है, मनसे भी पर बुद्धि है और जो बुद्धिसे भी अत्यन्त पर है वह आत्मा है।


इन्द्रियाणि, पराणि, आहुः, इन्द्रियेभ्यः, परम्, मनः,

मनसः, तु, परा, बुद्धिः, यः, बुद्धेः, परतः, तु, सः ॥४२॥ 


इन्द्रियाणि = इन्द्रियोंको (स्थूल शरीरसे)

पराणि = पर यानी श्रेष्ठ, बलवान् और सूक्ष्म

आहुः = कहते हैं;

इन्द्रियेभ्यः = इन इन्द्रियोंसे

परम् = पर

मनः = मन है,

मनसः = मनसे

तु = भी

परा = पर

बुद्धिः = बुद्धि है

तु = और

यः = जो

बुद्धेः = बुद्धिसे (भी)

परतः = अत्यन्त पर है,

सः = वह (आत्मा) है।


एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥८।३।४३॥


इस प्रकार बुद्धिसे पर अर्थात् सूक्ष्म, बलवान् और अत्यन्त श्रेष्ठ आत्माको जानकर और बुद्धिके द्वारा मनको वशमें करके हे महाबाहो! तू इस कामरूप दुर्जय शत्रुको मार डाल।


एवम्, बुद्धेः, परम्, बुद्ध्वा, संस्तभ्य, आत्मानम्, आत्मना,

जहि, शत्रुम, महाबाहो, कामरूपम्, दुरासदम् ॥४३॥ 


एवम = इस प्रकार

बुद्धेः = बुद्धिसे

परम = पर अर्थात सूक्ष्म बलवान् और अत्यन्त श्रेष्ठ आत्माको

बुद्ध्वा = जानकर (और)

आत्मना = बुद्धिके द्वारा

आत्मानम् = मनको

संस्तभ्य = वशमें करके

महाबाहो = हे महाबाहो! (तू इस)

कामरूपम् = कामरूप

दुरासदम् = दुर्जय

शत्रुम् = शत्रुको

जहि = मार डाल।


इति श्रीमद्भगवद्गीतायां अष्टमोऽध्यायः

अथ नवमोऽध्यायः

कर्मयोगः

कर्म-संन्यासका साधन कर्म


किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१।४।१६॥


कर्म क्या है? और अकर्म क्या है?― इस प्रकार इसका निर्णय करनेमें बुद्धिमान् पुरुष भी मोहित हो जाते हैं। इसलिये वह कर्मतत्त्व मैं तुझे भलीभाँति समझाकर कहूँगा, जिसे जानकर तू अशुभसे अर्थात् कर्मबन्धनसे मुक्त हो जायगा।


किम्, कर्म, किम्, अकर्म, इति, कवयः, अपि, अत्र, मोहिताः, 

तत्, ते, कर्म, प्रवक्ष्यामि, यत्, ज्ञात्वा, मोक्ष्यसे, अशुभात् ॥१६॥


कर्म = कर्म

किम् = क्या है? (और)

अकर्म = अकर्म

किम् = क्या है?―

इति = इस प्रकार (इसका)

अत्र = निर्णय करनेमें

कवयः = बुद्धिमान् पुरुष

अपि = भी

मोहिताः = मोहित हो जाते हैं। (इसलिये)

तत् = वह

कर्म = कर्म-तत्त्व (मैं)

ते = तुझे

प्रवक्ष्यामि = भलीभाँति समझाकर कहूँगा,

यत् = जिसे

ज्ञात्वा = जानकर (तू)

अशुभात् = अशुभसे अर्थात् कर्मबन्धनसे

मोक्ष्यसे = मुक्त हो जायगा।


कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥२।४।१७॥


कर्मका स्वरूप भी जानना चाहिये और अकर्मका स्वरूप भी जानना चाहिये तथा विकर्मका स्वरूप भी जानना चाहिये; क्योंकि कर्मकी गति गहन है।


कर्मणः, हि, अपि, बोद्धव्यम्, बोद्धव्यम्, च, विकर्मणः,

अकर्मणः, च, बोद्धव्यम्, गहना, कर्मणः, गतिः ॥१७॥ 


कर्मणः = कर्मका (स्वरूप)

अपि = भी

बोद्धव्यम् = जानना चाहिये

च = और

अकर्मणः = अकर्मका (स्वरूप भी)

बोद्धव्यम् = जानना चाहिये;

च = तथा

विकर्मणः = विकर्मका (स्वरूप भी)

बोद्धव्यम् = जानना चाहिये;

हि = क्योंकि

कर्मणः = कर्मकी

गतिः = गति

गहना = गहन है।


कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥३।४।१८॥


जो मनुष्य कर्ममें अकर्म देखता है और जो अकर्ममें कर्म देखता है, वह मनुष्योंमें बुद्धिमान् है और वह योगी समस्त कर्मोंको करनेवाला है।


कर्मणि, अकर्म, यः, पश्येत्, अकर्मणि, च, कर्म, यः,

सः, बुद्धिमान्, मनुष्येषु, सः, युक्तः, कृत्स्नकर्मकृत् ॥१८॥ 


यः = जो मनुष्य

कर्मणि = कर्ममें

अकर्म = अकर्म

पश्येत् = देखता है

च = और

यः = जो

अकर्मणि = अकर्ममें

कर्म = कर्म (देखता है),

सः = वह

मनुष्येषु = मनुष्योंमें

बुद्धिमान् = बुद्धिमान् है (और)

सः = वह

युक्तः = योगी

कृत्स्नकर्मकृत् = समस्त कर्मोंको करनेवाला है।


यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४।४।१९॥


जिसके सम्पूर्ण शास्त्रसम्मत कर्म बिना कामना और संकल्पके होते हैं तथा जिसके समस्त कर्म ज्ञानरूप अग्निके द्वारा भस्म हो गये हैं, उस महापुरुषको ज्ञानीजन भी पण्डित कहते हैं।


यस्य, सर्वे, समारम्भाः, कामसङ्कल्पवर्जिताः, 

ज्ञानाग्निदग्धकर्माणम्, तम्, आहुः, पण्डितम, बुधाः ॥१९॥


यस्य = जिसके

सर्वे = सम्पूर्ण (शास्त्रसम्मत)

समारम्भाः = कर्म

कामसङ्कल्प-वर्जिताः = बिना कामना और संकल्पके होते हैं (तथा)

ज्ञानाग्निदग्ध-कर्माणम् = जिसके समस्त कर्म ज्ञानरूप अग्निके द्वारा भस्म हो गये हैं,

तम् = उस महापुरुषको

बुधाः = ज्ञानीजन (भी)

पण्डितम् = पण्डित

आहुः = कहते हैं।


त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥५।४।२०॥


जो पुरुष समस्त कर्मोंमें और उनके फलमें आसक्तिका सर्वथा त्याग करके संसारके आश्रयसे रहित हो गया है और परमात्मामें नित्य तृप्त है, वह कर्मोंमें भलीभाँति बर्तता हुआ भी वास्तवमें कुछ भी नहीं करता।


त्यक्त्वा, कर्मफलासङ्गम्, नित्यतृप्तः, निराश्रयः, 

कर्मणि, अभिप्रवृत्तः, अपि, न, एव, किंचित्, करोति, सः ॥२०॥


जो पुरुष―

 

कर्मफलासङ्गम् = समस्त कर्मों में और उनके फलमें आसक्ति-का (सर्वथा)

त्यक्त्वा = त्याग करके

निराश्रयः = संसारके आश्रयसे रहित हो गया है (और)

नित्यतृप्तः = परमात्मामें नित्य तृप्त है,

सः = वह

कर्मणि = कर्मोंमें

अभिप्रवृत्तः = भलीभाँति बरतता हुआ

अपि = भी (वास्तवमें)

किंचित् = कुछ

एव = भी

न = नहीं

करोति = करता।


निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥६।४।२१॥


जिसका अन्तःकरण और इन्द्रियोंके सहित शरीर जीता हुआ है और जिसने समस्त भोगोंकी सामग्रीका परित्याग कर दिया है, ऐसा आशारहित पुरुष केवल शरीर-सम्बन्धी कर्म करता हुआ भी पापोंको नहीं प्राप्त होता।


निराशीः, यतचित्तात्मा, त्यक्तसर्वपरिग्रहः, 

शारीरम्, केवलम्, कर्म, कुर्वन्, न, आप्नोति, किल्बिषम् ॥२१॥


यतचित्तात्मा = जिसका अन्तः-करण और इन्द्रियोंके सहित शरीर जीता हुआ है (और)

त्यक्तसर्वपरिग्रहः = जिसने समस्त भोगोंकी सामग्रीका परित्याग कर दिया है, (ऐसा)

निराशीः = आशारहित पुरुष

केवलम् = केवल

शारीरम् = शरीर-सम्बन्धी

कर्म = कर्म

कुर्वन् = करता हुआ (भी)

किल्बिषम् = पापको

न = नहीं

आप्नोति = प्राप्त होता।


यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥७।४।२२॥


जो बिना इच्छाके अपने-आप प्राप्त हुए पदार्थमें सदा सन्तुष्ट रहता है, जिसमें ईर्ष्याका सर्वथा अभाव हो गया हो, जो हर्ष-शोक आदि द्वन्द्वोंसे सर्वथा अतीत हो गया है― ऐसा सिद्धि और असिद्धिमें सम रहनेवाला कर्मयोगी कर्म करता हुआ भी उनसे नहीं बँधता।


यदृच्छालाभसन्तुष्टः, द्वन्द्वातीतः, विमत्सरः, 

समः, सिद्धौ, असिद्धौ, च, कृत्वा, अपि, न, निबध्यते ॥२२॥


यदृच्छालाभ-सन्तुष्टः = जो बिना इच्छाके अपने-आप प्राप्त हुए पदार्थमें सदा संतुष्ट रहता है,

विमत्सरः = जिसमें ईर्ष्याका सर्वथा अभाव हो गया है,

द्वन्द्वातीतः = जो हर्ष-शोक आदि द्वन्द्वोंसे सर्वथा अतीत हो गया है― (ऐसा)

सिद्धौ = सिद्धि

च = और

असिद्धौ = असिद्धिमें

समः = सम रहनेवाला कर्मयोगी (कर्म)

कृत्वा = करता हुआ

अपि = भी (उनसे)

न = नहीं

निबध्यते = बँधता।


गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।

यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥८।४।२३॥


जिसकी आसक्ति सर्वथा नष्ट हो गयी है, जो देहाभिमान और ममतासे रहित हो गया है, जिसका चित्त निरन्तर परमात्माके ज्ञानमें स्थित रहता है― ऐसा केवल यज्ञसम्पादनके लिये कर्म करनेवाले मनुष्यके सम्पूर्ण कर्म भलीभाँति विलीन हो जाते हैं।


गतसङ्गस्य, मुक्तस्य, ज्ञानावस्थितचेतसः, 

यज्ञाय, आचरतः, कर्म, समग्रम, प्रविलीयते ॥२३॥


गतसङ्गस्य = जिसकी आसक्ति सर्वथा नष्ट हो गयी है,

मुक्तस्य = जो देहाभिमान और ममतासे रहित हो गया है,

ज्ञानावस्थित-चेतसः = जिसका चित्त निरन्तर परमात्मा-के ज्ञानमें स्थित रहता है― (ऐसे केवल)

यज्ञाय = यज्ञसम्पादनके लिये (कर्म)

आचरतः = करनेवाले मनुष्यके

समग्रम् = सम्पूर्ण

कर्म = कर्म

प्रविलीयते = भलीभाँति विलीन हो जाते हैं।


इति श्रीमद्भगवद्गीतायां नवमोऽध्यायः

अथ दशमोऽध्यायः

कर्मयोगः

यज्ञ और ज्ञानयज्ञकी श्रेष्ठता


दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥१।४।२५॥


दूसरे योगीजन देव यज्ञका ही भलीभाँति अनुष्ठान किया करते हैं और अन्य योगीजन परब्रह्म परमात्मारूप अग्निमें अभेददर्शनरूप यज्ञके द्वारा ही आत्मरूप यज्ञका हवन किया करते हैं।


दैवम्, एव, अपरे, यज्ञम्, योगिनः, पर्युपासते, 

ब्रह्माग्नौ, अपरे, यज्ञम्, यज्ञेन, एव, उपजुह्वति ॥२५॥


अपरे = दूसरे

योगिनः = योगीजन

दैवम् = देवताओंके पूजनरूप

यज्ञम् = यज्ञका

एव = ही

पर्युपासते = भलीभाँति अनुष्ठान किया करते हैं और

अपरे = अन्य (योगीजन)

ब्रह्माग्नौ = परब्रह्म परमात्मारूप अग्निमें (अभेददर्शनरूप)

यज्ञेन = यज्ञके द्वारा

एव = ही

यज्ञम् = आत्मरूप यज्ञका

उपजुह्वति = हवन किया करते हैं।


श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।

शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥२।४।२६॥


अन्य योगीजन श्रोत्र आदि समस्त इन्द्रियोंको संयमरूप अग्नियोंमें हवन कि

या करते हैं और दूसरे योगीलोग शब्दादि समस्त विषयोंको इन्द्रियरूप अग्नियोंमें हवन किया करते हैं।


श्रोत्रादीनि, इन्द्रियाणि, अन्ये, संयमाग्निषु, जुह्वति,

शब्दादीन्, विषयान्, अन्ये, इन्द्रियाग्निषु, जुह्वति ॥२६॥


अन्ये = अन्य (योगीजन)

श्रोत्रादीनि = श्रोत्र आदि

इन्द्रियाणि = समस्त इन्द्रियोंको

संयमाग्निषु = संयमरूप अग्नियोंमें

जुह्वति = हवन किया करते हैं (और)

अन्ये = दूसरे (योगीलोग)

शब्दादीन् = शब्दादि

विषयान् = समस्त विषयोंको

इन्द्रियाग्निषु = इन्द्रियरूप अग्नियोंमें

जुह्वति = हवन किया करते हैं।


सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥३।४।२७॥


दूसरे योगीजन इन्द्रियोंकी सम्पूर्ण क्रियाओंको और प्राणोंकी समस्त क्रियाओंको ज्ञानसे प्रकाशित आत्म-संयमयोगरूप अग्निमें हवन किया करते हैं।


सर्वाणि, इन्द्रियकर्माणि, प्राणकर्माणि, च, अपरे,

आत्मसंयमयोगाग्नौ, जुह्वति, ज्ञानदीपिते ॥२७॥ 


अपरे = दूसरे (योगीजन)

सर्वाणि, इन्द्रियकर्माणि = इन्द्रियोंकी सम्पूर्ण क्रियाओंको

च = और

प्राणकर्माणि = प्राणोंकी समस्त क्रियाओंको

ज्ञानदीपिते = ज्ञानसे प्रकाशित

आत्मसंयम-योगाग्नौ = आत्मसंयम-योगरूप अग्निमें

जुह्वति = हवन किया करते हैं। 


द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४।४।२८॥


कई पुरुष द्रव्यसम्बन्धी यज्ञ करनेवाले हैं, कितने ही तपस्यारूप यज्ञ करनेवाले हैं तथा दूसरे कितने ही योगरूप यज्ञ करनेवाले हैं और कितने ही अहिंसादि तीक्ष्ण व्रतोंसे युक्त यत्नशील पुरुष स्वाध्यायरूप ज्ञानयज्ञ करनेवाले हैं।


द्रव्ययज्ञाः, तपोयज्ञाः, योगयज्ञाः, तथा, अपरे, 

स्वाध्यायज्ञानयज्ञाः, च, यतयः, संशितव्रताः ॥२८॥


अपरे = कई पुरुष

द्रव्ययज्ञाः = द्रव्य-सम्बन्धी यज्ञ करनेवाले हैं, (कितने ही)

तपोयज्ञाः = तपस्यारूप यज्ञ करनेवाले हैं

तथा = तथा (दूसरे कितने ही)

योगयज्ञाः = योगरूप यज्ञ करनेवाले हैं 

च = और (कितने ही) 

संशितव्रताः = अहिंसादि तीक्ष्ण व्रतोंसे युक्त

यतयः = यत्नशील पुरुष

स्वाध्यायज्ञानयज्ञाः स्वाध्यायरूप ज्ञानयज्ञ करनेवाले हैं।


अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥५-६।४।२९-३०॥


दूसरे कितने ही योगीजन अपानवायुमें प्राण-वायुको हवन करते हैं, वैसे ही अन्य योगीजन प्राणवायुमें अपानवायुको हवन करते हैं तथा अन्य कितने ही नियमित आहार करनेवाले प्राणायाम-परायण पुरुष प्राण और अपानकी गतिको रोककर प्राणोंको प्राणोंमें ही हवन किया करते हैं। ये सभी साधक यज्ञोंद्वारा पापोंका नाश कर देनेवाले और यज्ञोंको जाननेवाले हैं।


अपाने,जुह्वति, प्राणम्, प्राणे, अपानम्, तथा, अपरे,

प्राणापानगती, रुद्ध्वा, प्राणायामपरायणाः ॥२९॥ 

अपरे, नियताहाराः, प्राणान्, प्राणेषु, जुह्वति, 

सर्वे, अपि, एते, यज्ञविदः, यज्ञक्षपितकल्मषाः ॥३०॥


अपरे = दूसरे (कितने ही योगीजन)

अपाने = अपानवायुमें

प्राणम् = प्राणवायुको

जुह्वति = हवन करते हैं।

तथा = वैसे ही (अन्य योगीजन)

प्राणे = प्राणवायुमें

अपानम् = अपानवायुको (हवन करते हैं तथा)

अपरे = अन्य (कितने ही)

नियताहाराः = नियमित आहार करनेवाले

प्राणायामपरायणाः = प्राणायामपरायण पुरुष

प्राणापानगती = प्राण और अपानकी गतिको

रुद्ध्वा = रोककर  

प्राणान् = प्राणोंको

प्राणेषु = प्राणोंमें (ही)

जुह्वति = हवन किया करते हैं।

एते = ये

सर्वे, अपि = सभी (साधक)

यज्ञक्षपित-कल्मषाः = यज्ञोंद्वारा पापोंका नाश कर देनेवाले (और)

यज्ञविदः = यज्ञोंको जाननेवाले हैं। 


यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥७।४।३१॥


हे कुरुश्रेष्ठ अर्जुन! यज्ञसे बचे हुए अमृतका अनुभव करनेवाले योगीजन सनातन परब्रह्म परमात्माको प्राप्त होते हैं और यज्ञ न करनेवाले पुरुषके लिये तो यह मनुष्यलोक भी सुखदायक नहीं है, फिर परलोक कैसे सुखदायक हो सकता है?


यज्ञशिष्टामृतभुजः, यान्ति, ब्रह्म, सनातनम्, 

न, अयम्, लोकः, अस्ति, अयज्ञस्य, कुतः, अन्यः, कुरुसत्तम ॥३१॥


कुरुसत्तम = हे कुरुश्रेष्ठ अर्जुन!

यज्ञशिष्टामृतभुजः = यज्ञसे बचे हुए अमृतका अनुभव करनेवाले (योगीजन)

सनातनम् = सनातन

ब्रह्म = परब्रह्म परमात्माको

यान्ति = प्राप्त होते हैं (और)

अयज्ञस्य = यज्ञ न करनेवाले पुरुषके लिये (तो)

अयम् = यह

लोकः = मनुष्यलोक भी (सुखदायक)

न = नहीं

अस्ति = है, (फिर)

अन्यः = परलोक

कुतः = कैसे (सुखदायक हो सकता है)?


एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।

कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥८।४।३२॥


इसी प्रकार और भी बहुत तरहके यज्ञ वेदकी वाणीमें विस्तारसे कहे गये हैं। उन सबको तू मन, इन्द्रिय और शरीरकी क्रियाद्वारा सम्पन्न होनेवाले जान, इस प्रकार तत्त्वसे जानकर उनके अनुष्ठानद्वारा तू कर्मबन्धनसे सर्वथा मुक्त हो जायगा।


एवम्, बहुविधाः, यज्ञाः, वितताः, ब्रह्मणः, मुखे,

कर्मजान्, विद्धि, तान्, सर्वान्, एवम्, ज्ञात्वा, विमोक्ष्यसे ॥३२॥ 


एवम् = इस प्रकार (और भी)

बहुविधाः = बहुत तरहके

यज्ञाः = यज्ञ

ब्रह्मणः = वेदकी

मुखे = वाणीमें

वितताः = विस्तारसे कहे गये हैं।

तान् = उन

सर्वान् = सबको (तू)

कर्मजान् = मन, इन्द्रिय और शरीरकी क्रिया-द्वारा सम्पन्न होनेवाले

विद्धि = जान

एवम् = इस प्रकार (तत्त्वसे)

ज्ञात्वा = जानकर (उनके अनुष्ठान-द्वारा तू कर्मबन्धनसे सर्वथा)

विमोक्ष्यसे = मुक्त हो जायगा।


श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥९।४।३३॥


हे परंतप अर्जुन! द्रव्यमय यज्ञकी अपेक्षा ज्ञानयज्ञ अत्यन्त श्रेष्ठ है, तथा यावन्मात्र सम्पूर्ण कर्म ज्ञानमें समाप्त हो जाते हैं।


श्रेयान्, द्रव्यमयात् , यज्ञात् , ज्ञानयज्ञः, परन्तप, 

सर्वम्, कर्म, अखिलम्, पार्थ, ज्ञाने, परिसमाप्यते ॥३३॥


परन्तप, पार्थ = हे परंतप अर्जुन!

द्रव्यमयात् = द्रव्यमय

यज्ञात् = यज्ञकी अपेक्षा

ज्ञानयज्ञः = ज्ञानयज्ञ

श्रेयान् = अत्यन्त श्रेष्ठ है (तथा)

अखिलम् = यावन्मात्र

सर्वम् = सम्पूर्ण

कर्म = कर्म

ज्ञाने = ज्ञानमें

परिसमाप्यते = समाप्त हो जाते हैं।


न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥१०।४।३८॥


इस संसारमें ज्ञानके समान पवित्र करनेवाला निःसंदेह कुछ भी नहीं है। उस ज्ञानको कितने ही कालसे कर्मयोगके द्वारा शुद्धान्तःकरण हुआ मनुष्य अपने-आप ही आत्मामें पा लेता है।


न, हि, ज्ञानेन, सदृशम्, पवित्रम्, इह, विद्यते, 

तत्, स्वयम्, योगसंसिद्धः, कालेन, आत्मनि, विन्दति ॥३८॥


इह = इस संसारमें

ज्ञानेन = ज्ञानके

सदृशम् = समान

पवित्रम् = पवित्र करनेवाला

हि = निःसन्देह (कुछ भी)

न = नहीं

विद्यते = है।

तत् = उस ज्ञानको

कालेन = कितने ही कालसे

योगसंसिद्धः = कर्मयोगके द्वारा शुद्धान्तःकरण हुआ मनुष्य

स्वयम् = अपने-आप (ही)

आत्मनि = आत्मामें

विन्दति = पा लेता है।


श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥११।४।३९॥


जितेन्द्रिय, साधनपरायण और श्रद्धावान् मनुष्य ज्ञानको प्राप्त होता है तथा ज्ञानको प्राप्त होकर वह बिना विलम्बके― तत्काल ही भगवत्प्राप्तिरूप परम शान्तिको प्राप्त हो जाता है।


श्रद्धावान्, लभते, ज्ञानम्, तत्परः, संयतेन्द्रियः, 

ज्ञानम्, लब्ध्वा, पराम्, शान्तिम्, अचिरेण, अधिगच्छति ॥३९॥


संयतेन्द्रियः = जितेन्द्रिय,

तत्परः = साधनपरायण (और)

श्रद्धावान् = श्रद्धावान् मनुष्य

ज्ञानम् = ज्ञानको

लभते = प्राप्त होता है (तथा)

ज्ञानम् = ज्ञानको

लब्ध्वा = प्राप्त होकर (वह)

अचिरेण = बिना विलम्बके― तत्काल ही (भगवत्प्राप्तिरूप)

पराम् = परम

शान्तिम् = शान्तिको

अधिगच्छति = प्राप्त हो जाता है।


अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥१२।४।४०॥


विवेकहीन और श्रद्धारहित संशययुक्त मनुष्य परमार्थसे अवश्य भ्रष्ट हो जाता है। ऐसे संशययुक्त मनुष्यके लिये न यह लोक है, न परलोक है और न सुख ही है।


अज्ञः, च, अश्रद्दधानः, च, संशयात्मा, विनश्यति, 

न, अयम्, लोकः, अस्ति, न, परः, न, सुखम्, संशयात्मनः ॥४०॥


अज्ञः = विवेकहीन

च = और

अश्रद्दधानः = श्रद्धारहित

संशयात्मा = संशययुक्त मनुष्य

विनश्यति = परमार्थसे अवश्य भ्रष्ट हो जाता है (ऐसे)

संशयात्मनः = संशययुक्त मनुष्यके लिये

न = न

अयम् = यह

लोकः = लोक

अस्ति = है,

न = न

परः = परलोक है

च = और

न = न

सुखम् = सुख (ही है)। 


योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥१३।४।४१॥


हे धनञ्जय! जिसने कर्मयोगकी विधिसे समस्त कर्मोंका परमात्मामें अर्पण कर दिया है और जिसने विवेकद्वारा समस्त संशयोंका नाश कर दिया है, ऐसे वशमें किये हुए अन्तःकरणवाले पुरुषको कर्म नहीं बाँधते।


योगसन्न्यस्तकर्माणम्, ज्ञानसञ्छिन्नसंशयम्, 

आत्मवन्तम्, न, कर्माणि, निबध्नन्ति, धनञ्जय ॥४१॥


धनञ्जय = हे धनंजय!

योग-सन्न्यस्त-कर्माणम् = जिसने कर्मयोगकी विधिसे समस्त कर्मोंका परमात्मामें अर्पण कर दिया है (और)

ज्ञानसञ्छिन्न-संशयम् = जिसने विवेकद्वारा समस्त संशयोंका नाश कर दिया है, (ऐसे)

आत्मवन्तम् = वशमें किये हुए अन्तःकरणवाले पुरुषको

कर्माणि = कर्म

न = नहीं

निबध्नन्ति = बाँधते।


तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥१४।४।४२॥


इसलिये हे भरतवंशी अर्जुन! तू हृदयमें स्थित इस अज्ञानजनित अपने संशयका विवेकज्ञानरूप तलवारद्वारा छेदन करके समत्वरूप कर्मयोगमें स्थित हो जा और युद्धके लिये खड़ा हो जा।


तस्मात्, अज्ञानसम्भूतम्, हृत्स्थम्, ज्ञानासिना, आत्मनः,

छित्त्वा, एनम्, संशयम्, योगम्, आतिष्ठ, उत्तिष्ठ, भारत ॥४२॥ 


तस्मात् = इसलिये

भारत = हे भरतवंशी अर्जुन! (तू)

हृत्स्थम् = हृदयमें स्थित

एनम् = इस

अज्ञानसम्भूतम् = अज्ञानजनित

आत्मनः = अपने

संशयम् = संशयका

ज्ञानासिना = विवेकज्ञानरूप तलवारद्वारा

छित्त्वा = छेदन करके

योगम् = समत्वरूप कर्मयोगमें

आतिष्ठ = स्थित हो जा (और युद्धके लिये)

उत्तिष्ठ = खड़ा हो जा।


इति श्रीमद्भगवद्गीतायां दशमोऽध्यायः

अथैकादशोऽध्यायः

कर्मयोगः

कर्मसंन्याससे कर्मयोगकी श्रेष्ठता


अर्जुन उवाच 


सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१।५।१॥


अर्जुन बोले― हे कृष्ण! आप कर्मोंके संन्यासकी और फिर कर्मयोगकी प्रशंसा करते हैं। इसलिये इन दोनोंमेंसे जो एक मेरे लिये भलीभाँति निश्चित कल्याणकारक साधन हो, उसको कहिये।


सन्न्यासम्, कर्मणाम्, कृष्ण, पुनः, योगम्, च, शंससि, 

यत्, श्रेयः, एतयोः, एकम्, तत्, मे, ब्रूहि, सुनिश्चितम् ॥१॥


अर्जुन बोले― 


कृष्ण = हे कृष्ण! (आप)

कर्मणाम् = कर्मोके

सन्न्यासम् = संन्यासकी

च = और

पुनः = फिर

योगम् = कर्मयोगकी

शंससि = प्रशंसा करते हैं। (इसलिये)

एतयोः = इन दोनोंमेंसे

यत् = जो

एकम् = एक

मे = मेरे लिये

सुनिश्चितम् = भलीभाँति निश्चित

श्रेयः = कल्याणकारक साधन (हो),

तत् = उसको

ब्रूहि = कहिये।


श्रीभगवानुवाच 


सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥२।५।२॥


श्रीभगवान् बोले― कर्मसंन्यास और कर्मयोग― ये दोनों ही परम कल्याणके करनेवाले हैं, परन्तु उन दोनोंमें भी कर्मसंन्याससे कर्मयोग साधनमें सुगम होनेसे श्रेष्ठ है।


सन्न्यासः, कर्मयोगः, च, निःश्रेयसकरौ, उभौ, 

तयोः, तु, कर्मसन्न्यासात् , कर्मयोगः, विशिष्यते ॥२॥


श्रीभगवान् बोले― 


सन्यासः = कर्मसंन्यास

च = और

कर्मयोगः = कर्मयोग (ये)

उभौ = दोनों (ही)

निःश्रेयसकरौ = परम कल्याणके करनेवाले हैं,

तु = परंतु

तयोः = उन दोनोंमें (भी)

कर्मसन्न्यासात् = कर्मसंन्याससे

कर्मयोगः = कर्मयोग (साधनमें सुगम होनेसे)

विशिष्यते = श्रेष्ठ है।


ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥३।५।३॥


हे अर्जुन! जो पुरुष न किसीसे द्वेष करता है और न किसीकी आकांक्षा करता है, वह कर्मयोगी सदा संन्यासी ही समझने योग्य है; क्योंकि राग-द्वेषादि द्वन्द्वोंसे रहित पुरुष सुखपूर्वक संसारबन्धनसे मुक्त हो जाता है।


ज्ञेयः, सः, नित्यसन्न्यासी, यः, न, द्वेष्टि, न, काङ्क्षति, 

निर्द्वन्द्वः, हि, महाबाहो, सुखम्, बन्धात् , प्रमुच्यते ॥३॥


महाबाहो = हे अर्जुन!

यः = जो पुरुष

न = न (किसीसे)

द्वेष्टि = द्वेष करता है (और)

न = न (किसीकी)

काङ्गति = आकांक्षा करता है,

सः = वह कर्मयोगी

नित्यसन्न्यासी = सदा संन्यासी (ही)

ज्ञेयः = समझनेयोग्य है;

हि = क्योंकि

निर्द्वन्द्वः = राग-द्वेषादि द्वन्द्वोंसे रहित (पुरुष)

सुखम् = सुखपूर्वक

बन्धात् = संसारबन्धनसे

प्रमुच्यते = मुक्त हो जाता है।


साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥४।५।४॥


उपर्युक्त संन्यास और कर्मयोगको मूर्खलोग पृथक्‌-पृथक् फल देनेवाले कहते हैं न कि पण्डितजन; क्योंकि दोनोंमेंसे एकमें भी सम्यक्‌ प्रकारसे स्थित पुरुष दोनोंके फलरूप परमात्माको प्राप्त होता है।


साङ्ख्ययोगौ, पृथक्, बालाः, प्रवदन्ति, न, पण्डिताः, 

एकम्, अपि, आस्थितः, सम्यक्, उभयोः, विन्दते, फलम् ॥४॥


उपर्युक्त―


साङ्ख्ययोगी = संन्यास और कर्मयोगको

बालाः = मूर्खलोग

पृथक् = पृथक्-पृथक् (फल देनेवाले)

प्रवदन्ति = कहते हैं

न = न (कि)

पण्डिताः = पण्डितजन

हि = क्योंकि (दोनोंमेंसे)

एकम् = एकमें

अपि = भी

सम्यक् आस्थितः = सम्यक् प्रकारसे स्थित (पुरुष)

उभयोः = दोनोंके

फलम् = फलरूप (परमात्माको)

विन्दते = प्राप्त होता है।


यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५।५।५॥


ज्ञानयोगियोंद्वारा जो परमधाम प्राप्त किया जाता है; कर्मयोगियोंद्वारा भी वही प्राप्त किया जाता है। इसलिये जो पुरुष ज्ञानयोग और कर्मयोगको फल-रूपमें एक देखता है, वही यथार्थ देखता है।


यत्, साङ्ख्यैः , प्राप्यते, स्थानम्, तत् , योगैः, अपि, गम्यते, 

एकम्, साङ्ख्यम्, च, योगम्, च, यः, पश्यति, सः, पश्यति ॥५॥


साङ्ख्यैः = ज्ञानयोगियोंद्वारा

यत् = जो

स्थानम् = परमधाम

प्राप्यते = प्राप्त किया जाता है,

योगैः = कर्मयोगियोंद्वारा

अपि = भी

तत् = वही

गम्यते = प्राप्त किया जाता है। (इसलिये)

यः = जो पुरुष

साङ्ख्यम् = ज्ञानयोग

च = और

योगम् = कर्मयोगको (फलरूपमें)

एकम् = एक

पश्यति = देखता है;

सः, च = वही (यथार्थ)

पश्यति = देखता है।


सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६।५।६॥


परन्तु हे अर्जुन! कर्मयोगके बिना संन्यास अर्थात्‌ मन, इन्द्रिय और शरीरद्वारा होनेवाले सम्पूर्ण कर्मोंमें कर्तापनका त्याग प्राप्त होना कठिन है और भगवत्स्वरूपको मनन करनेवाला कर्मयोगी परब्रह्म परमात्माको शीघ्र ही प्राप्त हो जाता है।


सन्न्यासः, तु, महाबाहो, दुःखम्, आप्तुम्, अयोगतः,

योगयुक्तः, मुनिः, ब्रह्म, नचिरेण, अधिगच्छति ॥६॥ 


तु = परंतु

महाबाहो = हे अर्जुन!

अयोगतः = कर्मयोगके बिना

सन्न्यासः = संन्यास अर्थात् मन,

इन्द्रिय और शरीरद्वारा होनेवाले सम्पूर्ण कर्मों में कर्तापनका त्याग

आप्तुम् = प्राप्त होना

दुःखम् = कठिन है (और)

मुनिः = भगवत्स्वरूपको मनन करनेवाला

योगयुक्तः = कर्मयोगी

ब्रह्म = परब्रह्म परमात्माको

नचिरेण = शीघ्र ही

अधिगच्छति = प्राप्त हो जाता है।


योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७।५।७॥


जिसका मन अपने वशमें है, जो जितेन्द्रिय एवं विशुद्ध अन्तःकरणवाला है और सम्पूर्ण प्राणियोंकी आत्मा ही जिसकी आत्मा है, ऐसा कर्मयोगी कर्म करता हुआ भी लिप्त नहीं होता।


योगयुक्तः, विशुद्धात्मा, विजितात्मा, जितेन्द्रियः,

सर्वभूतात्मभूतात्मा, कुर्वन्, अपि, न, लिप्यते ॥७॥


विजितात्मा = जिसका मन अपने वशमें है,

जितेन्द्रियः = जो जितेन्द्रिय (एवम्)

विशुद्धात्मा = विशुद्ध अन्तः-करणवाला है (और)

सर्वभूतात्म-भूतात्मा = सम्पूर्ण प्राणियोंका आत्मरूप परमात्मा ही जिसका आत्मा है (ऐसा) [की आत्मा ही जिसकी आत्मा]

योगयुक्तः = कर्मयोगी (कर्म)

कुर्वन् = करता हुआ

अपि = भी

न, लिप्यते = लिप्त नहीं होता।


नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।

पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥८-९।५।८-९॥


तत्वको जाननेवाला सांख्ययोगी तो देखता हुआ, सुनता हुआ, स्पर्श करता हुआ, सूँघता हुआ, भोजन करता हुआ, गमन करता हुआ, सोता हुआ, श्वास लेता हुआ, बोलता हुआ, त्यागता हुआ, ग्रहण करता हुआ तथा आँखोंको खोलता और मूँदता हुआ भी सब इन्द्रियाँ अपने-अपने अर्थोंमें बरत रही हैं― इस प्रकार समझकर निःसन्देह ऐसा माने कि मैं कुछ भी नहीं करता हूँ।


न, एव, किञ्चित्, करोमि, इति, युक्तः, मन्येत, तत्त्ववित्, 

पश्यन्, शृण्वन्, स्पृशन्, जिघ्रन्, अश्नन्, गच्छन्, स्वपन्, श्व सन्, ॥ ८॥

प्रलपन्, विसृजन्, गृह्णन्, उन्मिषन्, निमिषन्, अपि,

इन्द्रियाणि, इन्द्रियार्थेषु, वर्तन्ते, इति, धारयन् ॥९॥


तत्त्ववित् = तत्त्वको जाननेवाला

युक्तः = सांख्ययोगी (तो)

पश्यन् = देखता हुआ,

शृण्वन् = सुनता हुआ,

स्पृशन् = स्पर्श करता हुआ,

जिघ्रन् = सूंघता हुआ,

अश्नन् = भोजन करता हुआ,

गच्छन् = गमन करता हुआ,

स्वपन् = सोता हुआ,

श्वसन् = श्वास लेता हुआ,

प्रलपन् = बोलता हुआ,

विसृजन् = त्यागता हुआ,

गृह्णन् = ग्रहण करता हुआ (तथा)

उन्मिषन् = आँखोंको खोलता (और)

निमिषन् = मूँदता हुआ

अपि = भी,

इन्द्रियाणि = सब इन्द्रियाँ

इन्द्रियार्थेषु = अपने-अपने अर्थों में

वर्तन्ते = बरत रही हैं―

इति = इस प्रकार

धारयन् = समझकर

एव = निःसन्देह

इति = ऐसा

मन्येत = माने (कि मैं)

किंचित् = कुछ भी

न = नहीं

करोमि = करता हूँ।


ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०।५।१०॥


जो पुरुष सब कर्मोंको परमात्मामें अर्पण करके और आसक्तिको त्यागकर कर्म करता है, वह पुरुष जलसे कमलके पत्तेकी भाँति पापसे लिप्त नहीं होता।


ब्रह्मणि, आधाय, कर्माणि, सङ्गम्, त्यक्त्वा, करोति, यः,

लिप्यते, न, सः, पापेन, पद्मपत्रम्, इव, अम्भसा ॥१०॥ 


यः = जो पुरुष

कर्माणि = सब कर्मोंको

ब्रह्मणि = परमात्मामें

आधाय = अर्पण करके (और)

सङ्गम् = आसक्तिको

त्यक्त्वा = त्यागकर (कर्म)

करोति = करता है,

सः = वह पुरुष

अम्भसा = जलसे

पद्मपत्रम् = कमलके पत्तेकी

इव = भाँति

पापेन = पापसे

न, लिप्यते = लिप्त नहीं होता।


कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥११।५।११॥


कर्मयोगी ममत्वबुद्धिरहित केवल इन्द्रिय, मन, बुद्धि और शरीरद्वारा भी आसक्तिको त्यागकर अन्तःकरणकी शुद्धिके लिये कर्म करते हैं।


कायेन, मनसा, बुद्ध्या, केवलैः, इन्द्रियैः, अपि, 

योगिनः, कर्म, कुर्वन्ति, सङ्गम्, त्यक्त्वा, आत्मशुद्धये ॥११॥


योगिनः = कर्मयोगी (ममत्वबुद्धिरहित)

केवलैः = केवल

इन्द्रियैः = इन्द्रिय,

मनसा = मन,

बुद्ध्या = बुद्धि (और)

कायेन = शरीरद्वारा

अपि = भी

सङ्गम् = आसक्तिको

त्यक्त्वा = त्यागकर

आत्मशुद्धये = अन्तःकरणकी शुद्धिके लिये

कर्म = कर्म

कुर्वन्ति = करते हैं।


युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

अयुक्तः कामकारेण फले सक्तो निबध्यते ॥१२।५।१२॥


कर्मयोगी कर्मोंके फलका त्याग करके भगवत्प्राप्तिरूप शान्तिको प्राप्त होता है और सकामपुरुष कामनाकी प्रेरणासे फलमें आसक्त होकर बँधता है।


युक्तः, कर्मफलम्, त्यक्त्वा, शान्तिम्, आप्नोति, नैष्ठिकीम्, 

अयुक्तः, कामकारेण, फले, सक्तः, निबध्यते ॥१२॥


युक्तः = कर्मयोगी

कर्मफलम् = कर्मोंके फलका

त्यक्त्वा = त्याग करके

नैष्ठिकीम् = भगवत्प्राप्तिरूप

शान्तिम् = शान्तिको

आप्नोति = प्राप्त होता है (और)

अयुक्तः = सकामपुरुष

कामकारेण = कामनाकी प्रेरणासे

फले = फलमें

सक्तः = आसक्त होकर

निबध्यते = बँधता है।


अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥१३।६।१॥


जो पुरुष कर्मफलका आश्रय न लेकर करनेयोग्य कर्म करता है, वह संन्यासी तथा योगी है और केवल अग्निका त्याग करनेवाला संन्यासी नहीं है तथा केवल क्रियाओंका त्याग करनेवाला योगी नहीं है।


अनाश्रितः, कर्मफलम्, कार्यम्, कर्म, करोति, यः, 

सः, सन्न्यासी, च, योगी, च, न, निरग्निः, न, च, अक्रियः ॥१॥


यः = जो पुरुष

कर्मफलम् = कर्मफलका

अनाश्रितः = आश्रय न लेकर

कार्यम् = करनेयोग्य

कर्म = कर्म

करोति = करता है,

सः = वह

सन्न्यासी = संन्यासी

च = तथा

योगी = योगी है;

च = और (केवल)

निरग्निः = अग्निका त्याग करनेवाला (संन्यासी)

न = नहीं है

च = तथा (केवल)

अक्रियः = क्रियाओंका त्याग करनेवाला (योगी)

न = नहीं है।


यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥१४।६।२॥


हे अर्जुन! जिसको संन्यास ऐसा कहते हैं, उसीको तू योग जान; क्योंकि संकल्पोंका त्याग न करनेवाला कोई भी पुरुष योगी नहीं होता।


यम्, सन्न्यासम्, इति, प्राहुः, योगम्, तम्, विद्धि, पाण्डव, 

न, हि, असन्यस्तसंकल्पः, योगी, भवति, कश्चन ॥२॥


पाण्डव = हे अर्जुन!

यम् = जिसको

सन्न्यासम् = संन्यास

इति = ऐसा

प्राहुः = कहते हैं,

तम् = उसीको (तू)

योगम् = योग

विद्धि = जान।

हि = क्योंकि

असन्न्यस्त-सङ्कल्पः = संकल्पोंका त्याग न करनेवाला

कश्चन = कोई भी पुरुष

योगी = योगी

न = नहीं

भवति = होता।


आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥१५।६।३॥


योगमें आरूढ़ होनेकी इच्छावाले मननशील पुरुषके लिये योगकी प्राप्तिमें निष्कामभावसे कर्म करना ही हेतु कहा जाता है और योगारूढ़ हो जानेपर उस योगारूढ़ पुरुषका जो सर्वसंकल्पोंका अभाव है, वही कल्याणमें हेतु कहा जाता है।


आरुरुक्षोः, मुनेः, योगम्, कर्म, कारणम्, उच्यते, 

योगारूढस्य, तस्य, एव, शमः, कारणम्, उच्यते ॥३॥


योगम् = योगमें

आरुरुक्षोः = आरूढ़ होनेकी इच्छावाले

मुनेः = मननशील पुरुषके लिये (योगकी प्राप्तिमें)

कर्म = निष्कामभावसे कर्म करना ही

कारणम् = हेतु

उच्यते = कहा जाता है (और योगारूढ़ हो जानेपर)

तस्य = उस

योगारूढस्य = योगारूढ़ पुरुषका

शमः = जो सर्वसंकल्पों-का अभाव है,

(सः), एव = वही (कल्याणमें)

कारणम् = हेतु

उच्यते = कहा जाता है।


यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥१६।६।४॥


जिस कालमें न तो इन्द्रियोंके भोगोंमें और न कर्मोंमें ही आसक्त होता है, उस कालमें सर्वसंकल्पोंका त्यागी पुरुष योगारूढ़ कहा जाता है।


यदा, हि, न, इन्द्रियार्थेषु, न, कर्मसु, अनुषज्जते,

सर्वसङ्कल्पसन्न्यासी, योगारूढः, तदा, उच्यते ॥४॥ 


यदा = जिस कालमें

न = न (तो)

इन्द्रियार्थेषु = इन्द्रियोंके भोगोंमें (और)

न = न

कर्मसु = कर्मों में

हि = ही

अनुषज्जते = आसक्त होता है,

तदा = उस कालमें

सर्वसङ्कल्प-सन्न्यासी = सर्वसंकल्पोंका त्यागी पुरुष

योगारूढः = योगारूढ़

उच्यते = कहा जाता है।


इति श्रीमद्भगवद्गीतायां एकादशोऽध्यायः

अथ द्वादशोऽध्यायः  

ध्यानयोगः

साम्यबुद्धि और उसका साधन ध्यानयोग


उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥१।६।५॥


अपने द्वारा अपना संसार-समुद्रसे उद्धार करे और अपनेको अधोगतिमें न डाले; क्योंकि यह मनुष्य आप ही तो अपना मित्र है और आप ही अपना शत्रु है।


उद्धरेत्, आत्मना, आत्मानम्, न, आत्मानम्, अवसादयेत्, 

आत्मा, एव, हि, आत्मनः, बन्धुः, आत्मा, एव, रिपुः, आत्मनः ॥५॥ 


आत्मना = अपने द्वारा

आत्मानम् = अपना (संसार-समुद्रसे)

उद्धरेत् = उद्धार करे (और)

आत्मानम् = अपनेको (अधोगतिमें)

न = न

अवसादयेत् = डाले;

हि = क्योंकि (यह मनुष्य)

आत्मा = आप

एव = ही तो

आत्मनः = अपना

बन्धुः = मित्र है (और)

आत्मा = आप

एव = ही

आत्मनः = अपना

रिपुः = शत्रु है।


बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥२।६।६॥


जिस जीवात्माद्वारा मन और इन्द्रियोंसहित शरीर जीता हुआ है, उस जीवात्माका तो वह आप ही मित्र है और जिसके द्वारा मन तथा इन्द्रियों-सहित शरीर नहीं जीता गया है, उसके लिये वह आप ही शत्रुके सदृश शत्रुतामें बर्तता है।


बन्धुः, आत्मा, आत्मनः, तस्य, येन, आत्मा, एव, आत्मना, जितः,

अनात्मनः, तु, शत्रुत्वे, वर्तेत, आत्मा, एव, शत्रुवत् ॥६॥


येन = जिस

आत्मना = जीवात्माद्वारा

आत्मा = मन और इन्द्रियों-सहित शरीर

जितः = जीता हुआ है,

तस्य = उस

आत्मनः = जीवात्माका (तो वह)

आत्मा = आप

एव = ही

बन्धुः = मित्र है;

तु = और

अनात्मनः = जिसके द्वारा मन तथा इन्द्रियों-सहित शरीर नहीं जीता गया है, उसके लिये (वह)

आत्मा = आप

एव = ही

शत्रुवत् = शत्रुके सदृश

शत्रुत्वे = शत्रुतामें

वर्तेत = बरतता है।


जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥३।६।७॥


सरदी-गरमी और सुख-दुःखादिमें तथा मान और अपमानमें जिसके अन्तःकरणकी वृत्तियाँ भलीभाँति शान्त हैं, ऐसे स्वाधीन आत्मावाले पुरुषके ज्ञानमें सच्चिदानन्दघन परमात्मा सम्यक्‌ प्रकारसे स्थित है अर्थात् उसके ज्ञानमें परमात्माके सिवा अन्य कुछ है ही नहीं।


जितात्मनः, प्रशान्तस्य, परमात्मा, समाहितः, 

शीतोष्णसुखदुःखेषु, तथा, मानापमानयोः ॥७॥


शीतोष्ण-सुखदुःखेषु = सरदी-गरमी और सुख-दुःखादिमें

तथा = तथा

मानापमानयोः = मान और अपमानमें

प्रशान्तस्य = जिसके अन्तः-करणकी वृत्तियाँ भलीभाँति शान्त हैं, (ऐसे)

जितात्मनः = स्वाधीन आत्मावाले पुरुषके (ज्ञानमें)

परमात्मा = सच्चिदानन्दघन परमात्मा

समाहितः = सम्यक् प्रकारसे स्थित हैं अर्थात् उसके ज्ञानमें परमात्माके सिवा अन्य कुछ है ही नहीं।


ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥४।६।८॥


जिसका अन्तःकरण ज्ञान-विज्ञानसे तृप्त है, जिसकी स्थिति विकाररहित है, जिसकी इन्द्रियाँ भलीभाँति जीती हुई हैं और जिसके लिये मिट्टी, पत्थर और सुवर्ण समान हैं, वह योगी युक्त अर्थात् भगवत्प्राप्त है, ऐसे कहा जाता है।


ज्ञानविज्ञानतृप्तात्मा, कूटस्थः, विजितेन्द्रियः, 

युक्तः, इति, उच्यते, योगी, समलोष्टाश्मकाञ्चनः ॥८॥


ज्ञानविज्ञान-तृप्तात्मा = जिसका अन्तःकरण ज्ञान-विज्ञानसे तृप्त है,

कूटस्थः = जिसकी स्थिति विकाररहित है,

विजितेन्द्रियः = जिसकी इन्द्रियाँ भलीभाँति जीती हुई हैं (और)

समलोष्टाश्म-काञ्चनः = जिसके लिये मिट्टी, पत्थर और सुवर्ण समान हैं, (वह)

योगी = योगी

युक्तः = युक्त अर्थात् भगवत्प्राप्त है,

इति = ऐसे

उच्यते = कहा जाता है।


सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥५।६।९॥


सुहृद्, मित्र, वैरी, उदासीन, मध्यस्थ, द्वेष्य और बन्धुगणोंमें, धर्मात्माओंमें और पापियोंमें भी समानभाव रखनेवाला अत्यन्त श्रेष्ठ है।


सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु,

साधुषु, अपि, च, पापेषु, समबुद्धिः, विशिष्यते ॥९॥ 


सुहृन्मित्रार्युदासीन-मध्यस्थ-द्वेष्यबन्धुषु = सुहृद्, मित्र, वैरी, उदासीन, मध्यस्थ, द्वेष्य और बन्धुगणोंमें, 

साधुषु = धर्मात्माओंमें,

च = और

पापेषु = पापियोंमें

अपि = भी

समबुद्धिः = समान भाव रखनेवाला

विशिष्यते = अत्यन्त श्रेष्ठ है।

१-स्वार्थरहित सबका हित करनेवाला।

२-पक्षपातरहित।

३-दोनों ओरकी भलाई चाहनेवाला।


योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६।६।१०॥


मन और इन्द्रियोंसहित शरीरको वशमें रखने-वाला, आशारहित और संग्रहरहित योगी अकेला ही एकान्त स्थानमें स्थित होकर आत्माको निरन्तर परमात्मामें लगावे।


योगी, युञ्जीत, सततम्, आत्मानम्, रहसि, स्थितः, 

एकाकी, यतचित्तात्मा, निराशीः, अपरिग्रहः ॥१०॥


यतचित्तात्मा = मन और इन्द्रियोंसहित शरीरको वशमें रखनेवाला,

निराशीः = आशारहित (और)

अपरिग्रहः = संग्रहरहित

योगी = योगी

एकाकी = अकेला ही

रहसि = एकान्त स्थानमें

स्थितः = स्थित होकर

आत्मानम् = आत्माको

सततम् = निरन्तर (परमात्मामें)

युञ्जीत = लगावे।


शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥७।६।११॥


शुद्ध भूमिमें, जिसके ऊपर क्रमशः कुशा, मृगछाला और वस्त्र बिछे हैं, जो न बहुत ऊँचा है और न बहुत नीचा, ऐसे अपने आसनको स्थिर स्थापन करके― 


शुचौ, देशे, प्रतिष्ठाप्य, स्थिरम्, आसनम्, आत्मनः,

 न, अत्युच्छ्रितम्, न, अतिनीचम्, चैलाजिनकुशोत्तरम् ॥११॥


शुचौ = शुद्ध

देशे = भूमिमें, (जिसके ऊपर क्रमशः)

चैलाजिन-कुशोत्तरम् = कुशा, मृगछाला और वस्त्र बिछे हैं, (जो)

न = न

अत्युच्छ्रितम् = बहुत ऊँचा है (और)

न = न

अतिनीचम् = बहुत नीचा, (ऐसे)

आत्मनः = अपने

आसनम् = आसनको

स्थिरम् = स्थिर

प्रतिष्ठाप्य = स्थापन करके―


तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥८।६।१२॥


उस आसनपर बैठकर चित्त और इन्द्रियोंकी क्रियाओंको वशमें रखते हुए मनको एकाग्र करके अन्तःकरणकी शुद्धिके लिये योगका अभ्यास करे।


तत्र, एकाग्रम्, मनः, कृत्वा, यतचित्तेन्द्रियक्रियः, 

उपविश्य,आसने, युज्यात्, योगम्, आत्मविशुद्धये ॥१२॥


तत्र = उस

आसने = आसनपर

उपविश्य = बैठकर

यतचित्तेन्द्रिय-क्रियः = चित्त और इन्द्रियोंकी क्रियाओंको वशमें रखते हुए

मनः = मनको

एकाग्रम् = एकाग्र

कृत्वा = करके

आत्मविशुद्धये = अन्तःकरणकी शुद्धिके लिये

योगम् = योगका

युङ्ग्यात् = अभ्यास करे।


समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥९।६।१३॥


काया, सिर और गलेको समान एवं अचल धारण करके और स्थिर होकर, अपनी नासिकाके अग्रभागपर दृष्टि जमाकर, अन्य दिशाओंको न देखता हुआ― 


समम, कायशिरोग्रीवम, धारयन, अचलम, स्थिरः,

सम्प्रेक्ष्य, नासिकाग्रम्, स्वम्, दिशः, च, अनवलोकयन् ॥१३॥


कायशिरोग्रीवम् = काया, सिर और गलेको

समम् = समान (एवम्)

अचलम् = अचल

धारयन् = धारण करके

च = और

स्थिरः = स्थिर होकर,

स्वम् = अपनी

नासिकाग्रम् = नासिकाके अग्रभागपर

सम्प्रेक्ष्य = दृष्टि जमाकर, (अन्य)

दिशः = दिशाओंको

अनवलोकयन् = न देखता हुआ―


सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥१०।६।२४॥


संकल्पसे उत्पन्न होनेवाली सम्पूर्ण कामनाओंको निःशेषरूपसे त्यागकर और मनके द्वारा इन्द्रियोंके समुदायको सभी ओरसे भलीभाँति रोककर― 


सङ्कल्पप्रभवान्, कामान्, त्यक्त्वा, सर्वान्, अशेषतः, 

मनसा, एव, इन्द्रियग्रामम्, विनियम्य, समन्ततः ॥२४॥


सङ्कल्पप्रभवान् = संकल्पसे उत्पन्न होनेवाली

सर्वान् = सम्पूर्ण

कामान् = कामनाओंको

अशेषतः = निःशेषरूपसे

त्यक्त्वा = त्यागकर (और)

मनसा = मनके द्वारा

इन्द्रियग्रामम् = इन्द्रियोंके समुदायको

समन्ततः, एव = सभी ओरसे

विनियम्य = भलीभाँति रोककर।


शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥११।६।२५॥


क्रम-क्रमसे अभ्यास करता हुआ उपरतिको प्राप्त हो तथा धैर्ययुक्त बुद्धिके द्वारा मनको परमात्मामें स्थित करके परमात्माके सिवा और कुछ भी चिन्तन न करे।


शनैः शनैः, उपरमेत् , बुद्ध्या, धृतिगृहीतया, 

आत्मसंस्थम्, मनः, कृत्वा, न, किंचित् , अपि, चिन्तयेत् ॥२५॥ 


शनैः, शनैः = क्रम-क्रमसे (अभ्यास करता हुआ)

उपरमेत् = उपरतिको प्राप्त हो (तथा)

धृतिगृहीतया = धैर्ययुक्त

बुद्ध्या = बुद्धिके द्वारा

मनः = मनको

आत्मसंस्थम् = परमात्मामें स्थित

कृत्वा = करके (परमात्माके सिवा और)

किञ्चित् = कुछ

अपि = भी

न, चिन्तयेत् = चिन्तन न करे।


यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥१२।६।२६॥


यह स्थिर न रहनेवाला और चञ्चल मन जिस-जिस शब्दादि विषयके निमित्तसे संसारमें विचरता है, उस-उस विषयसे रोककर यानी हटाकर इसे बार-बार परमात्मामें ही निरुद्ध करे।


यतः, यतः, निश्चरति, मनः, चञ्चलम्, अस्थिरम्, 

ततः, ततः, नियम्य, एतत्, आत्मनि, एव, वशम्, नयेत् ॥२६॥


एतत् = यह

अस्थिरम् = स्थिर न रहनेवाला (और)

चञ्चलम् = चञ्चल

मनः = मन

यतः, यतः = जिस-जिस (शब्दादि विषयके निमित्तसे संसारमें)

निश्चरति = विचरता है,

ततः, ततः = उस-उस (विषयसे)

नियम्य = रोककर यानी हटाकर इसे बार-बार

आत्मनि = परमात्मामें

एव = ही

वशम् = निरुद्ध

नयेत् = करे।


युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥१३।६।२८॥


वह पापरहित योगी इस प्रकार निरन्तर आत्माको परमात्मामें लगाता हुआ सुखपूर्वक परब्रह्म परमात्माकी प्राप्तिरूप अनन्त आनन्दका अनुभव करता है।


युञ्जन्, एवम्, सदा, आत्मानम्, योगी, विगतकल्मषः, 

सुखेन, ब्रह्मसंस्पर्शम्, अत्यन्तम्, सुखम्, अश्नुते ॥२८॥


वह―


विगतकल्मषः = पापरहित

योगी = योगी

एवम् = इस प्रकार

सदा = निरन्तर

आत्मानम् = आत्माको (परमात्मामें)

युञ्जन् = लगाता हुआ

सुखेन = सुखपूर्वक

ब्रह्मसंस्पर्शम् = परब्रह्म परमात्माकी प्राप्तिरूप

अत्यन्तम् = अनन्त

सुखम् = आनन्दका

अश्नुते = अनुभव करता है।


सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥१४।६।२९॥


सर्वव्यापी अनन्त चेतनमें एकीभावसे स्थितिरूप योगसे युक्त आत्मावाला तथा सबमें समभावसे देखनेवाला योगी आत्माको सम्पूर्ण भूतोंमें स्थित और सम्पूर्ण भूतोंको आत्मामें देखता है।


सर्वभूतस्थम्, आत्मानम्, सर्वभूतानि, च, आत्मनि, 

ईक्षते, योगयुक्तात्मा, सर्वत्र, समदर्शनः ॥२९॥


योगयुक्तात्मा = सर्वव्यापी अनन्त चेतनमें एकीभावसे स्थितिरूप योगसे युक्त आत्मावाला (तथा)

सर्वत्र = सबमें

समदर्शनः = समभावसे देखनेवाला योगी

आत्मानम् = आत्माको

सर्वभूतस्थम् = सम्पूर्ण भूतोंमें स्थित

च = और

सर्वभूतानि = सम्पूर्ण भूतोंको

आत्मनि = आत्मामें (कल्पित)

ईक्षते = देखता है।


आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥१५।६।३२॥


हे अर्जुन! जो योगी अपनी भाँति सम्पूर्ण भूतोंमें सम देखता है और सुख अथवा दुःखको भी सबमें सम देखता है, वह योगी परम श्रेष्ठ माना गया है।


आत्मौपम्येन, सर्वत्र, समम्, पश्यति, यः, अर्जुन, 

सुखम्, वा, यदि, वा, दुःखम्, सः, योगी, परमः, मतः ॥३२॥


अर्जुन = हे अर्जुन!

यः = जो योगी

आत्मौपम्येन = अपनी भाँति

सर्वत्र = सम्पूर्ण भूतोंमें

समम् = सम

पश्यति = देखता है

वा = और

सुखम् = सुख

यदि, वा = अथवा

दुःखम् = दुःखको (भी सबमें सम देखता है),

सः = वह

योगी = योगी

परमः = परम श्रेष्ठ

मतः = माना गया है।


अर्जुन उवाच 


योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥१६।६।३३॥


अर्जुन बोले― हे मधुसूदन! जो यह योग आपने समभावसे कहा है, मनके चञ्चल होनेसे मैं इसकी नित्य स्थितिको नहीं देखता हूँ।


यः, अयम्, योगः, त्वया, प्रोक्तः, साम्येन, मधुसूदन, 

एतस्य, अहम्, न, पश्यामि, चञ्चलत्वात्, स्थितिम्, स्थिराम् ॥३३॥


अर्जुन बोले―


मधुसूदन = हे मधुसूदन!

यः = जो

अयम् = यह

योगः = योग

त्वया = आपने

साम्येन = समभावसे

प्रोक्तः = कहा है, (मनके)

चञ्चलत्वात् = चंचल होनेसे

अहम् = मैं

एतस्य = इसकी

स्थिराम् = नित्य

स्थितिम् = स्थितिको

न = नहीं

पश्यामि = देखता हूँ।


चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥१७।६।३४॥


क्योंकि हे श्रीकृष्ण! यह मन बड़ा चञ्चल, प्रमथन स्वभाववाला, बड़ा दृढ़ और बलवान् है। इसलिये उसको वशमें करना मैं वायुको रोकनेकी भाँति अत्यन्त दुष्कर मानता हूँ।


चञ्चलम्, हि, मनः, कृष्ण, प्रमाथि, बलवत् , दृढम्,

तस्य, अहम्, निग्रहम्, मन्ये, वायोः, इव, सुदुष्करम् ॥३४॥ 


हि = क्योंकि

कृष्ण = हे श्रीकृष्ण! (यह)

मनः = मन

चञ्चलम् = बड़ा चञ्चल,

प्रमाथि = प्रमथन स्वभाववाला,

दृढम् = बड़ा दृढ़ (और)

बलवत् = बलवान् है।

(अतः) = इसलिये

तस्य = उसका

निग्रहम् = वशमें करना

अहम् = मैं

वायोः = वायुको रोकनेकी

इव = भाँति

सुदुष्करम् = अत्यन्त दुष्कर

मन्ये = मानता हूँ।


श्रीभगवानुवाच 


असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥१८।६।३५॥


श्रीभगवान् बोले― हे महाबाहो! निःसन्देह मन चञ्चल और कठिनतासे वशमें होने वाला है; परन्तु हे कुन्तीपुत्र अर्जुन! यह अभ्यास और वैराग्यसे वशमें होता है।


असंशयम्, महाबाहो, मनः, दुर्निग्रहम्, चलम्, 

अभ्यासेन, तु, कौन्तेय, वैराग्येण, च, गृह्यते ॥३५॥


श्रीभगवान् बोले―


महाबाहो = हे महाबाहो!

असंशयम् = निःसन्देह

मनः = मन

चलम् = चञ्चल (और)

दुर्निग्रहम् = कठिनतासे वशमें होनेवाला है;

तु = परंतु

कौन्तेय = हे कुन्तीपुत्र अर्जुन! (यह)

अभ्यासेन = अभ्यास

च = और

वैराग्येण = वैराग्यसे

गृह्यते = वशमें होता है।


असंयतात्मना योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥१९।६।३६॥


जिसका मन वशमें किया हुआ नहीं है, ऐसे पुरुषद्वारा योग दुष्प्राप्य है और वशमें किये हुए मनवाले प्रयत्नशील पुरुषद्वारा साधनसे उसका प्राप्त होना सहज है― यह मेरा मत है।


असंयतात्मना, योगः, दुष्प्रापः, इति, मे, मतिः, 

वश्यात्मना, तु, यतता, शक्यः, अवाप्तुम्, उपायतः ॥३६॥


असंयतात्मना = जिसका मन वशमें किया हुआ नहीं है, ऐसे पुरुषद्वारा

योगः = योग

दुष्प्रापः = दुष्प्राप्य है

तु = और

वश्यात्मना = वशमें किये हुए मनवाले

यतता = प्रयत्नशील पुरुषद्वारा

उपायतः = साधनसे (उसका)

अवाप्तुम् = प्राप्त होना

शक्यः = सहज है―

इति = यह

मे = मेरा

मतिः = मत है।



अर्जुन उवाच 


अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥२०।६।३७॥


अर्जुन बोले― हे श्रीकृष्ण! जो योगमें श्रद्धा रखनेवाला है; किन्तु संयमी नहीं है, इस कारण जिसका मन अन्तकालमें योगसे विचलित हो गया है, ऐसा साधक योगकी सिद्धिको अर्थात् भगवत्साक्षात्कारको न प्राप्त होकर किस गतिको प्राप्त होता है।


अयतिः, श्रद्धया, उपेतः, योगात्, चलितमानसः,

अप्राप्य, योगसंसिद्धिम्, काम्, गतिम्, कृष्ण, गच्छति ॥३७॥


अर्जुन बोले―


कृष्ण = हे श्रीकृष्ण!

श्रद्धया, उपेतः = जो योगमें श्रद्धा रखनेवाला है; किंतु

अयतिः = संयमी नहीं है, (इस कारण अन्तकालमें)

योगात्-चलितमानसः = जिसका मन योगसे विचलित हो गया है, (ऐसा साधक योगी)

योगसंसिद्धिम् = योगकी सिद्धिको अर्थात् भगवत्-साक्षात्कारको

अप्राप्य = न प्राप्त होकर

काम् = किस

गतिम् = गतिको

गच्छति = प्राप्त होता है।


कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥२१।६।३८॥


हे महाबाहो! क्या वह भगवत्प्राप्तिके मार्गमें मोहित और आश्रयरहित पुरुष छिन्न-भिन्न बादलकी भाँति दोनों ओरसे भ्रष्ट होकर नष्ट तो नहीं हो जाता?


कच्चित्, न, उभयविभ्रष्टः, छिन्नाभ्रम्, इव, नश्यति, 

अप्रतिष्ठः, महाबाहो, विमूढः, ब्रह्मणः, पथि ॥३८॥


महाबाहो = हे महाबाहो!

कच्चित् = क्या (वह)

ब्रह्मणः = भगवत्प्राप्तिके

पथि = मार्गमें

विमूढः = मोहित (और)

अप्रतिष्ठः = आश्रयरहित पुरुष

छिन्नाभ्रम् = छिन्न-भिन्न बादलकी

इव = भाँति

उभयविभ्रष्टः = दोनों ओरसे भ्रष्ट होकर

न, नश्यति = नष्ट तो नहीं हो जाता?


एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥२२।६।३९॥


हे श्रीकृष्ण! मेरे इस संशयको सम्पूर्णरूपसे छेदन करनेके लिये आप ही योग्य हैं, क्योंकि आपके सिवा दूसरा इस संशयका छेदन करनेवाला मिलना सम्भव नहीं है।


एतत्, मे, संशयम्, कृष्ण, छेत्तुम्, अर्हसि, अशेषतः,

त्वदन्यः, संशयस्य, अस्य, छेत्ता, न, हि, उपपद्यते ॥३९॥

 

कृष्ण = हे श्रीकृष्ण!

मे = मेरे

एतत् = इस

संशयम् = संशयको

अशेषतः = सम्पूर्णरूपसे

छेत्तुम् = छेदन करनेके लिये (आप ही)

अर्हसि = योग्य हैं;

हि = क्योंकि

त्वदन्यः = आपके सिवा दूसरा

अस्य = इस

संशयस्य = संशयका

छेत्ता = छेदन करनेवाला

न, उपपद्यते = मिलना सम्भव नहीं है।


श्रीभगवानुवाच 


पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥२३।६।४०॥


श्रीभगवान् बोले― हे पार्थ! उस पुरुषका न तो इस लोकमें नाश होता है और न परलोकमें ही। क्योंकि हे प्यारे! आत्मोद्धारके लिये अर्थात् भगवत्प्राप्तिके लिये कर्म करनेवाला कोई भी मनुष्य दुर्गतिको प्राप्त नहीं होता।


पार्थ, न, एव, इह, न, अमुत्र, विनाशः, तस्य, विद्यते, 

न, हि, कल्याणकृत्, कश्चित् , दुर्गतिम्, तात, गच्छति ॥४०॥


श्रीभगवान् बोले―


पार्थ = हे पार्थ!

तस्य = उस पुरुषका

न = न (तो)

इह = इस लोकमें

विनाशः = विनाश

विद्यते = होता है (और)

न = न

अमुत्र = परलोकमें

एव = ही

हि = क्योंकि

तात = हे प्यारे !

कल्याणकृत् = आत्मोद्धारके लिये अर्थात् भगवत्प्राप्तिके लिये कर्म करनेवाला

कश्चित् = कोई भी मनुष्य

दुर्गतिम् = दुर्गतिको

न, गच्छति = प्राप्त नहीं होता।


प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥२४।६।४१॥


योगभ्रष्ट पुरुष पुण्यवानोंके लोकोंको प्राप्त होकर, उनमें बहुत वर्षोंतक निवास करके फिर शुद्ध आचरणवाले श्रीमान् पुरुषोंके घरमें जन्म लेता है।


प्राप्य, पुण्यकृताम्, लोकान्, उषित्वा, शाश्वतीः, समाः, 

शुचीनाम, श्रीमताम, गेहे, योगभ्रष्टः, अभिजायते ॥४१॥


योगभ्रष्टः = योगभ्रष्ट पुरुष

पुण्यकृताम् = पुण्यवानोंके

लोकान् = लोकोंको अर्थात् स्वर्गादि उत्तम लोकोंको

प्राप्य = प्राप्त होकर, (उनमें)

शाश्वतीः = बहुत

समाः = वर्षांतक

उषित्वा = निवास करके (फिर)

शुचीनाम् = शुद्ध आचरणवाले

श्रीमताम् = श्रीमान् पुरुषोंके

गेहे = घरमें

अभिजायते = जन्म लेता है।


अथवा योगिनामेव कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥२५।६।४२॥


अथवा वैराग्यवान् पुरुष उन लोकोंमें न जाकर ज्ञानवान् योगियोंके ही कुलमें जन्म लेता है, परन्तु इस प्रकारका जो यह जन्म है, सो संसारमें निःसन्देह अत्यन्त दुर्लभ है।


अथवा, योगिनाम्, एव, कुले, भवति, धीमताम्,

एतत्, हि, दुर्लभतरम्, लोके, जन्म, यत्, ईदृशम् ॥४२॥


अथवा = अथवा (वैराग्यवान् पुरुष उन लोकोंमें न जाकर)

धीमताम् = ज्ञानवान्

योगिनाम् = योगियोंके

एव = ही

कुले = कुलमें

भवति = जन्म लेता है। (परंतु)

ईदृशम् = इस प्रकारका

यत् = जो

एतत् = यह

जन्म = जन्म है (सो)

लोके = संसारमें

हि = निःसन्देह

दुर्लभतरम् = अत्यन्त दुर्लभ है।


तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥२६।६।४३॥


वहाँ उस पहले शरीरमें संग्रह किये हुए बुद्धि-संयोगको अर्थात् समबुद्धिरूप योगके संस्कारोंको अनायास ही प्राप्त हो जाता है और हे कुरुनन्दन! उसके प्रभावसे वह फिर परमात्माकी प्राप्तिरूप सिद्धिके लिये पहलेसे भी बढ़कर प्रयत्न करता है।


तत्र, तम्, बुद्धिसंयोगम्, लभते, पौर्वदेहिकम्, 

यतते, च, ततः, भूयः, संसिद्धौ, कुरुनन्दन ॥४३॥


तत्र = वहाँ

तम् = उस

पौर्वदेहिकम् = पहले शरीरमें संग्रह किये हुए

बुद्धिसंयोगम् = बुद्धिके संयोगको अर्थात् समबुद्धि रूपयोगके संस्कारोंको (अनायास ही)

लभते = प्राप्त हो जाता है

च = और

कुरुनन्दन = हे कुरुनन्दन!

ततः = उसके प्रभावसे (वह)

भूयः = फिर

संसिद्धौ = परमात्माकी प्राप्तिरूप सिद्धिके लिये (पहलेसे भी बढ़कर)

यतते = प्रयत्न करता है।


पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥२७।६।४४॥


वह श्रीमानोंके घरमें जन्म लेनेवाला योगभ्रष्ट पराधीन हुआ भी उस पहलेके अभ्याससे ही निःसन्देह भगवान् की ओर आकर्षित किया जाता है, तथा समबुद्धिरूप योगका जिज्ञासु भी प्रकृतिके बन्धनोंको उल्लङ्घन कर जाता है।


पूर्वाभ्यासेन, तेन, एव, ह्रियते, हि, अवशः, अपि, सः, 

जिज्ञासुः, अपि, योगस्य, शब्दब्रह्म, अतिवर्तते ॥४४॥


सः = वह (श्रीमानोंके घरमें जन्म लेनेवाला योगभ्रष्ट)

अवशः = पराधीन हुआ

अपि = भी

तेन = उस

पूर्वाभ्यासेन = पहलेके अभ्याससे

एव = ही

हि = निःसन्देह (भगवान् की ओर)

ह्रियते = आकर्षित किया जाता है, (तथा)

योगस्य = समबुद्धिरूप योगका

जिज्ञासुः = जिज्ञासु

अपि = भी

शब्दब्रह्म = वेदमें कहे हुए सकाम कर्मोके फलको [प्रकृतिके बन्धनोंको]

अतिवर्तते = उल्लङ्घन कर जाता है।


प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥२८।६।४५॥


परन्तु प्रयत्नपूर्वक अभ्यास करनेवाला योगी तो पिछले अनेक जन्मोंके संस्कारबलसे इसी जन्ममें संसिद्ध होकर सम्पूर्ण पापोंसे रहित हो फिर तत्काल ही परमगतिको प्राप्त हो जाता है।


प्रयत्नात्, यतमानः, तु, योगी, संशुद्धकिल्बिषः,

अनेकजन्मसंसिद्धः, ततः, याति, पराम्, गतिम् ॥४५॥ 


तु = परंतु

प्रयत्नात् = प्रयत्नपूर्वक

यतमानः = अभ्यास करनेवाला

योगी = योगी (तो)

अनेकजन्म-संसिद्धः = पिछले अनेक जन्मोंके संस्कार-बलसे इसी जन्ममें संसिद्ध होकर

संशुद्धकिल्बिषः = सम्पूर्ण पापोंसे रहित हो

ततः = फिर तत्काल ही

पराम्, गतिम् = परमगतिको

याति = प्राप्त हो जाता है।


तपस्विभ्योऽधिको योगी 

ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी 

तस्माद्योगी भवार्जुन ॥२९।६।४६॥


योगी तपस्वियोंसे श्रेष्ठ है, शास्त्रज्ञानियोंसे भी श्रेष्ठ माना गया है और सकाम कर्म करने-वालोंसे भी योगी श्रेष्ठ है; इससे हे अर्जुन! तू योगी हो।


तपस्विभ्यः, अधिकः, योगी, ज्ञानिभ्यः, अपि, मतः, अधिकः, 

कर्मिभ्यः, च, अधिकः, योगी, तस्मात्, योगी, भव, अर्जुन ॥४६॥


योगी = योगी

तपस्विभ्यः = तपस्वियोंसे

अधिकः = श्रेष्ठ है,

ज्ञानिभ्यः = शास्त्रज्ञानियोंसे

अपि = भी

अधिकः = श्रेष्ठ

मतः = माना गया है

च = और

कर्मिभ्यः = सकाम कर्म करनेवालोंसे भी

योगी = योगी

अधिकः = श्रेष्ठ है;

तस्मात् = इससे

अर्जुन = हे अर्जुन! (तू)

योगी = योगी

भव = हो।


इति श्रीमद्भगवद्गीतायां द्वादशोऽध्यायः

अथ त्रयोदशोऽध्यायः 

ध्यानयोगः

भक्ति निरूपण


अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥१।८।८॥


हे पार्थ! यह नियम है कि परमेश्वरके ध्यानके अभ्यासरूप योगसे युक्त, दूसरी ओर न जानेवाले चित्तसे निरन्तर चिन्तन करता हुआ मनुष्य परम दिव्य पुरुषको अर्थात् परमेश्वरको ही प्राप्त होता है।


अभ्यासयोगयुक्तेन, चेतसा, नान्यगामिना, 

परमम्, पुरुषम्, दिव्यम्, याति, पार्थ, अनुचिन्तयन् ॥८॥


पार्थ = हे पार्थ! (यह नियम है कि)

अभ्यास-योगयुक्तेन = परमेश्वरके ध्यानके अभ्यासरूप योगसे युक्त

नान्यगामिना = दूसरी ओर न जानेवाले

चेतसा = चित्तसे

अनुचिन्तयन् = निरन्तर चिन्तन करता हुआ (मनुष्य)

परमम् = परम (प्रकाशस्वरूप)

दिव्यम् = दिव्य

पुरुषम् = पुरुषको अर्थात् परमेश्वरको (ही)

याति = प्राप्त होता है।


कविं पुराणमनुशासितार -

मणोरणीयांसमनुस्मरेद्यः ।

सर्वस्य धातारमचिन्त्यरूप-

मादित्यवर्णं तमसः परस्तात् ॥२।८।९॥


जो पुरुष सर्वज्ञ, अनादि, सबके नियन्ता, सूक्ष्मसे भी अति सूक्ष्म, सबके धारण-पोषण करनेवाले अचिन्त्यस्वरूप, सूर्यके सदृश नित्य चेतन प्रकाशरूप और अविद्यासे अति परे, शुद्ध सच्चिदानन्दघन परमेश्वरका स्मरण करता है।


कविम्, पुराणम्, अनुशासितारम्, अणोः, अणीयांसम्, अनुस्मरेत्, यः, सर्वस्य, धातारम्, अचिन्त्यरूपम्, आदित्यवर्णम्, तमसः, परस्तात् ॥९॥


यः = जो पुरुष

कविम् = सर्वज्ञ,

पुराणम् = अनादि,

अनुशासितारम् = सबके नियन्ता,

अणोः, अणीयांसम् = सूक्ष्मसे भी अति सूक्ष्म,

सर्वस्य = सबके

धातारम् = धारण-पोषण करनेवाले,

अचिन्त्यरूपम् = अचिन्त्यस्वरूप

आदित्यवर्णम् = सूर्यके सदृश नित्य चेतन प्रकाशरूप (और)

तमसः = अविद्यासे

परस्तात् = अति परे शुद्ध सच्चिदानन्दघन परमेश्वरका

अनुस्मरेत् = स्मरण करता है―


प्रयाणकाले मनसाचलेन

भक्त्या युक्तो योगबलेन चैव ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्-

स तं परं पुरुषमुपैति दिव्यम् ॥३।८।१०॥


वह भक्तियुक्त पुरुष अन्तकालमें भी योगबलसे भृकुटीके मध्यमें प्राणको अच्छी प्रकार स्थापित करके, फिर निश्चल मनसे स्मरण करता हुआ उस दिव्य परम पुरुष परमात्माको ही प्राप्त होता है।


प्रयाणकाले, मनसा, अचलेन, भक्त्या, युक्तः, योगबलेन, 

च, एव, भ्रुवोः, मध्ये, प्राणम्, आवेश्य, सम्यक्, 

सः, तम्, परम्, पुरुषम्, उपैति, दिव्यम् ॥१०॥ 


सः = वह

भक्त्या, युक्तः = भक्तियुक्त पुरुष

प्रयाणकाले = अन्तकालमें (भी)

योगबलेन = योगबलसे

भ्रुवोः = भृकुटीके

मध्ये = मध्यमें

प्राणम् = प्राणको

सम्यक् = अच्छी प्रकार

आवेश्य = स्थापित करके

च = फिर

अचलेन = निश्चल

मनसा = मनसे

(स्मरन्) = स्मरण करता हुआ

तम् = उस

दिव्यम् = दिव्यरूप

परम् = परम

पुरुषम् = पुरुष परमात्माको

एव = ही

उपैति = प्राप्त होता है―


यदक्षरं वेदविदो वदन्ति

विशन्ति यद्यतयो वीतरागाः ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति

तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥४।८।११॥


वेदके जाननेवाले विद्वान् जिस सच्चिदानन्दघनरूप परमपदको अविनाशी कहते हैं, आसक्तिरहित यत्नशील संन्यासी महात्माजन, जिसमें प्रवेश करते हैं और जिस परमपदको चाहनेवाले ब्रह्मचारी लोग ब्रह्मचर्यका आचरण करते हैं, उस परमपदको मैं तेरे लिये संक्षेपसे कहूँगा।


यत्, अक्षरम्, वेदविदः, वदन्ति, विशन्ति, यत्, यतयः, 

वीतरागाः, यत् , इच्छन्तः, ब्रह्मचर्यम्, चरन्ति, तत्, ते, 

पदम्, सङ्ग्रहेण, प्रवक्ष्ये ॥११॥


वेदविदः = वेदके जाननेवाले विद्वान्

यत् = जिस सच्चिदानन्द-घनरूप परमपदको

अक्षरम् = अविनाशी

वदन्ति = कहते हैं,

वीतरागाः = आसक्तिरहित

यतयः = यत्नशील संन्यासी महात्माजन

यत् = जिसमें

विशन्ति = प्रवेश करते हैं (और)

यत् = जिस परमपदको

इच्छन्तः = चाहनेवाले (ब्रह्मचारी लोग)

ब्रह्मचर्यम् = ब्रह्मचर्यका

चरन्ति = आचरण करते हैं,

तत् = उस

पदम् = परमपदको (मैं)

ते = तेरे लिये

सङ्ग्रहेण = संक्षेपसे

प्रवक्ष्ये = कहूँगा।


पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥५।८।२२॥


हे पार्थ! जिस परमात्माके अन्तर्गत सर्वभूत हैं और जिस सच्चिदानन्दघन परमात्मासे यह समस्त जगत् परिपूर्ण है, वह सनातन अव्यक्त परम पुरुष तो अनन्य भक्तिसे ही प्राप्त होने योग्य है।


पुरुषः, सः, परः, पार्थ, भक्त्या, लभ्यः, तू, अनन्यया,

यस्य, अन्तःस्थानि, भूतानि, येन, सर्वम्, इदम्, ततम् ॥२२॥ 


पार्थ = हे पार्थ!

यस्य = जिस परमात्माके

अन्तःस्थानि = अन्तर्गत

भूतानि = सर्वभूत हैं (और)

येन = जिस सच्चदानन्दघन परमात्मासे

इदम् = यह

सर्वम् = समस्त जगत् 

ततम् = परिपूर्ण है,

सः = वह सनातन अव्यक्त

परः = परम

पुरुषः = पुरुष

तु = तो

अनन्यया = अनन्य

भक्त्या = भक्तिसे (ही)

लभ्यः = प्राप्त होनेयोग्य है।


वेदेषु यज्ञेषु तपःसु चैव

दानेषु यत्पुण्यफलं प्रदिष्टम् ।

अत्येति तत्सर्वमिदं विदित्वा

योगी परं स्थानमुपैति चाद्यम् ॥६।८।२८॥


योगी पुरुष इस रहस्यको तत्त्वसे जानकर वेदोंके पढ़नेमें तथा यज्ञ, तप और दानादिके करनेमें जो पुण्यफल कहा है, उन सबको निःसन्देह उल्लंघन कर जाता है और सनातन परमपदको प्राप्त होता है।


वेदेषु, यज्ञेषु, तपःसु, च, एव, दानेषु, यत् , पुण्यफलम्, 

प्रदिष्टम्, अत्येति, तत्, सर्वम्, इदम्, विदित्वा, योगी, 

परम्, स्थानम्, उपैति, च, आद्यम् ॥२८॥


योगी = योगी पुरुष

इदम् = इस रहस्यको

विदित्वा = तत्त्वसे जानकर

वेदेषु = वेदोंके पढ़नेंमें

च = तथा

यज्ञेषु = यज्ञ,

तपःसु = तप (और)

दानेषु = दानादिके करनेमें

यत् = जो

पुण्यफलम् = पुण्यफल

प्रदिष्टम् = कहा है,

तत् = उस

सर्वम् = सबको

एव = निःसन्देह

अत्येति = उल्लंघन कर जाता है

च = और

आद्यम् = सनातन

परम्, स्थानम् = परमपदको

उपैति = प्राप्त होता है।


इति श्रीमद्भगवद्गीतायां त्रयोदशोऽध्यायः

अथ चतुर्दशोऽध्यायः 

ज्ञानयोगः

ज्ञान तथा ज्ञेय निरूपण


श्रीभगवानुवाच 


इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१।९।१॥


श्रीभगवान् बोले― तुझ दोषदृष्टिरहित भक्तके लिये इस परम गोपनीय विज्ञानसहित ज्ञानको पुनः भलीभाँति कहूँगा, जिसको जानकर तू दुःखरूप संसारसे मुक्त हो जायगा।


इदम, तु, ते, गृह्यतमम्, प्रवक्ष्यामि, अनसूयवे, 

ज्ञानम्, विज्ञानसहितम्, यत्, ज्ञात्वा, मोक्ष्यसे, अशुभात् ॥१॥


श्रीभगवान् बोले―


ते = तुझ

अनसूयवे = दोष-दृष्टिरहित भक्तके लिये

इदम् = इस

गुह्यतमम् = परम गोपनीय

विज्ञानसहितम् = विज्ञानसहित

ज्ञानम् = ज्ञानको (पुनः)

प्रवक्ष्यामि = भलीभाँति कहूँगा

तु = कि

यत् = जिसको

ज्ञात्वा = जानकर (तू)

अशुभात् = दुःखरूप संसारसे

मोक्ष्यसे = मुक्त हो जायगा।


अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥२।१३।७॥


श्रेष्ठताके अभिमानका अभाव, दम्भाचरणका अभाव, किसी भी प्राणीको किसी प्रकार भी न सताना, क्षमाभाव, मन-वाणी आदिकी सरलता, श्रद्धा-भक्तिसहित गुरुकी सेवा, बाहर-भीतरकी शुद्धि, अन्तःकरणकी स्थिरता और मन-इन्द्रियों-सहित शरीरका निग्रह।


अमानित्वम्, अदम्भित्वम्, अहिंसा, क्षान्तिः, आर्जवम्, 

आचार्योपासनम्, शौचम्, स्थैर्यम्, आत्मविनिग्रहः ॥७॥


अमानित्वम् = श्रेष्ठताके अभिमानका अभाव,

अदम्भित्वम् = दम्भाचरणका अभाव,

अहिंसा = किसी भी प्राणीको किसी प्रकार भी न सताना,

क्षान्तिः = क्षमाभाव,

आर्जवम् = मन-वाणी आदिकी सरलता,

आचार्योपासनम् = श्रद्धाभक्ति-सहित गुरुकी सेवा,

शौचम् = बाहर-भीतरकी शुद्धि,

स्थैर्यम्= अन्तःकरणकी स्थिरता (और)

आत्मविनिग्रहः = मन-इन्द्रियोंसहित शरीरका निग्रह―


इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥३।१३।८॥


इन्द्रियोंके सम्पूर्ण भोगोंमें आसक्तिका अभाव और अहङ्कारका भी अभाव, जन्म, मृत्यु, जरा और रोग आदिमें दुःख और दोषोंका बार-बार विचार करना।


इन्द्रियार्थेषु, वैराग्यम्, अनहङ्कारः, एव, च, 

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥८॥


इन्द्रियार्थेषु = इस लोक और परलोकके सम्पूर्ण भोगोंमें [इन्द्रियों]

वैराग्यम् = आसक्तिका अभाव

च = और

अनहङ्कारः, एव = अहंकारका भी अभाव 

जन्ममृत्युजरा-व्याधिदुःख-दोषानुदर्शनम् = जन्म, मृत्यु, जरा और रोग आदिमें दुःख और दोषोंका बार-बार विचार करना―


असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥४।१३।९॥


पुत्र, स्त्री, घर और धन आदिमें आसक्ति का अभाव; ममताका न होना तथा प्रिय और अप्रियकी प्राप्तिमें सदा ही चित्तका सम रहना।


असक्तिः, अनभिष्वङ्गः, पुत्रदारगृहादिषु,

नित्यम्, च, समचित्तत्वम्, इष्टानिष्टोपपत्तिषु ॥९॥


पुत्रदारगृहादिषु = पुत्र-स्त्री-घर और धन आदिमें

असक्तः = आसक्तिका अभाव,

अनभिष्वङ्गः = ममताका न होना

च = तथा

इष्टानिष्टोपपत्तिषु = प्रिय और अप्रियकी प्राप्तिमें

नित्यम् = सदा ही

समचित्तत्वम् = चित्त का सम रहना―


अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥५।१३।११॥


अध्यात्मज्ञानमें नित्य स्थिति और तत्वज्ञानके अर्थरूप परमात्माको ही देखना― यह सब ज्ञान है और जो इसके विपरीत है वह अज्ञान है― ऐसा कहा है।


अध्यात्मज्ञाननित्यत्वम्, तत्त्वज्ञानार्थदर्शनम्, 

एतत्, ज्ञानम्, इति, प्रोक्तम्, अज्ञानम्, यत्, अतः, अन्यथा ॥११॥


अध्यात्मज्ञान-नित्यत्वम् = अध्यात्मज्ञानमें नित्य स्थिति (और)

तत्त्वज्ञानार्थ-दर्शनम् = तत्त्वज्ञानके अर्थरूप परमात्माको ही देखना―

एतत् = यह सब

ज्ञानम् = ज्ञान है (और)

यत् = जो

अतः = इससे

अन्यथा = विपरीत है,

अज्ञानम् = वह अज्ञान है,

इति = ऐसा

प्रोक्तम् = कहा है।


ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥६।१३।१२॥


जो जाननेयोग्य है तथा जिसको जानकर मनुष्य परमानन्दको प्राप्त होता है, उसको भलीभाँति कहूँगा। वह अनादिवाला परमब्रह्म न सत्‌ ही कहा जाता है, न असत्‌ ही।


ज्ञेयम्, यत्, तत्, प्रवक्ष्यामि, यत्, ज्ञात्वा, अमृतम्, अश्नुते, 

अनादिमत्, परम्, ब्रह्म, न, सत्, तत्, न, असत्, उच्यते ॥१२॥


यत् = जो

ज्ञेयम् = जाननेयोग्य है (तथा)

यत् = जिसको

ज्ञात्वा = जानकर (मनुष्य)

अमृतम् = परमानन्दको

अश्नुते = प्राप्त होता है,

तत् = उसको

प्रवक्ष्यामि = भलीभाँति कहूँगा।

तत् = वह

अनादिमत् = अनादिवाला

परम् = परम

ब्रह्म = ब्रह्म

न = न

सत् = सत् (ही)

उच्यते = कहा जाता है,

न = न

असत् = असत् (ही)।


सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥७।१३।१३॥


वह सब ओर हाथ-पैरवाला, सब ओर नेत्र, सिर और मुखवाला तथा सब ओर कानवाला है; क्योंकि वह संसारमें सबको व्याप्त करके स्थित है।


सर्वतःपाणिपादम्, तत्, सर्वतोऽक्षिशिरोमुखम्, 

सर्वतःश्रुतिमत्, लोके, सर्वम्, आवृत्य, तिष्ठति ॥१३॥


तत् = वह

सर्वतः-पाणिपादम् = सब ओर हाथ-पैरवाला,

सर्वतोऽक्षि-शिरोमुखम् = सब ओर नेत्र,

सिर और मुखवाला (तथा)

सर्वतःश्रुतिमत् = सब ओर कानवाला है।

(यतः) = क्योंकि (वह)

लोके = संसारमें

सर्वम् = सबको

आवृत्य = व्याप्त करके

तिष्ठति = स्थित है।


सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥८।१३।१४॥


वह सम्पूर्ण इन्द्रियोंके विषयोंको जाननेवाला है, परन्तु वास्तवमें सब इन्द्रियोंसे रहित है तथा आसक्तिरहित होनेपर भी सबका धारण-पोषण करनेवाला और निर्गुण होनेपर भी गुणोंको भोगनेवाला है।


सर्वेन्द्रियगुणाभासम्, सर्वेन्द्रियविवर्जितम्, 

असक्तम्, सर्वभृत्, च, एव, निर्गुणम्, गुणभोक्तृ, च ॥१४॥


वह―

 

सर्वेन्द्रिय-गुणाभासम् = सम्पूर्ण इन्द्रियोंके विषयोंको जाननेवाला है, (परंतु वास्तवमें)

सर्वेन्द्रिय-विवर्जितम् = सब इन्द्रियोंसे रहित है

च = तथा

असक्तम् = आसक्तिरहित (होनेपर)

एव = भी

सर्वभृत् = सबका धारण-पोषण करनेवाला

च = और

निर्गुणम् = निर्गुण होनेपर (भी)

गुणभोक्तृ = गुणोंको भोगनेवाला है।


बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥९।१३।१५॥


वह चराचर सब भूतोंके बाहर-भीतर परिपूर्ण है और चर-अचर भी वही है। और वह सूक्ष्म होनेसे अविज्ञेय है तथा अति समीपमें और दूरमें भी स्थित वही है।


बहिः, अन्तः, च, भूतानाम्, अचरम्, चरम्, एव, च, 

सूक्ष्मत्वात्, तत्, अविज्ञेयम्, दूरस्थम्, च, अन्तिके, च, तत् ॥१५॥


वह―

 

भूतानाम् = चराचर सब भूतोंके

बहिः, अन्तः = बाहर-भीतर (परिपूर्ण है)

च = और

चरम्, अचरम् = चर-अचररूप

एव = भी (वही है;)

च = और

तत् = वह

सूक्ष्मत्वात् = सूक्ष्म होनेसे

अविज्ञेयम् = अविज्ञेय है

च = तथा

अन्तिके = अति समीपमें

च = और

दूरस्थम् = दूर में भी स्थित

तत् = वही है।


अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१०।१३।१६॥


वह परमात्मा विभागरहित एक रूपसे आकाशके सदृश परिपूर्ण होनेपर भी चराचर सम्पूर्ण भूतोंमें विभक्त-सा स्थित प्रतीत होता है; तथा वह जाननेयोग्य परमात्मा विष्णुरूपसे भूतोंको धारण-पोषण करनेवाला और रुद्ररूपसे संहार करनेवाला तथा ब्रह्मारूपसे सबको उत्पन्न करनेवाला है।


अविभक्तम्, च, भूतेषु, विभक्तम्, इव, च, स्थितम्, 

भूतभर्तृ, च, तत्, ज्ञेयम्, ग्रसिष्णु, प्रभविष्णु, च ॥१६॥


वह परमात्मा―


अविभक्तम् = विभागरहित एक रूपसे आकाशके सदृश परिपूर्ण होनेपर

च = भी

भूतेषु = चराचर सम्पूर्ण भूतोंमें

विभक्तम्, इव = विभक्त-सा

स्थितम् = स्थित (प्रतीत होता है);

च = तथा

तत् = वह

ज्ञेयम् = जाननेयोग्य परमात्मा

भूतभर्तृ = विष्णुरूपसे भूतोंको धारण-पोषण करनेवाला

च = और

ग्रसिष्णु = रुद्ररूपसे संहार करनेवाला

च = तथा

प्रभविष्णु = ब्रह्मारूपसे सबको उत्पन्न करनेवाला है।


ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥११।१३।१७॥


वह परब्रह्म ज्योतियोंका भी ज्योति एवं मायासे अत्यन्त परे कहा जाता है। वह परमात्मा बोधस्वरूप, जाननेके योग्य एवं तत्त्वज्ञानसे प्राप्त करनेयोग्य है और सबके हृदयमें विशेषरूपसे स्थित है।


ज्योतिषाम्, अपि, तत्, ज्योतिः, तमसः, परम्, उच्यते, 

ज्ञानम्, ज्ञेयम्, ज्ञानगम्यम्, हृदि, सर्वस्य, विष्ठितम् ॥१७॥


तत् = वह परब्रह्म

ज्योतिषाम् = ज्योतियोंका

अपि = भी

ज्योतिः = ज्योति (एवं)

तमसः = मायासे

परम् = अत्यन्त परे

उच्यते = कहा जाता है। (वह परमात्मा)

ज्ञानम् = बोधस्वरूप,

ज्ञेयम् = जाननेके योग्य (एवं)

ज्ञानगम्यम् = तत्त्वज्ञानसे प्राप्त करनेयोग्य है (और)

सर्वस्य = सबके

हृदि = हृदयमें

विष्ठितम् = विशेषरूपसे स्थित है।


इति श्रीमद्भगवद्गीतायां चतुर्दशोऽध्यायः

अथ पञ्चदशोऽध्यायः

विज्ञानयोगः

गुणकार्य विवेक तथा गुणातीत लक्षण


श्रीभगवानुवाच 


परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१।१४।१॥


श्रीभगवान् बोले― ज्ञानोंमें भी अति उत्तम उस परम ज्ञानको मैं फिर कहूँगा, जिसको जानकर सब मुनिजन इस संसारसे मुक्त होकर परम सिद्धिको प्राप्त हो गये हैं।


परम्, भूयः, प्रवक्ष्यामि, ज्ञानानाम्, ज्ञानम्, उत्तमम्, 

यत्, ज्ञात्वा, मुनयः, सर्वे, पराम, सिद्धिम्, इतः, गताः ॥१॥


श्रीभगवान् बोले―


ज्ञानानाम् = ज्ञानोंमें भी

उत्तमम् (तत्) = अति उत्तम उस

परम् = परम

ज्ञानम् = ज्ञानको (मैं)

भूयः = फिर

प्रवक्ष्यामि = कहूँगा,

यत् = जिसको

ज्ञात्वा = जानकर

सर्वे = सब

मुनयः = मुनिजन

इतः = इस संसारसे (मुक्त होकर)

पराम् = परम

सिद्धिम् = सिद्धिको

गताः = प्राप्त हो गये हैं।


सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥२।१४।५॥


हे अर्जुन! सत्त्वगुण, रजोगुण और तमोगुण― ये प्रकृतिसे उत्पन्न तीनों गुण अविनाशी जीवात्माको शरीरमें बाँधते हैं।


सत्त्वम, रजः, तमः, इति, गणाः, प्रकृतिसम्भवाः 

निबध्नन्ति, महाबाहो, देहे, देहिनम्, अव्ययम् ॥५॥


महाबाहो = हे अर्जुन!

सत्त्वम् = सत्त्वगुण,

रजः = रजोगुण और

तमः = तमोगुण―

इति = ये

प्रकृतिसम्भवाः = प्रकृतिसे उत्पन्न

गुणाः = तीनों गुण

अव्ययम् = अविनाशी

देहिनम् = जीवात्माको

देहे = शरीरमें

निबध्नन्ति = बाँधते हैं।


तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥३।१४।६॥


हे निष्पाप! उन तीनों गुणोंमें सत्त्वगुण तो निर्मल होनेके कारण प्रकाश करनेवाला और विकाररहित है, वह सुखके सम्बन्धसे और ज्ञानके सम्बन्धसे अर्थात् उसके अभिमानसे बाँधता है।


तत्र, सत्त्वम्, निर्मलत्वात्, प्रकाशकम्, अनामयम्,

सुखसङ्गेन, बध्नाति, ज्ञानसङ्गेन, च, अनघ ॥६॥ 


अनघ = हे निष्पाप!

तत्र = उन तीनों गुणोंमें

सत्त्वम् = सत्त्वगुण (तो)

निर्मलत्वात् = निर्मल होनेके कारण

प्रकाशकम् = प्रकाश करनेवाला (और)

अनामयम् = विकाररहित है, (वह)

सुखसङ्गेन = सुखके सम्बन्धसे

च = और

ज्ञानसङ्गेन = ज्ञानके सम्बन्धसे अर्थात् उसके अभिमानसे 

बध्नाति = बाँधता है।


रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥४।१४।७॥


हे अर्जुन! रागरूप रजोगुणको कामना और आसक्तिसे उत्पन्न जान। वह इस जीवात्माको कर्मोंके और उनके फलके सम्बन्धसे में बाँधता है।


रजः, रागात्मकम्, विद्धि, तृष्णासङ्गसमुद्भवम्, 

तत, निबध्नाति, कौन्तेय, कर्मसङ्गेन, देहिनम् ॥७॥


कौन्तेय = हे अर्जुन!

रागात्मकम् = रागरूप

रजः = रजोगुणको

तृष्णासङ्ग-समुद्भवम् = कामना और आसक्तिसे उत्पन्न

विद्धि = जान

तत् = वह

देहिनम् = इस जीवात्माको

कर्मसङ्गेन = कर्मोके और उनके फलके सम्बन्धसे

निबध्नाति = बाँधता है।


तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥५।१४।८॥


हे अर्जुन! सब देहाभिमानियोंको मोहित करने-वाले तमोगुणको तो अज्ञानसे उत्पन्न जान। वह इस जीवात्माको प्रमाद, आलस्य और निद्राके द्वारा बाँधता है।


तमः, तु, अज्ञानजम्, विद्धि, मोहनम्, सर्वदेहिनाम,

प्रमादालस्यनिद्राभिः, तत्, निबध्नाति, भारत ॥८॥ 


भारत = हे अर्जुन!

सर्वदेहिनाम् = सब देहाभि-मानियोंको

मोहनम् = मोहित करनेवाले

तमः = तमोगुणको

तु = तो

अज्ञानजम् = अज्ञानसे उत्पन्न

विद्धि = जान।

तत् = वह

(देहिनम्) = इस जीवात्माको

प्रमादालस्य-निद्राभिः = प्रमाद

आलस्य और निद्राके द्वारा

निबध्नाति = बाँधता है।


सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥६।१४।९॥


हे अर्जुन! सत्त्वगुण सुखमें लगाता है और रजोगुण कर्ममें तथा तमोगुण तो ज्ञानको ढककर प्रमादमें भी लगाता है।


सत्त्वम्, सुखे, सञ्जयति, रजः, कर्मणि, भारत, 

ज्ञानम्, आवृत्य, तु, तमः, प्रमादे, सञ्जयति, उत ॥९॥


भारत = हे अर्जुन!

सत्त्वम् = सत्त्वगुण

सुखे = सुखमें

सञ्जयति = लगाता है (और)

रजः = रजोगुण

कर्मणि = कर्ममें (तथा)

तमः = तमोगुण

तु = तो

ज्ञानम् = ज्ञानको

आवृत्य = ढककर

प्रमादे = प्रमादमें

उत = भी

सञ्जयति = लगाता है।


रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥७।१४।१०॥


हे अर्जुन! रजोगुण और तमोगुणको दबाकर सत्त्वगुण, सत्त्वगुण और तमोगुणको दबाकर रजोगुण, वैसे ही सत्त्वगुण और रजोगुणको दबाकर तमोगुण होता है अर्थात् बढ़ता है।


रजः, तमः, च, अभिभूय, सत्त्वम्, भवति, भारत,

रजः, सत्त्वम्, तमः, च, एव, तमः, सत्त्वम्, रजः, तथा ॥१०॥ 


भारत = हे अर्जुन!

रजः = रजोगुण

च = और

तमः = तमोगुणको

अभिभूय = दबाकर

सत्त्वम् = सत्त्वगुण,

सत्त्वम् = सत्त्वगुण

च = और

तमः = तमोगुणको (दबाकर)

रजः = रजोगुण

तथा = वैसे

एव = ही

सत्त्वम् = सत्त्वगुण (और)

रजः = रजोगुणको (दबाकर)

तमः = तमोगुण

भवति = होता है अर्थात् बढ़ता है।


सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥८।१४।११॥


जिस समय इस देहमें तथा अन्तःकरण और इन्द्रियोंमें चेतनता और विवेकशक्ति उत्पन्न होती है, उस समय ऐसा जानना चाहिये कि सत्त्वगुण बढ़ा है।


सर्वद्वारेषु, देहे, अस्मिन्, प्रकाशः, उपजायते, 

ज्ञानम्, यदा, तदा, विद्यात्, विवृद्धम्, सत्त्वम्, इति, उत ॥११॥


यदा = जिस समय

अस्मिन् = इस

देहे = देहमें (तथा)

सर्वद्वारेषु = अन्तःकरण और इन्द्रियोंमें

प्रकाशः = चेतनता

(च) = और

ज्ञानम् = विवेकशक्ति

उपजायते = उत्पन्न होती है,

तदा = उस समय

इति = ऐसा

विद्यात् = जानना चाहिये

उत = कि

सत्त्वम् = सत्त्वगुण

विवृद्धम् = बढ़ा है।


लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥९।१४।१२॥


हे अर्जुन! रजोगुणके बढ़नेपर लोभ, प्रवृत्ति, स्वार्थबुद्धिसे कर्मोंका सकामभावसे आरम्भ, अशान्ति और विषयभोगोंकी लालसा― ये सब उत्पन्न होते हैं।


लोभः, प्रवृत्तिः, आरम्भः, कर्मणाम्, अशमः, स्पृहा,

रजसि, एतानि, जायन्ते, विवृद्धे, भरतर्षभ ॥१२॥


भरतर्षभ = हे अर्जुन!

रजसि = रजोगुणके

विवृद्धे = बढ़नेपर

लोभः = लोभ,

प्रवृत्तिः = प्रवृत्ति, (स्वार्थबुद्धिसे)

कर्मणाम् = कर्मोंका (सकाम-भावसे)

आरम्भः = आरम्भ,

अशमः = अशान्ति (और)

स्पृहा = विषय-भोगोंकी लालसा―

एतानि = ये सब

जायन्ते = उत्पन्न होते हैं।


अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१०।१४।१३॥


हे अर्जुन! तमोगुणके बढ़नेपर अन्तःकरण और इंन्द्रियोंमें अप्रकाश, कर्तव्य-कर्मोंमें अप्रवृत्ति और प्रमाद अर्थात् व्यर्थ चेष्टा और निद्रादि अन्तःकरणकी मोहिनी वृत्तियाँ― ये सब ही उत्पन्न होते हैं।


अप्रकाशः, अप्रवृत्तिः, च, प्रमादः, मोहः, एव, च, 

तमसि, एतानि, जायन्ते, विवृद्धे, कुरुनन्दन ॥१३॥


कुरुनन्दन = हे अर्जुन!

तमसि = तमोगुणके

विवृद्धे = बढ़नेपर (अन्तःकरण और इन्द्रियोंमें)

अप्रकाशः = अप्रकाश,

अप्रवृत्तिः = कर्तव्य-कर्मों में अप्रवृत्ति

च = और

प्रमादः = प्रमाद अर्थात् व्यर्थ चेष्टा

च = और

मोहः = निद्रादि अन्तः-करणकी मोहिनी वृत्तियाँ―

एतानि = ये सब

एव = ही

जायन्ते = उत्पन्न होते हैं।


यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।

तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥११।१४।१४॥


जब यह मनुष्य सत्त्वगुणकी वृद्धिमें मृत्युको प्राप्त होता है, तब तो उत्तम कर्म करने-वालों ज्ञानियोंके निर्मल दिव्य स्वर्गादि लोकोंको प्राप्त होता है।


यदा, सत्त्वे, प्रवृद्धे, तु, प्रलयम्, याति, देहभृत्, 

तदा, उत्तमविदाम्, लोकान्, अमलान्, प्रतिपद्यते ॥१४॥


यदा = जब

देहभृत् = यह मनुष्य

सत्त्वे =सत्त्वगुणकी

प्रवृद्धे = वृद्धिमें

प्रलयम् = मृत्युको

याति = प्राप्त होता है

तदा = तब

तु= तो

उत्तमविदाम् = उत्तम कर्म करनेवालोंके

अमलान् = निर्मल दिव्य स्वर्गादि

लोकान् = लोकोंको

प्रतिपद्यते = प्राप्त होता है।


रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।

तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१२।१४।१५॥


रजोगुणके बढ़नेपर मृत्युको प्राप्त होकर कर्मोंकी आसक्तिवाले मनुष्योंमें उत्पन्न होता है; तथा तमोगुणके बढ़नेपर मरा हुआ मनुष्य कीट, पशु आदि मूढ़योनियोंमें उत्पन्न होता है।


रजसि, प्रलयम्, गत्वा, कर्मसङ्गिषु, जायते,

तथा, प्रलीनः, तमसि, मूढयोनिषु, जायते ॥१५॥


रजसि = रजोगुणके बढ़नेपर

प्रलयम् = मृत्युको

गत्वा = प्राप्त होकर

कर्मसङ्गिषु = कर्मोंकी आसक्तिवाले मनुष्योंमें

जायते = उत्पन्न होता है;

तथा = तथा

तमसि = तमोगुणके बढ़नेपर

प्रलीनः= मरा हुआ मनुष्य (कीट, पशु आदि)

मूढयोनिषु = मूढयोनियोंमें

जायते = उत्पन्न होता है। 


कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।

रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१३।१४।१६॥


श्रेष्ठ कर्मका तो सात्त्विक अर्थात् सुख, ज्ञान और वैराग्यादि निर्मल फल कहा है; राजस कर्मका फल दुःख एवं तामस कर्मका फल अज्ञान कहा है।


कर्मणः, सुकृतस्य, आहुः, सात्त्विकम्, निर्मलम्, फलम्, 

रजसः, तु, फलम्, दुःखम्, अज्ञानम्, तमसः, फलम् ॥१६॥


सुकृतस्य = श्रेष्ठ

कर्मणः = कर्मका (तो)

सात्त्विकम् = सात्त्विक अर्थात् सुख,

ज्ञान और वैराग्यादि

निर्मलम् = निर्मल

फलम् = फल

आहुः = कहा है;

तु = किन्तु

रजसः = राजस कर्मका

फलम् = फल

दुःखम्= दुःख (एवम्)

तमसः = तामस कर्मका

फलम् = फल

अज्ञानम् = अज्ञान (कहा है)। 


सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४।१४।१७॥


सत्त्वगुणसे ज्ञान उत्पन्न होता है और रजोगुणसे निस्सन्देह लोभ तथा तमोगुणसे प्रमाद और मोह उत्पन्न होते हैं और अज्ञान भी होता है।


सत्त्वात्, सञ्जायते, ज्ञानम्, रजसः, लोभः, एव, च, 

प्रमादमोहौ, तमसः, भवतः, अज्ञानम्, एव, च ॥१७॥


सत्त्वात् = सत्त्वगुणसे

ज्ञानम् = ज्ञान

सञ्जायते = उत्पन्न होता है

च = और

रजसः = रजोगुणसे

एव = निःसंदेह

लोभः = लोभ

च = तथा

तमसः= तमोगुणसे

प्रमादमोहौ = प्रमाद और मोह

भवतः = उत्पन्न होते हैं (और)

अज्ञानम् = अज्ञान

एव = भी (होता है)।


ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।

जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१५।१४।१८॥


सत्त्वगुणमें स्थित पुरुष स्वर्गादि उच्चको जाते हैं, रजोगुणमें स्थित राजस पुरुष मध्यमें ही रहते हैं और तमोगुणके कार्यरूप निद्रा, प्रमाद और आलस्यादिमें स्थित तामस पुरुष अधोगतिको प्राप्त होते हैं।


ऊर्ध्वम्, गच्छन्ति, सत्त्वस्थाः, मध्ये, तिष्ठन्ति, राजसाः, 

जघन्यगुणवृत्तिस्थाः, अधः, गच्छन्ति, तामसाः ॥१८॥


सत्त्वस्थाः = सत्त्वगुणमें स्थित पुरुष

ऊर्ध्वम् = स्वर्गादि उच्च लोकोंको

गच्छन्ति = जाते हैं; (रजोगुणमें स्थित)

राजसाः = राजस पुरुष

मध्ये = मध्यमें अर्थात् मनुष्यलोकमें (ही)

तिष्ठन्ति = रहते हैं (और)

जघन्यगुण-वृत्तिस्थाः = तमोगुणके कार्यरूप निद्रा, प्रमाद और आलस्यादिमें स्थित

तामसाः = तामस पुरुष

अधः = अधोगतिको अर्थात् कीट, पशु आदि नीच योनियोंको तथा नरकोंको

गच्छन्ति = प्राप्त होते हैं।


गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥१६।१४।२०॥


यह पुरुष शरीरकी उत्पत्तिके कारणरूप इन तीनों गुणोंको उल्लंघन करके जन्म, मृत्यु, वृद्धावस्था और सब प्रकारके दुःखोंसे मुक्त हुआ परमानन्दको प्राप्त होता है।


गुणान्, एतान्, अतीत्य, त्रीन्, देही, देहसमुद्भवान्, 

जन्ममृत्युजरादुःखैः, विमुक्तः, अमृतम्, अश्नुते ॥२०॥


यह―


देही = पुरुष

देहसमुद्भवान् = शरीरकी उत्पत्तिके कारणरूप

एतान् = इन

त्रीन् = तीनों

गुणान् = गुणोंको

अतीत्य = उल्लंघन करके

जन्ममृत्यु-जरादुःखैः = जन्म, मृत्यु, वृद्धावस्था और सब प्रकारके दुःखोंसे

विमुक्तः = मुक्त हुआ

अमृतम् = परमानन्दको

अश्नुते = प्राप्त होता है।


अर्जुन उवाच 


कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।

किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥१७।१४।२१॥


अर्जुन बोले― इन तीनों गुणोंसे अतीत पुरुष किन-किन लक्षणोंसे युक्त होता है और किस प्रकारके आचरणोंवाला होता है; तथा हे प्रभो! मनुष्य किस उपायसे इन तीनों गुणोंसे अतीत होता है?


कैः, लिङ्गैः, त्रीन्, गुणान्, एतान्, अतीतः, भवति, प्रभो,

किमाचारः, कथम्, च, एतान्, त्रीन, गुणान्, अतिवर्तते ॥२१॥


अर्जुन बोले―


एतान् = इन

त्रीन् = तीनों

गुणान् = गुणोंसे

अतीतः = अतीत पुरुष

कैः = किन-किन

लिङ्गैः = लक्षणोंसे (युक्त)

भवति = होता है

च = और

किमाचारः = किस प्रकारके आचरणोंवाला

(भवति) = होता है (तथा)

प्रभो = हे प्रभो! (मनुष्य)

कथम् = किस उपायसे

एतान् = इन

त्रीन्= तीनों

गुणान् = गुणोंसे

अतिवर्तते = अतीत होता है।


श्रीभगवानुवाच 


प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।

न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥१८।१४।२२॥


श्रीभगवान् बोले― हे अर्जुन! जो पुरुष सत्त्वगुणके कार्यरूप प्रकाशको और रजोगुणके कार्यरूप प्रवृत्तिको तथा तमोगुणके कार्यरूप मोहको भी न तो प्रवृत्त होनेपर उनसे द्वेष करता है और न निवृत्त होनेपर उनकी आकांक्षा करता है। 


प्रकाशम्, च, प्रवृत्तिम्, च, मोहम्, एव, च, पाण्डव, 

न, द्वेष्टि, सम्प्रवृत्तानि, न, निवृत्तानि, काङ्क्षति ॥२२॥


श्रीभगवान् बोले―


पाण्डव = हे अर्जुन! (जो पुरुष)

प्रकाशम् = सत्त्वगुणके कार्यरूप प्रकाशको 

च = और

प्रवृत्तिम् = रजोगुणके कार्यरूप प्रवृत्तिको

च = तथा

मोहम् = तमोगुणके कार्यरूप मोहको 

एव = भी

न = न (तो)

सम्प्रवृत्तानि = प्रवृत्त होनेपर (उनसे)

द्वेष्टि = द्वेष करता है।

च = और

न = न

निवृत्तानि = निवृत्त होनेपर (उनकी)

काङ्क्षति = आकांक्षा करता है।


उदासीनवदासीनो गुणैर्यो न विचाल्यते ।

गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥१९।१४।२३॥


जो साक्षीके सदृश स्थित हुआ गुणोंके द्वारा विचलित नहीं किया जा सकता और गुण ही गुणोंमें बरतते हैं― ऐसा समझता हुआ जो सच्चिदानन्दघन परमात्मामें एकीभावसे स्थित रहता है एवं उस स्थितिसे कभी विचलित नहीं होता।


उदासीनवत्, आसीनः, गुणैः, यः, न, विचाल्यते, 

गुणाः, वर्तन्ते, इति, एव, यः, अवतिष्ठति, न, इङ्गते ॥२३॥


यः = जो

उदासीनवत् = साक्षीके सदृश

आसीनः = स्थित हुआ

गुणैः = गुणोंके द्वारा

न, विचाल्यते = विचलित नहीं किया जा सकता (और)

गुणाः, एव = गुण ही (गुणोंमें)

वर्तन्ते = बरतते हैं―

इति = ऐसा (समझता हुआ)

यः = जो (सच्चिदानन्दघन परमात्मामें एकीभावसे)

अवतिष्ठति = स्थित रहता है (एवं)

न, इङ्गते = उस स्थितिसे कभी विचलित नहीं होता―


समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥२०।१४।२४॥


जो निरन्तर आत्मभावमें स्थित, दुःख-सुखको समान समझनेवाला, मिट्टी, पत्थर और स्वर्णमें समान भाववाला, ज्ञानी, प्रिय तथा अप्रियको एक-सा माननेवाला और अपनी निन्दा-स्तुतिमें भी समान भाववाला है।


समदुःखसुखः, स्वस्थः, समलोष्टाश्मकाञ्चनः, 

तुल्यप्रियाप्रियः, धीरः, तुल्यनिन्दात्मसंस्तुतिः ॥२४॥


स्वस्थः = जो निरन्तर आत्मभावमें स्थित,

समदुःखसुखः = दुःख-सुखको समान समझनेवाला,

समलोष्टाश्म-काञ्चनः = मिट्टी, पत्थर और स्वर्णमें समान भाववाला,

धीरः = ज्ञानी,

तुल्य-प्रियाप्रियः = प्रिय तथा अप्रियको एक-सा माननेवाला (और)

तुल्यनिन्दात्म-संस्तुतिः = अपनी निन्दास्तुतिमें भी समान भाववाला है―


मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥२१।१४।२५॥


जो मान और अपमानमें सम है, मित्र और वैरीके पक्षमें भी सम है एवं सम्पूर्ण आरम्भोंमें कर्तापनके अभिमानसे रहित है, वह पुरुष गुणातीत कहा जाता है।


मानापमानयोः, तुल्यः, तुल्यः, मित्रारिपक्षयोः, 

सर्वारम्भपरित्यागी, गुणातीतः, सः, उच्यते ॥२५॥


मानापमानयोः = जो मान और अपमानमें

तुल्यः = सम है,

मित्रारिपक्षयोः = मित्र और वैरीके पक्षमें (भी)

तुल्यः = सम है (एवं)

सर्वारम्भ-परित्यागी = सम्पूर्ण आरम्भोंमें कर्तापनके अभिमानसे रहित है,

सः = वह पुरुष

गुणातीतः = गुणातीत

उच्यते = कहा जाता है।


इति श्रीमद्भगवद्गीतायां पञ्चदशोऽध्यायः



अथ षोडशोऽध्यायः

विज्ञानयोगः

दैव-आसुर भाव-विवेक


श्रीभगवानुवाच 


अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१।१६।१॥


श्रीभगवान् बोले― भयका सर्वथा अभाव, अन्तःकरणकी पूर्ण निर्मलता, तत्त्वज्ञानके लिये ध्यानयोगमें निरन्तर दृढ़ स्थिति और सात्त्विक दान, इन्द्रियोंका दमन, भगवान्, देवता और गुरुजनोंकी पूजा तथा अग्निहोत्र आदि उत्तम कर्मोंका आचरण एवं वेद-शास्त्रोंका पठन-पाठन तथा भगवान् के नाम और गुणोंका कीर्तन, स्वधर्मपालनके लिये कष्टसहन और शरीर तथा इन्द्रियोंके सहित अन्तःकरणकी सरलता।


अभयम्, सत्त्वसंशुद्धिः, ज्ञानयोगव्यवस्थितिः,

दानम्, दमः, च, यज्ञः, च, स्वाध्यायः, तपः, आर्जवम् ॥१॥ 


श्रीभगवान् बोले― 


अभयम् = भयका सर्वथा अभाव,

सत्त्वसंशुद्धिः = अन्तःकरणकी पूर्ण निर्मलता,

ज्ञानयोग-व्यवस्थितिः = तत्त्वज्ञानके लिये ध्यानयोगमें निरन्तर दृढ़ स्थिति

च = और

दानम् = सात्त्विकदान,

दमः = इन्द्रियोंका दमन,

यज्ञः = भगवान्, देवता और गुरुजनोंकी पूजा तथा अग्निहोत्रादि उत्तम कर्मोंका आचरण (एवं)

स्वाध्यायः = वेद-शास्त्रोंका पठन-पाठन (तथा), भगवान् के नाम और गुणोंका कीर्तन,

तपः = स्वधर्मपालनके लिये कष्ट सहना

च = और

आर्जवम् = शरीर तथा इन्द्रियोंके सहित अन्तः-करणकी सरलता―


अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥२।१६।२॥


मन, वाणी और शरीरसे किसी प्रकार भी किसीको कष्ट न देना, यथार्थ और प्रिय भाषण, अपना अपकार करनेवालेपर भी क्रोधका न होना, कर्मोंमें कर्तापनके अभिमानका त्याग, अन्तःकरणकी उपरति अर्थात्‌ चित्तकी चञ्चलताका अभाव, किसीकी भी निन्दादि न करना, सब भूतप्राणियोंमें हेतुरहित दया, इन्द्रियोंका विषयोंके साथ संयोग होनेपर भी उनमें आसक्तिका न होना, कोमलता, लोक और शास्त्रसे विरुद्ध आचरणमें लज्जा और व्यर्थ चेष्टाओं का अभाव।


अहिंसा, सत्यम, अक्रोधः, त्यागः, शान्तिः, अपैशनम्, 

दया, भूतेषु, अलोलुप्त्वम्, मार्दवम्, ह्रीः, अचापलम् ॥२॥


अहिंसा = मन, वाणी और शरीरसे किसी प्रकार भी किसीको कष्ट न देना,

सत्यम् = यथार्थ और प्रिय भाषण

अक्रोधः = अपना अपकार करनेवालेपर भी क्रोधका न होना,

त्यागः = कर्मों में कर्तापनके अभिमानका त्याग,

शान्तिः = अन्तःकरणकी उपरति अर्थात् चित्तकी चंचलताका अभाव,

अपैशुनम् = किसीकी भी निन्दादि न करना,

भूतेषु = सब भूतप्राणियोंमें

दया = हेतुरहित दया,

अलोलुप्त्वम् = इन्द्रियोंका विषयोंके साथ संयोग होनेपर भी उनमें आसक्तिका न होना,

मार्दवम् = कोमलता,

ह्रीः = लोक और शास्त्रसे विरुद्ध आचरणमें लज्जा (और)

अचापलम् = व्यर्थ चेष्टाओंका अभाव―


तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥३।१६।३॥


तेज, क्षमा, धैर्य, बाहरकी शुद्धि एवं किसीमें भी शत्रुभावका न होना और अपनेमें पूज्यताके अभिमानका अभाव― ये सब तो हे अर्जुन! दैवी सम्पदाको लेकर उत्पन्न हुए पुरुषके लक्षण हैं।


तेजः, क्षमा, धृतिः, शौचम्, अद्रोहः, नातिमानिता, 

भवन्ति, सम्पदम्, दैवीम्, अभिजातस्य, भारत ॥३॥


तेजः = तेज

क्षमा = क्षमा,

धृतिः = धैर्य,

शौचम् = बाहरकी शुद्धि (एवं)

अद्रोहः = किसीमें भी शत्रुभावका न होना (और)

नातिमानिता = अपनेमें पूज्यताके अभिमानका अभाव― (ये सब तो)

भारत = हे अर्जुन!

दैवीम्, सम्पदम् = दैवी सम्पदाको

अभिजातस्य = लेकर उत्पन्न हुए पुरुषके (लक्षण)

भवन्ति = हैं।


दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।

अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥४।१६।४॥


हे पार्थ! दम्भ, घमण्ड और अभिमान तथा क्रोध, कठोरता और अज्ञान भी― ये सब आसुरी सम्पदाको लेकर उत्पन्न हुए पुरुषके लक्षण हैं।


दम्भः, दर्पः, अभिमानः, च, क्रोधः, पारुष्यम्, एव, च, 

अज्ञानम्, च, अभिजातस्य, पार्थ, सम्पदम्, आसुरीम् ॥४॥


पार्थ = हे पार्थ!

दम्भः = दम्भ,

दर्पः = घमण्ड

च = और

अभिमानः = अभिमान

च = तथा

क्रोधः = क्रोध,

पारुष्यम् = कठोरता

च = और

अज्ञानम् = अज्ञान

एव = भी― (ये सब)

आसुरीम् = आसुरी

सम्पदम् = सम्पदाको

अभिजातस्य = लेकर उत्पन्न हुए पुरुषके (लक्षण हैं)। 


दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥५।१६।५॥


दैवी सम्पदा मुक्तिके लिये और आसुरी सम्पदा बाँधनेके लिये मानी गयी है। इसलिये हे अर्जुन! तू शोक मत कर, क्योंकि तू दैवी सम्पदाको लेकर उत्पन्न हुआ है।


दैवी, सम्पत्, विमोक्षाय, निबन्धाय, आसुरी, मता, 

मा, शुचः, सम्पदम्, दैवीम्, अभिजातः, असि, पाण्डव ॥५॥


दैवी, सम्पत् = दैवी सम्पदा

विमोक्षाय = मुक्तिके लिये (और)

आसुरी = आसुरी सम्पदा

निबन्धाय = बाँधनेके लिये

मता = मानी गयी है।

(अतः) = इसलिये

पाण्डव = हे अर्जुन! (तू)

मा, शुचः = शोक मत कर;

(यतः) = क्योंकि (तू)

दैवीम्, सम्पदम् = दैवी सम्पदाको

अभिजातः = लेकर उत्पन्न हुआ

असि = है।


द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥६।१६।६॥


हे अर्जुन! इस लोकमें भूतोंकी सृष्टि यानी मनुष्यसमुदाय दो ही प्रकारका है, एक तो दैवी प्रकृतिवाला और दूसरा आसुरी प्रकृतिवाला। उनमेंसे दैवी प्रकृतिवाला तो विस्तारपूर्वक कहा गया, अब तू आसुरी प्रकृतिवाले मनुष्यसमुदायको भी विस्तारपूर्वक मुझसे सुन।


द्वौ, भूतसर्गौ, लोके, अस्मिन्, दैवः, आसुरः, एव, च, 

दैवः, विस्तरशः, प्रोक्तः, आसुरम्, पार्थ, मे, शृणु ॥६॥


पार्थ = हे अर्जुन!

अस्मिन् = इस

लोके = लोकमें

भूतसर्गौ = भूतोंकी सृष्टि यानी मनुष्यसमुदाय

द्वौ एव = दो ही प्रकारका है, (एक तो)

दैवः = दैवी-प्रकृतिवाला

च = और (दूसरा)

आसुरः = आसुरी-प्रकृतिवाला (उनमेंसे)

दैवः = दैवी-प्रकृतिवाला (तो)

विस्तरशः = विस्तारपूर्वक

प्रोक्तः = कहा गया, (अब तू)

आसुरम् = आसुरी-प्रकृतिवाले मनुष्य-समुदायको भी विस्तारपूर्वक

मे = मुझसे

शृणु = सुन।


प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।

न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७।१६।७॥


आसुरस्वभाववाले मनुष्य प्रवृत्ति और निवृत्ति― इन दोनोंको ही नहीं जानते। इसलिये उनमें न तो बाहर-भीतरकी शुद्धि है, न श्रेष्ठ आचरण है और न सत्यभाषण ही है।


प्रवृत्तिम्, च, निवृत्तिम्, च, जनाः, न, विदुः, आसुराः, 

न, शौचम्, न, अपि, च, आचारः, न, सत्यम्, तेषु, विद्यते ॥७॥


आसुराः = आसुर-स्वभाववाले

जनाः = मनुष्य

प्रवृत्तिम् = प्रवृत्ति

च = और

निवृत्तिम् = निवृत्ति― (इन दोनोंको)

च = भी

न = नहीं

विदुः = जानते। (इसलिये)

तेषु = उनमें

न = न (तो)

शौचम् = बाहर-भीतरकी शुद्धि है,

न = न

आचारः = श्रेष्ठ आचरण है

च = और

न = न

सत्यम् = सत्यभाषण

अपि = ही

विद्यते = है।


असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥८।१६।८॥


वे आसुरी प्रकृतिवाले मनुष्य कहा करते हैं कि जगत्‌ आश्रयरहित, सर्वथा असत्य और बिना ईश्वरके, अपने-आप केवल स्त्री-पुरुषके संयोगसे उत्पन्न है, अतएव केवल काम ही इसका कारण है। इसके सिवा और क्या है?


असत्यम्, अप्रतिष्ठम्, ते, जगत्, आहुः, अनीश्वरम् , 

अपरस्परसम्भूतम्, किम्, अन्यत्, कामहैतुकम् ॥८॥


ते = वे आसुरी प्रकृतिवाले मनुष्य

आहुः = कहा करते हैं (कि)

जगत् = जगत्

अप्रतिष्ठम् = आश्रयरहित,

असत्यम् = सर्वथा असत्य (और)

अनीश्वरम् = बिना ईश्वरके,

अपरस्पर-सम्भूतम् = अपने-आप केवल स्त्री-पुरुषके संयोगसे उत्पन्न है, (अतएव)

कामहैतुकम् एव = केवल काम ही इसका कारण है।

अन्यत् = इसके सिवा (और)

किम् = क्या है?


एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥९।१६।९॥


इस मिथ्या ज्ञानको अवलम्बन करके― जिनका स्वभाव नष्ट हो गया है तथा जिनकी बुद्धि मन्द है, वे सबका अपकार करनेवाले क्रुरकर्मी मनुष्य केवल जगत्‌के नाशके लिये ही समर्थ होते हैं।


एताम्, दृष्टिम्, अवष्टभ्य, नष्टात्मानः, अल्पबुद्धयः, 

प्रभवन्ति, उग्रकर्माणः, क्षयाय, जगतः, अहिताः ॥९॥


एताम् = इस

दृष्टिम् = मिथ्या ज्ञानको

अवष्टभ्य = अवलम्बन करके―

नष्टात्मानः = जिनका स्वभाव नष्ट हो गया है (तथा)

अल्पबुद्धयः = जिनकी बुद्धि मन्द है (वे)

अहिताः = सबका अपकार करनेवाले

उग्रकर्माणः = क्रूरकर्मी मनुष्य (केवल)

जगतः = जगत् के

क्षयाय = नाशके लिये ही

प्रभवन्ति = समर्थ होते हैं।


काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।

मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१०।१६।१०॥


वे दम्भ, मान और मदसे युक्त मनुष्य किसी प्रकार भी पूर्ण न होनेवाली कामनाओंका आश्रय लेकर, अज्ञानसे मिथ्या सिद्धान्तों को ग्रहण करके भ्रष्ट आचरणोंको धारण करके संसारमें विचरते हैं।


कामम्, आश्रित्य, दुष्पूरम्, दम्भमानमदान्विताः, 

मोहात्, गृहीत्वा, असद्ग्राहान्, प्रवर्तन्ते, अशुचिव्रताः ॥१०॥


दम्भमान-मदान्विताः = दम्भ, मान और मदसे युक्त मनुष्य

दुष्पूरम् = किसी प्रकार भी पूर्ण न होनेवाली

कामम् = कामनाओंका

आश्रित्य = आश्रय लेकर

मोहात् = अज्ञानसे

असद्ग्राहान् = मिथ्या सिद्धान्तोंको

गृहीत्वा = ग्रहण करके (और)

अशुचिव्रताः = भ्रष्ट आचरणोंको धारण करके (संसारमें)

प्रवर्तन्ते = विचरते हैं।


चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।

कामोपभोगपरमा एतावदिति निश्चिताः ॥११।१६।११॥


तथा वे मृत्युपर्यन्त रहनेवाली असंख्य चिन्ताओंका आश्रय लेनेवाले, विषयभोगोंके भोगनेमें तत्पर रहनेवाले और ‘इतना ही सुख है’ इस प्रकार माननेवाले होते हैं।


चिन्ताम्, अपरिमेयाम्, च, प्रलयान्ताम्, उपाश्रिताः, 

कामोपभोगपरमाः, एतावत्, इति, निश्चिताः ॥११॥


तथा वे―


प्रलयान्ताम् = मृत्युपर्यन्त रहनेवाली

अपरिमेयाम् = असंख्य

चिन्ताम् = चिन्ताओंका

उपाश्रिताः = आश्रय लेनेवाले,

कामोपभोग-परमाः = विषयभोगोंके भोगने में तत्पर रहनेवाले

च = और

एतावत् = 'इतना ही सुख है' 

इति = इस प्रकार

निश्चिताः = माननेवाले होते हैं।


आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१२।१६।१२॥


वे आशाकी सैकड़ों फाँसियोंसे बँधे हुए मनुष्य काम-क्रोधके परायण होकर विषय भोगोंके लिये अन्यायपूर्वक धनादि पदार्थोंका संग्रह करनेकी चेष्टा करते हैं।


आशापाशशतैः, बद्धाः, कामक्रोधपरायणाः, 

ईहन्ते, कामभोगार्थम्, अन्यायेन, अर्थसञ्चयान् ॥१२॥


वे―


आशा-पाशशतैः = आशाकी सैकड़ों फाँसियोंसे

बद्धाः = बँधे हुए मनुष्य

कामक्रोध-परायणाः = काम-क्रोधके परायण होकर

कामभोगार्थम् = विषय-भोगोंके लिये

अन्यायेन = अन्यायपूर्वक

अर्थसञ्चयान् = धनादि पदार्थोंको संग्रह करनेकी

ईहन्ते = चेष्टा करते रहते हैं।


इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।

इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१३।१६।१३॥


वे सोचा करते हैं कि मैंने आज यह प्राप्त कर लिया है और अब इस मनोरथको प्राप्त कर लूँगा। मेरे पास यह इतना धन है और फिर भी यह हो जायगा।


इदम्, अद्य, मया, लब्धम्, इमम्, प्राप्स्ये, मनोरथम्, 

इदम्, अस्ति, इदम्, अपि, मे, भविष्यति, पुनः, धनम् ॥१३॥


वे सोचा करते हैं कि―


मया = मैंने

अद्य = आज

इदम् = यह

लब्धम् = प्राप्त कर लिया है (और अब)

इमम् = इस

मनोरथम् = मनोरथको

प्राप्स्ये = प्राप्त कर लूँगा।

मे = मेरे पास

इदम् = यह (इतना)

धनम् = धन

अस्ति = है (और)

पुनः = फिर

अपि = भी

इदम् = यह

भविष्यति = हो जायगा।


असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१४।१६।१४॥


वह शत्रु मेरेद्वारा मारा गया और उन दूसरे शत्रुओंको भी मैं मार डालूँगा। मैं ईश्वर हूँ, ऐश्र्वर्यको भोगनेवाला हूँ। मै सब सिद्धियोंसे युक्त हूँ और बलवान्‌ तथा सुखी हूँ।


असौ, मया, हतः, शत्रुः, हनिष्ये, च, अपरान्, अपि, 

ईश्वरः, अहम, अहम्, भोगी, सिद्धः, अहम्, बलवान्, सुखी ॥१४॥


असौ = वह

शत्रुः = शत्रु

मया = मेरे द्वारा

हतः = मारा गया

च = और (उन)

अपरान् = दूसरे शत्रुओंको

अपि = भी

अहम् = मैं

हनिष्ये = मार डालूँगा

अहम् = मैं

ईश्वरः = ईश्वर हूँ,

भोगी = ऐश्वर्यको भोगनेवाला हूँ।

अहम् = मैं

सिद्धः = सब सिद्धियोंसे युक्त हूँ (और)

बलवान् = बलवान् (तथा)

सुखी = सुखी हूँ।


आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१५-१६।१६।१५-१६॥


मैं बड़ा धनी और बड़े कुटुम्बवाला हूँ। मेरे समान दूसरा कौन है? मैं यज्ञ करूँगा, दान दूँगा और आमोद-प्रमोद करूँगा। इस प्रकार अज्ञानसे मोहित रहनेवाला तथा अनेक प्रकारसे भ्रमित चित्तवाले मोहरूप जालसे समावृत और विषयभोगोंमें अत्यन्त आसक्त आसुरलोग महान्‌ अपवित्र नरकमें गिरते हैं।


आढ्यः, अभिजनवान्, अस्मि, कः, अन्यः, अस्ति, सदृशः, मया, 

यक्ष्ये, दास्यामि, मोदिष्ये, इति, अज्ञानविमोहिताः ॥१५॥

अनेकचित्तविभ्रान्ताः, मोहजालसमावृताः,

प्रसक्ताः, कामभोगेषु, पतन्ति, नरके, अशुचौ ॥१६॥


मैं―

 

आढ्यः = बड़ा धनी (और)

अभिजनवान् = बड़े कुटुम्बवाला

अस्मि = हूँ।

मया = मेरे

सदृशः = समान

अन्यः = दूसरा

कः = कौन

अस्ति = है? (मैं)

यक्ष्ये = यज्ञ करूँगा,

दास्यामि = दान दूँगा (और)

मोदिष्ये = आमोद-प्रमोद करूँगा।

इति = इस प्रकार

अज्ञान-विमोहिताः = अज्ञानसे मोहित रहनेवाले (तथा)

अनेक-चित्तविभ्रान्ताः = अनेक प्रकारसे भ्रमित चित्तवाले

मोहजाल-समावृताः = मोहरूप जालसे समावृत (और)

कामभोगेषु = विषयभोगोंमें

प्रसक्ताः = अत्यन्त आसक्त (आसुरलोग)

अशुचौ = महान् अपवित्र

नरके = नरकमें

पतन्ति = गिरते हैं।


आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१७।१६।१७॥


वे अपने-आपको ही श्रेष्ठ माननेवाले घमण्डी पुरुष धन और मानके मदसे युक्त होकर केवल नाममात्रके यज्ञोंद्वारा पाखण्डसे शास्त्रविधिरहित यजन करते हैं।


आत्मसम्भाविताः, स्तब्धाः, धनमानमदान्विताः, 

यजन्ते, नामयज्ञैः, ते, दम्भेन, अविधिपूर्वकम् ॥१७॥


ते = वे

आत्म-सम्भाविताः = अपने-आपको ही श्रेष्ठ माननेवाले

स्तब्धाः = घमण्डी पुरुष

धनमान-मदान्विताः = धन और मानके मदसे युक्त होकर

नामयज्ञैः = केवल नाममात्रके यज्ञोंद्वारा

दम्भेन = पाखण्डसे

अविधि-पूर्वकम् = शास्त्रविधि-रहित

यजन्ते = यजन करते हैं।


त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१८।१६।२१॥


काम, क्रोध तथा लोभ― ये तीन प्रकारके नरकके द्वार आत्माका नाश करनेवाले अर्थात्‌ उसको अधोगतिमें ले जानेवाले हैं। अतएव इन तीनोंको त्याग देना चाहिये।


त्रिविधम्, नरकस्य, इदम्, द्वारम्, नाशनम्, आत्मनः, 

कामः, क्रोधः, तथा, लोभः, तस्मात्, एतत्, त्रयम्, त्यजेत् ॥२१॥


कामः = काम

क्रोधः = क्रोध

तथा = तथा

लोभः = लोभ―

इदम् = ये

त्रिविधम् = तीन प्रकारके

नरकस्य = नरकके

द्वारम् = द्वार

आत्मनः = आत्माका

नाशनम् = नाश करनेवाले अर्थात् उसको अधोगतिमें ले जानेवाले हैं।

तस्मात् = अतएव

एतत् = इन

त्रयम् = तीनोंको

त्यजेत् = त्याग देना चाहिये।


एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१९।१६।२२॥


हे अर्जुन! इन तीनों नरकके द्वारोंसे मुक्त पुरुष अपने कल्याणका आचरण करता है, इससे वह परमगतिको जाता है।


एतैः, विमुक्तः, कौन्तेय, तमोद्वारैः, त्रिभिः, नरः, 

आचरति, आत्मनः, श्रेयः, ततः, याति, पराम्, गतिम् ॥२२॥


कौन्तेय = हे अर्जुन!

एतैः = इन

त्रिभिः = तीनों

तमोद्वारैः = नरकके द्वारोंसे

विमुक्तः = मुक्त

नरः = पुरुष

आत्मनः = अपने

श्रेयः = कल्याणका

आचरति = आचरण करता है

ततः = इससे (वह)

पराम् = परम

गतिम् = गतिको

याति = जाता है अर्थात् मुझको प्राप्त हो जाता है।


यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥२०।१६।२३॥


जो पुरुष शास्त्रविधिको त्यागकर अपनी इच्छासे मनमाना आचरण करता है, वह न सिद्धिको प्राप्त होता है, न परमगतिको और न सुखको ही।


यः, शास्त्रविधिम्, उत्सृज्य, वर्तते, कामकारतः, 

न, सः, सिद्धिम्, अवाप्नोति, न, सुखम्, न, पराम्, गतिम् ॥२३॥


यः = जो पुरुष

शास्त्रविधिम् = शास्त्रविधिको

उत्सृज्य = त्यागकर

कामकारतः = अपनी इच्छासे मनमाना

वर्तते = आचरण करता है,

सः = वह

न = न

सिद्धिम् = सिद्धिको

अवाप्नोति = प्राप्त होता है,

न = न

पराम् = परम

गतिम् = गतिको (और)

न = न

सुखम् = सुखको ही।


तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥२१।१६।२४॥


इससे तेरे लिये इस कर्तव्य और अकर्तव्यकी व्यवस्थामें शास्त्र ही प्रमाण है। ऐसा जानकर तू शास्त्रविधिसे नियत कर्म ही करनेयोग्य है।


तस्मात्, शास्त्रम्, प्रमाणम्, ते, कार्याकार्यव्यवस्थितौ,

ज्ञात्वा, शास्त्रविधानोक्तम्, कर्म, कर्तुम्, इह, अर्हसि ॥२४॥ 


तस्मात् = इससे

ते = तेरे लिये

इह = इस

कार्याकार्य-व्यवस्थितौ = कर्तव्य और अकर्तव्यकी व्यवस्थामें

शास्त्रम् = शास्त्र (ही)

प्रमाणम् = प्रमाण है।

(एवम्) = ऐसा

ज्ञात्वा = जानकर (तू)

शास्त्र-विधानोक्तम् = शास्त्रविधिसे नियत

कर्म = कर्म (ही)

कर्तुम् = करने

अर्हसि = योग्य है।


इति श्रीमद्भगवद्गीतायां षोडशोऽध्यायः

अथ सप्तदशोऽध्यायः

विज्ञानयोगः

गुण निष्ठा


अर्जुन उवाच 


ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१।१७।१॥


अर्जुन बोले― हे कृष्ण! जो मनुष्य शास्त्रविधिको त्यागकर श्रद्धासे युक्त हुए उपासनारूप कर्म करते हैं, उनकी स्थिति फिर कौन-सी है? सात्त्विकी है अथवा राजसी किंवा तामसी?


ये, शास्त्रविधिम्, उत्सृज्य, यजन्ते, श्रद्धया, अन्विताः, 

तेषाम्, निष्ठा, तु, का, कृष्ण, सत्त्वम्, आहो, रजः, तमः ॥१॥


अर्जुन बोले―


कृष्ण = हे कृष्ण!

ये = जो मनुष्य

शास्त्रविधिम् = शास्त्रविधिको

उत्सृज्य = त्यागकर

श्रद्धया = श्रद्धासे

अन्विताः = युक्त हुए

यजन्ते = देवादिका पूजन करते हैं,

तेषाम् = उनकी

निष्ठा = स्थिति

तु = फिर

का = कौन-सी है?

सत्त्वम् = सात्त्विकी है

आहो = अथवा

रजः = राजसी (किंवा)

तमः = तामसी?


श्रीभगवानुवाच 


त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२।१७।२॥


श्रीभगवान्‌ बोले― मनुष्योंकी वह शास्त्रीय संस्कारोंसे रहित केवल स्वभावसे उत्पन्न श्रद्धा सात्त्विकी और राजसी तथा तामसी― ऐसे तीनों प्रकारकी ही होती है। उसको तू मुझसे सुन।


त्रिविधा, भवति, श्रद्धा, देहिनाम्, सा, स्वभावजा, 

सात्त्विकी, राजसी, च, एव, तामसी, च, इति, ताम्, शृणु ॥२॥


श्रीभगवान् बोले―


देहिनाम् = मनुष्योंकी

सा = वह (शास्त्रीय संस्कारोंसे रहित केवल)

स्वभावजा = स्वभावसे उत्पन्न

श्रद्धा = श्रद्धा

सात्त्विकी = सात्त्विकी

च = और

राजसी = राजसी

च = तथा

तामसी = तामसी―

इति = ऐसे

त्रिविधा = तीनों प्रकारकी

एव = ही

भवति = होती है।

ताम् = उसको (तू)

मत्तः = मुझसे

शृणु = सुन।


सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥३।१७।३॥


हे भारत! सभी मनुष्योंकी श्रद्धा उनके अन्तः-करणके अनुरूप होती है। यह पुरुष श्रद्धामय है, इसलिये जो पुरुष जैसी श्रद्धावाला है, वह स्वयं भी वही है।


सत्त्वानुरूपा, सर्वस्य, श्रद्धा, भवति, भारत, 

श्रद्धामयः, अयम्, पुरुषः, यः, यच्छ्रद्धः, सः, एव, सः ॥३॥ 


भारत = हे भारत!

सर्वस्य = सभी मनुष्योंकी

श्रद्धा = श्रद्धा

सत्त्वानुरूपा = उनके अन्तःकरणके अनुरूप

भवति = होती है।

अयम् = यह

पुरुषः = पुरुष

श्रद्धामयः = श्रद्धामय है,

(अतः) = इसलिये

यः = जो पुरुष

यच्छ्रद्धः = जैसी श्रद्धावाला है,

सः = वह स्वयं

एव = भी

सः = वही है।


यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥४।१७।४॥


सात्त्विक पुरुष विद्वानोंको पूजते हैं, राजस पुरुष बलसे प्रतिष्ठित और पापीलोगोंको तथा अन्य जो तामस मनुष्य हैं, वे मृत और अग्न्यादि भूत पदार्थों को पूजते हैं।


यजन्ते, सात्त्विकाः, देवान्, यक्षरक्षांसि, राजसाः, 

प्रेतान्, भूतगणान्, च, अन्ये, यजन्ते, तामसाः, जनाः ॥४॥


सात्त्विकाः = सात्त्विक पुरुष

देवान् = देवोंको

यजन्ते = पूजते हैं,

राजसाः = राजस पुरुष

यक्षरक्षांसि = यक्ष और राक्षसोंको (तथा)

अन्ये = अन्य (जो)

तामसाः = तामस

जनाः = मनुष्य हैं, (वे)

प्रेतान् = प्रेत

च = और

भूतगणान् = भूतगणोंको

यजन्ते = पूजते हैं।


आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥५।१७।७॥


भोजन भी सबको अपनी-अपनी प्रकृतिके अनुसार तीन प्रकारका प्रिय होता है। और वैसे ही यज्ञ, तप और दान भी तीन-तीन प्रकारके होते हैं। उनके इस पृथक्‌-पृथक्‌ भेदको तू मुझसे सुन।


आहारः, तु, अपि, सर्वस्य, त्रिविधः, भवति, प्रियः,

 यज्ञः, तपः, तथा, दानम्, तेषाम्, भेदम्, इमम्, शृणु ॥७॥


आहारः = भोजन

अपि = भी

सर्वस्य = सबको (अपनी-अपनी प्रकृतिके अनुसार)

त्रिविधः = तीन प्रकारका

प्रियः = प्रिय

भवति = होता है।

तु = और

तथा = वैसे ही

यज्ञः = यज्ञ,

तपः = तप (और)

दानम् = दान (भी तीन-तीन प्रकारके होते हैं)

तेषाम् = उनके

इमम् = इस (पृथक्-पृथक्)

भेदम् = भेदको (तू मुझसे)

शृणु = सुन।


आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥६।१७।८॥


आयु, बुद्धि, बल, आरोग्य, सुख और प्रीतिको बढ़ानेवाले, रसयुक्त, चिकने और स्थिर रहनेवाले तथा स्वभावसे ही मनको प्रिय― ऐसे आहार अर्थात्‌ भोजन करनेके पदार्थ सात्त्विक पुरुषको प्रिय होते हैं।


आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः, 

रस्याः, स्निग्धाः, स्थिराः, हृद्याः, आहाराः, सात्त्विकप्रियाः ॥८॥ 


आयुःसत्त्व-बलारोग्य-सुखप्रीति-विवर्धनाः = आयु, बुद्धि, बल, आरोग्य, सुख और प्रीतिको बढ़ानेवाले,

रस्याः = रसयुक्त,

स्निग्धाः = चिकने (और)

स्थिराः = स्थिर रहनेवाले (तथा)

हृद्याः = स्वभावसे ही मनको प्रिय―(ऐसे)

आहाराः = आहार अर्थात् भोजन करनेके पदार्थ

सात्त्विकप्रियाः = सात्त्विक पुरुषको प्रिय होते हैं।


कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥७।१७।९॥


कड़वे, खट्टे, लवणयुक्त, बहुत गरम, तीखे, रूखे, दाहकारक और दुःख, चिन्ता तथा रोगोंको उत्पन्न करनेवाले आहार अर्थात्‌ भोजन करनेके पदार्थ राजस पुरुषको प्रिय होते हैं।


कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः, 

आहाराः, राजसस्य, इष्टाः, दुःखशोकामयप्रदाः ॥९॥


कट्वम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्षविदाहिनः = कड़वे, खट्टे, लवणयुक्त, बहुत गरम, तीखे, रूखे, दाहकारक (और)

दुःखशोक-आमयप्रदाः = दुःख, चिन्ता तथा रोगोंको उत्पन्न करनेवाले

आहाराः = आहार अर्थात् भोजन करनेके पदार्थ

राजसस्य = राजस पुरुषको

इष्टाः = प्रिय होते हैं।


यातयामं गतरसं पूति पर्युषितं च यत् ।

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥८।१७।१०॥


जो भोजन अधपका, रसरहित, दुर्गन्धयुक्त, बासी और उच्छिष्ट है तथा जो अपवित्र भी है, वह भोजन तामस पुरुषको प्रिय होता है।


यातयामम्, गतरसम्, पूति, पर्युषितम्, च, यत्, 

उच्छिष्टम्, अपि, च, अमेध्यम्, भोजनम्, तामसप्रियम् ॥१०॥


यत् = जो

भोजनम् = भोजन

यातयामम् = अधपका,

गतरसम् = रसरहित,

पूति = दुर्गन्धयुक्त,

पर्युषितम् = बासी

च = और

उच्छिष्टम् = उच्छिष्ट है

च = तथा (जो)

अमेध्यम् = अपवित्र

अपि = भी है,

(तत्) = वह भोजन

तामसप्रियम् = तामस पुरुषको प्रिय होता है।


अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥९।१७।११॥


जो शास्त्रविधिसे नियत, यज्ञ करना ही कर्तव्य है― इस प्रकार मनको समाधान करके, फल न चाहनेवाले पुरुषोंद्वारा किया जाता है, वह सात्त्विक है।


अफलाकाङ्क्षिभि, यज्ञः, विधिदृष्टः, यः, इज्यते, 

यष्टव्यम्, एव, इति, मनः, समाधाय, सः, सात्त्विकः ॥११॥


यः = जो

विधिदृष्टः = शास्त्रविधिसे नियत,

यज्ञः = यज्ञ

यष्टव्यम्, एव = करना ही कर्तव्य है―

इति = इस प्रकार

मनः = मनको

समाधाय = समाधान करके, 

अफलाकाङ्क्षिभि = फल न चाहनेवाले पुरुषोंद्वारा

इज्यते = किया जाता है,

सः = वह

सात्त्विकः = सात्त्विक है।


अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१०।१७।१२॥


परन्तु हे अर्जुन! केवल दम्भाचरणके लिये अथवा फलको भी दृष्टिमें रखकर जो यज्ञ किया जाता है, उस यज्ञको तू राजस जान।


अभिसन्धाय, तु, फलम्, दम्भार्थम्, अपि, च, एव, यत्,

इज्यते, भरतश्रेष्ठ, तम्, यज्ञम्, विद्धि, राजसम् ॥१२॥ 


तु = परंतु

भरतश्रेष्ठ = हे अर्जुन!

दम्भार्थम्, एव = केवल दम्भाचरण-के ही लिये

च = अथवा

फलम् = फलको

अपि = भी

अभिसन्धाय = दृष्टि में रखकर

यत् = जो यज्ञ

इज्यते = किया जाता है,

तम् = उस

यज्ञम् = यज्ञको (तू)

राजसम् = राजस

विद्धि = जान।


विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥११।१७।१३॥


शास्त्रविधिसे हीन, अन्नदानसे रहित, बिना मन्त्रोंके, बिना दक्षिणाके और बिना श्रद्धाके किये जानेवाले यज्ञको तामस यज्ञ कहते हैं।


विधिहीनम्, असृष्टान्नम्, मन्त्रहीनम्, अदक्षिणम्, 

श्रद्धाविरहितम्, यज्ञम्, तामसम्, परिचक्षते ॥१३॥


विधिहीनम् = शास्त्रविधिसे हीन,

असृष्टान्नम् = अन्नदानसे रहित,

मन्त्रहीनम् = बिना मन्त्रोंके,

अदक्षिणम् = बिना दक्षिणाके (और)

श्रद्धा-विरहितम् = बिना श्रद्धाके किये जानेवाले

यज्ञम् = यज्ञको

तामसम् = तामसयज्ञ

परिचक्षते = कहते हैं।


देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१२।१७।१४॥


देवता, ब्राह्मण, गुरु और ज्ञानीजनोंका पूजन, पवित्रता, सरलता, ब्रह्मचर्य और अहिंसा― यह शरीर-सम्बन्धी तप कहा जाता है।


देवद्विजगुरुप्राज्ञपूजनम्, शौचम्, आर्जवम्, 

ब्रह्मचर्यम्, अहिंसा, च, शारीरम्, तपः, उच्यते ॥१४॥


देवद्विज-गुरुप्राज्ञपूजनम् = देवता, ब्राह्मण, गुरु और ज्ञानीजनोंका पूजन,

शौचम् = पवित्रता,

आर्जवम् = सरलता,

ब्रह्मचर्यम् = ब्रह्मचर्य

च = और

अहिंसा = अहिंसा― (यह)

शारीरम् = शरीरसम्बन्धी

तपः = तप

उच्यते = कहा जाता है।


अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१३।१७।१५॥


जो उद्वेग न करनेवाला, प्रिय और हितकारक एवं यथार्थ भाषण है तथा जो वेद-शास्त्रोंके पठनका एवं परमेश्वरके नाम-जपका अभ्यास है― वही वाणी-सम्बन्धी तप कहा जाता है।


अनुद्वेगकरम्, वाक्यम्, सत्यम्, प्रियहितम्, च, यत्,

स्वाध्यायाभ्यसनम्, च, एव, वाङ्मयम्, तपः, उच्यते ॥१५॥ 


यत् = जो

अनुद्वेगकरम् = उद्वेग न करनेवाला,

प्रियहितम् = प्रिय और हितकारक

च = एवं

सत्यम् = यथार्थ

वाक्यम् = भाषण है

च = तथा (जो)

स्वाध्याय-अभ्यसनम् = वेद-शास्त्रोंके पठनका एवं परमेश्वरके नाम-जपका अभ्यास है―

(तत्) एव = वही

वाङ्मयम् = वाणीसम्बन्धी

तपः = तप

उच्यते = कहा जाता है। 


मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१४।१७।१६॥


मनकी प्रसन्नता, शान्तभाव, भगवच्चिन्तन करनेका स्वभाव, मनका निग्रह और अन्तःकरणके भावोंकी भलीभाँति पवित्रता― इस प्रकार यह मनसम्बन्धी तप कहा जाता है।


मनःप्रसादः, सौम्यत्वम्, मौनम्, आत्मविनिग्रहः, 

भावसंशुद्धिः, इति, एतत्, तपः, मानसम्, उच्यते ॥१६॥


मनःप्रसादः = मनकी प्रसन्नता,

सौम्यत्वम् = शान्तभाव,

मौनम् = भगवच्चिन्तन करनेका स्वभाव,

आत्मविनिग्रहः = मनका निग्रह (और)

भावसंशुद्धिः = अन्तःकरणके भावोंकी भलीभाँति पवित्रता―

इति = इस प्रकार

एतत् = यह

मानसम् = मनसम्बन्धी

तपः = तप

उच्यते = कहा जाता है।


श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१५।१७।१७॥


फलको न चाहनेवाले योगी पुरुषोंद्वारा परम श्रद्धासे किये हुए उस पूर्वोक्त तीन प्रकारके तपको सात्त्विक कहते हैं।


श्रद्धया, परया, तप्तम्, तपः, तत्, त्रिविधम्, नरैः, 

अफलाकाङ्क्षिभिः, युक्तैः, सात्त्विकम्, परिचक्षते ॥१७॥


अफलाकाङ्क्षिभिः = फलको न चाहनेवाले

युक्तैः = योगी

नरैः = पुरुषोंद्वारा

परया = परम

श्रद्धया = श्रद्धासे

तप्तम् = किये हुए

तत् = उस (पूर्वोक्त)

त्रिविधम् = तीन प्रकारके

तपः = तपको

सात्त्विकम् = सात्त्विक

परिचक्षते = कहते हैं।


सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१६।१७।१८॥


जो तप सत्कार, मान और पूजाके लिये तथा अन्य किसी स्वार्थके लिये भी स्वभावसे या पाखण्डसे किया जाता है, वह अनिश्चित एवं क्षणिक फलवाला तप यहाँ राजस कहा गया है।


सत्कारमानपूजार्थम्, तपः, दम्भेन, च, एव, यत्,

क्रियते, तत्, इह, प्रोक्तम्, राजसम्, चलम्, अध्रुवम् ॥१८॥ 


यत् = जो

तपः = तप

सत्कारमान-पूजार्थम् = सत्कार, मान और पूजाके लिये (तथा)

च, एव = अन्य किसी स्वार्थके लिये भी स्वभावसे

(वा) = या

दम्भेन = पाखण्डसे

क्रियते = किया जाता है,

तत् = वह

अध्रुवम् = अनिश्चित (एवं)

चलम् = क्षणिक फलवाला तप

इह = यहाँ

राजसम् = राजस

प्रोक्तम् = कहा गया है। 


मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७।१७।१९॥


जो तप मूढ़तापूर्वक हठसे, मन, वाणी और शरीरकी पीड़ाके सहित अथवा दूसरेका अनिष्ट करनेके लिये किया जाता है― वह तप तामस कहा गया है।


मूढग्राहेण, आत्मनः, यत्, पीडया, क्रियते, तपः, 

परस्य, उत्सादनार्थम्, वा, तत्, तामसम्, उदाहृतम् ॥१९॥


यत् = जो

तपः = तप

मूढग्राहेण = मूढतापूर्वक हठसे,

आत्मनः = मन, वाणी और शरीरकी

पीडया = पीड़ाके सहित

वा = अथवा

परस्य = दूसरेका

उत्सादनार्थम् = अनिष्ट करनेके लिये

क्रियते = किया जाता है―

तत् = वह तप

तामसम् = तामस

उदाहृतम् = कहा गया है।


दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१८।१७।२०॥


दान देना ही कर्तव्य है― ऐसे भावसे जो दान देश तथा काल और पात्रके प्राप्त होनेपर उपकार न करनेवालेके प्रति दिया जाता है, वह दान सात्त्विक कहा गया है।


दातव्यम्, इति, यत्, दानम्, दीयते, अनुपकारिणे,

देशे, काले, च, पात्रे, च, तत्, दानम्, सात्त्विकम्, स्मृतम् ॥२०॥

 

दातव्यम् = दान देना ही कर्तव्य है―

इति = ऐसे भावसे

यत् = जो

दानम् = दान

देशे = देश

च = तथा

काले = काल

च = और

पात्रे = पात्रके प्राप्त होनेपर

अनुपकारिणे = उपकार न करनेवालेके प्रति

दीयते = दिया जाता है,

तत् = वह

दानम् = दान

सात्त्विकम् = सात्त्विक

स्मृतम् = कहा गया है।


यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१९।१७।२१॥


किन्तु जो दान क्लेशपूर्वक तथा प्रत्युपकारके प्रयोजनसे अथवा फलको दृष्टिमें रखकर फिर दिया जाता है, वह दान राजस कहा गया है।


यत्, तु, प्रत्युपकारार्थम्, फलम्, उद्दिश्य, वा, पुनः,

दीयते, च, परिक्लिष्टम्, तत्, दानम्, राजसम्, स्मृतम् ॥२१॥ 


तु = किंतु

यत् = जो (दान)

परिक्लिष्टम् = क्लेशपूर्वक 

च = तथा

प्रत्युपकारार्थम् = प्रत्युपकारके प्रयोजनसे

वा = अथवा

फलम् = फलको

उद्दिश्य = दृष्टि में रखकर

पुनः = फिर

दीयते = दिया जाता है,

तत् = वह

दानम् = दान

राजसम् = राजस

स्मृतम् = कहा गया है।


अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥२०।१७।२२॥


जो दान बिना सत्कारके अथवा तिरस्कारपूर्वक अयोग्य देश-कालमें और कुपात्रके प्रति दिया जाता है, वह दान तामस कहा गया है।


अदेशकाले, यत्, दानम्, अपात्रेभ्यः, च, दीयते,

असत्कृतम्, अवज्ञातम्, तत्, तामसम्, उदाहृतम् ॥२२॥ 


यत् = जो

दानम् = दान

असत्कृतम् = बिना सत्कारके

(वा) = अथवा

अवज्ञातम् = तिरस्कारपूर्वक

अदेशकाले = अयोग्य देश-कालमें

च = और

अपात्रेभ्यः = कुपात्रके प्रति

दीयते = दिया जाता है,

तत् = वह दान

तामसम् = तामस

उदाहृतम् = कहा गया है।


ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२१।१७।२३॥


ओम्, तत्‌, सत्‌― ऐसे यह तीन प्रकारका सच्चिदानन्दघन ब्रह्मका नाम कहा है; उसीसे सृष्टिके आदिकालमें वेदवेत्ता और वेद तथा यज्ञादि रचे गये।


ओं, तत्, सत्, इति, निर्देशः, ब्रह्मणः, त्रिविधः, स्मृतः, 

ब्राह्मणाः, तेन, वेदाः, च, यज्ञाः, च, विहिताः, पुरा ॥२३॥


ओं = ओम्,

तत् = तत्,

सत् = सत्―

इति = ऐसे (यह)

त्रिविधः = तीन प्रकारका

ब्रह्मणः = सच्चिदानन्दघन ब्रह्मका

निर्देशः = नाम

स्मृतः = कहा है;

तेन = उसीसे

पुरा = सृष्टिके आदिकालमें

ब्राह्मणाः = ब्राह्मण

च = और

वेदाः = वेद

च = तथा

यज्ञाः = यज्ञादि

विहिताः = रचे गये।


तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२२।१७।२४॥


इसलिये वेद-मन्त्रोंका उच्चारण करनेवाले श्रेष्ठ पुरुषोंकी शास्त्रविधिसे नियत यज्ञ, दान और तपरूप क्रियाएँ सदा ‘ओ३म्’ इस परमात्माके नामको उच्चारण करके ही आरम्भ होती हैं।


तस्मात्, ओम्, इति, उदाहृत्य, यज्ञदानतपःक्रियाः, 

प्रवर्तन्ते, विधानोक्ताः, सततम्, ब्रह्मवादिनाम् ॥२४॥


तस्मात् = इसलिये

ब्रह्मवादिनाम् = वेदमन्त्रोंका उच्चारण करनेवाले श्रेष्ठ पुरुषोंकी

विधानोक्ताः = शास्त्रविधिसे नियत

यज्ञदान-तपःक्रियाः = यज्ञ, दान और तपरूप क्रियाएँ

सततम् = सदा

ओम् = 'ओ३म्'

इति = इस (परमात्माके नामको)

उदाहृत्य = उच्चारण करके (ही)

प्रवर्तन्ते = आरम्भ होती हैं।


तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।

दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥२३।१७।२५॥


तत्‌ अर्थात्‌ ‘तत्‌’ नामसे कहे जानेवाले परमात्माका ही यह सब है― इस भावसे फलको न चाहकर नाना प्रकारकी यज्ञ, तपरूप क्रियाएँ तथा दानरूप क्रियाएँ कल्याणकी इच्छावाले पुरुषोंद्वारा की जाती हैं।


तत्, इति, अनभिसन्धाय, फलम्, यज्ञतपःक्रियाः, 

दानक्रियाः, च, विविधाः, क्रियन्ते, मोक्षकाङ्क्षिभिः ॥२५॥


तत् = तत् अर्थात् 'तत्' नामसे कहे जानेवाले परमात्माका ही यह सब है,

इति = इस (भावसे)

फलम् = फलको

अनभिसन्धाय = न चाहकर

विविधाः = नाना प्रकारकी

यज्ञतपः-क्रियाः = यज्ञ, तपरूप क्रियाएँ

च = तथा

दानक्रियाः = दानरूप क्रियाएँ

मोक्षकाङ्क्षिभिः = कल्याणकी इच्छावाले पुरुषोंद्वारा

क्रियन्ते = की जाती हैं।


सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२४।१७।२६॥


‘सत्‌’― इस प्रकार यह परमात्माका नाम सत्यभावमें और श्रेष्ठभावमें प्रयोग किया जाता है तथा हे पार्थ! उत्तम कर्ममें भी ‘सत्‌’ शब्दका प्रयोग किया जाता है।


सद्भावे, साधुभावे, च, सत्, इति, एतत्, प्रयुज्यते, 

प्रशस्ते, कर्मणि, तथा, सत्, शब्दः, पार्थ, युज्यते ॥२६॥


सत् = 'सत्'―

इति = इस प्रकार

एतत् = यह (परमात्माका नाम)

सद्भावे = सत्यभावमें

च = और

साधुभावे = श्रेष्ठभावमें

प्रयुज्यते = प्रयोग किया जाता है

तथा = तथा

पार्थ = हे पार्थ!

प्रशस्ते = उत्तम

कर्मणि = कर्ममें (भी)

सत् = 'सत्'

शब्दः = शब्दका

युज्यते = प्रयोग किया जाता है।


यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।

कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥२५।१७।२७॥


तथा यज्ञ, तप और दानमें जो स्थिति है, वह भी ‘सत्‌’ इस प्रकार कही जाती है और उस परमात्माके लिये किया हुआ कर्म निश्चयपूर्वक सत्‌― ऐसे कहा जाता है।


यज्ञे, तपसि, दाने, च, स्थितिः, सत्, इति, च, उच्यते,

कर्म, च, एव, तदर्थीयम्, सत्, इति, एव, अभिधीयते ॥२७॥ 


च = तथा

यज्ञे = यज्ञ,

तपसि = तप

च = और

दाने = दानमें

(या) = जो

स्थितिः = स्थिति है,

(सा) = वह

एव = भी

सत् = 'सत्'

इत = इस प्रकार

उच्यते = कही जाती है

च = और

तदर्थीयम् = उस परमात्माके लिये किया हुआ

कर्म = कर्म

एव = निश्चयपूर्वक

सत् = सत्―

इति = ऐसे

अभिधीयते = कहा जाता है।


अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥२६।१७।२८॥


हे अर्जुन! बिना श्रद्धाके किया हुआ हवन, दिया हुआ दान एवं तपा हुआ तप और जो कुछ भी किया हुआ शुभ कर्म है― वह समस्त ‘असत्‌’― इस प्रकार कहा जाता है; इसलिये वह न तो इस लोकमें लाभदायक है और न मरनेके बाद ही।


अश्रद्धया, हुतम्, दत्तम्, तपः, तप्तम्, कृतम्, च, यत्, 

असत्, इति, उच्यते, पार्थ, न, च, तत्, प्रेत्य, नो, इह ॥२८॥


पार्थ = हे अर्जुन!

अश्रद्धया = बिना श्रद्धाके किया हुआ

हुतम् = हवन,

दत्तम् = दिया हुआ दान (एवं)

तप्तम् = तपा हुआ

तपः = तप

च = और

यत् = जो (कुछ भी)

कृतम् = किया हुआ शुभ कर्म है―

(तत्) = वह समस्त

असत् = 'असत्'―

इति = इस प्रकार

उच्यते = कहा जाता है; (इसलिये)

तत् = वह

नो = न (तो)

इह = इस लोकमें (लाभदायक है),

च = और

न = न

प्रेत्य = मरनेके बाद ही।


इति श्रीमद्भगवद्गीतायां सप्तदशोऽध्यायः

अथाष्टादशोऽध्यायः

विज्ञानयोगः

गुण निष्ठा


अर्जुन उवाच 


सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१।१८।१॥


अर्जुन बोले― हे महाबाहो! हे हृषिकेश! हे केशिनिषूदन! मैं संन्यास और त्यागके तत्त्वको पृथक्‌-पृथक्‌ जानना चाहता हूँ।


सन्यासस्य, महाबाहो, तत्त्वम्, इच्छामि, वेदितुम्, 

त्यागस्य, च, हृषीकेश, पृथक्, केशिनिषूदन ॥१॥


अर्जुन बोले―


महाबाहो = हे महाबाहो!

हृषीकेश = हे अन्तर्यामिन्!

केशिनिषूदन = हे वासुदेव! (मैं)

सन्न्यासस्य = संन्यास

च = और

त्यागस्य = त्यागके

तत्त्वम् = तत्त्वको

पृथक् = पृथक्-पृथक्

वेदितुम् = जानना

इच्छामि = चाहता हूँ।


श्रीभगवानुवाच 


काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥२।१८।२॥


श्रीभगवान् बोले― कितने ही पण्डितजन तो काम्य कर्मोंके त्यागको संन्यास समझते हैं तथा दूसरे विचारकुशल पुरुष सब कर्मोंके फलके त्यागको त्याग कहते हैं।


काम्यानाम्, कर्मणाम्, न्यासम्, सन्न्यासम्, कवयः, विदुः,

सर्वकर्मफलत्यागम्, प्राहुः, त्यागम्, विचक्षणाः ॥२॥ 


श्रीभगवान् बोले कितने ही―


कवयः = पण्डितजन (तो)

काम्यानाम् = काम्य

कर्मणाम् = कर्मोंके

न्यासम् = त्यागको

सन्न्यासम् = संन्यास

विदुः = समझते हैं (तथा दूसरे)

विचक्षणाः = विचारकुशल पुरुष

सर्वकर्मफलत्यागम् = सब कर्मोंके फलके त्यागको

त्यागम् = त्याग

प्राहुः = कहते हैं।


त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।

यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥३।१८।३॥


कई एक विद्वान् ऐसा कहते हैं कि कर्ममात्र दोषयुक्त हैं, इसलिये त्यागनेके योग्य हैं और दूसरे विद्वान् यह कहते हैं कि यज्ञ, दान और तपरूप कर्म त्यागनेयोग्य नहीं हैं।


त्याज्यम्, दोषवत्, इति, एके, कर्म, प्राहुः, मनीषिणः, 

यज्ञदानतपःकर्म, न, त्याज्यम्, इति, च, अपरे ॥३॥


एके = कई एक

मनीषिणः = विद्वान्

इति = ऐसा

प्राहः = कहते हैं (कि)

कर्म = कर्ममात्र

दोषवत् = दोषयुक्त हैं, (इसलिये)

त्याज्यम् = त्यागनेके योग्य हैं

च = और

अपरे = दूसरे विद्वान्

इति = यह

(आहुः) = कहते हैं (कि)

यज्ञदानतपःकर्म = यज्ञ, दान और तपरूप कर्म

न, त्याज्यम् = त्यागनेयोग्य नहीं हैं।


निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥४।१८।४॥


हे पुरुषश्रेष्ठ अर्जुन ! संन्यास और त्याग, इन दोनोंमेंसे पहले त्यागके विषयमें तू मेरा निश्चय सुन। क्योंकि त्याग सात्त्विक, राजस और तामस भेदसे तीन प्रकारका कहा गया है।


निश्चयम्, शृणु, मे, तत्र, त्यागे, भरतसत्तम, 

त्यागः, हि, पुरुषव्याघ्र, त्रिविधः, सम्प्रकीर्तितः ॥४॥


पुरुषव्याघ्र = हे पुरुषश्रेष्ठ

भरतसत्तम = अर्जुन!

तत्र = संन्यास और त्याग― इन दोनोंमेंसे पहले

त्यागे = त्यागके विषयमें (तू)

मे = मेरा

निश्चयम् = निश्चय

शृणु = सुन।

हि = क्योंकि

त्यागः = त्याग (सात्त्विक, राजस और तामस-भेदसे)

त्रिविधः = तीन प्रकारका

सम्प्रकीर्तितः = कहा गया है।


यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥५।१८।५॥


यज्ञ, दान और तपरूप कर्म त्याग करनेके योग्य नहीं है, बल्कि वह तो अवश्य कर्तव्य है; क्योंकि यज्ञ, दान और तप― ये तीनों ही कर्म बुद्धिमान् पुरुषोंको पवित्र करनेवाले हैं।


यज्ञदानतपःकर्म, न, त्याज्यम्, कार्यम्, एव, तत्,

यज्ञः, दानम्, तपः, च, एव, पावनानि, मनीषिणाम् ॥५॥


यज्ञदानतपःकर्म = यज्ञ, दान और तपरूप कर्म

न, त्याज्यम् = त्याग करनेके योग्य नहीं है, (बल्कि)

तत् = वह (तो)

एव = अवश्य

कार्यम् = कर्तव्य है; क्योंकि

यज्ञः = यज्ञ

दानम् = दान

च = और

तपः = तप― (ये तीनों)

एव = ही (कर्म)

मनीषिणाम् = बुद्धिमान् पुरुषोंको

पावनानि = पवित्र करनेवाले हैं। 


एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६।१८।६॥


इसलिये हे पार्थ! इन यज्ञ, दान और तपरूप कर्मोंको तथा और भी सम्पूर्ण कर्तव्यकर्मोंको आसक्ति और फलोंका त्याग करके अवश्य करना चाहिये, यह मेरा निश्चय किया हुआ उत्तम मत है।


एतानि, अपि, तु, कर्माणि, सङ्गम्, त्यक्त्वा , फलानि, च, 

कर्तव्यानि, इति, मे, पार्थ, निश्चितम्, मतम्, उत्तमम् ॥६॥


इसलिये―


पार्थ = हे पार्थ!

एतानि = इन यज्ञ, दान और तपरूप कर्मोंको

तु = तथा

(अन्यानि) = और

अपि = भी

कर्माणि = सम्पूर्ण कर्तव्यकर्मोको

सङ्गम् = आसक्ति

च = और

फलानि = फलोंका

त्यक्त्वा = त्याग करके (अवश्य)

कर्तव्यानि = करना चाहिये;

इति = यह

मे = मेरा

निश्चितम् = निश्चय किया हुआ

उत्तमम् = उत्तम

मतम् = मत है।


नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥७।१८।७॥


(निषिद्ध और काम्य कर्मोंका तो स्वरूपसे त्याग करना उचित ही है) परन्तु नियत कर्मका स्वरूपसे त्याग करना उचित नहीं है। इसलिये मोहके कारण उसका त्याग कर देना तामस त्याग कहा गया है।


नियतस्य, तु, सन्यासः, कर्मणः, न, उपपद्यते, 

मोहात्, तस्य, परित्यागः, तामसः, परिकीर्तितः॥७॥


निषिद्ध और काम्य कर्मोंका तो स्वरूपसे त्याग करना उचित ही है―


तु = परंतु

नियतस्य = नियत

कर्मणः = कर्मका

सन्न्यासः = स्वरूपसे त्याग

न, उपपद्यते = उचित नहीं है (इसलिये)

मोहात् = मोहके कारण

तस्य = उसका

परित्यागः = त्याग कर देना

तामसः = तामस

परिकीर्तितः = त्याग कहा गया है।


दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८।१८।८॥


जो कुछ कर्म है वह सब दुःखरूप ही है― ऐसा समझकर यदि कोई शारीरिक क्लेशके भयसे कर्तव्यकर्मोंका त्याग कर दे, तो वह ऐसा राजस त्याग करके त्यागके फलको किसी प्रकार भी नहीं पाता।


दुःखम्, इति, एव, यत्, कर्म, कायक्लेशभयात्, त्यजेत्, 

सः, कृत्वा, राजसम्, त्यागम्, न, एव, त्यागफलम्, लभेत् ॥८॥


यत् = जो (कुछ)

कर्म = कर्म है,

(तत्) = वह सब

दुःखम्, एव = दुःखरूप ही है―

इति = ऐसा (समझकर यदि कोई)

कायक्लेशभयात् = शारीरिक क्लेशके भयसे (कर्तव्य कर्मोका)

त्यजेत् = त्याग कर दे, (तो)

सः = वह (ऐसा)

राजसम् = राजस

त्यागम् = त्याग

कृत्वा = करके

त्यागफलम् = त्यागके फलको

एव = किसी प्रकार भी

न, लभेत् = नहीं पाता।


कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९।१८।९॥


हे अर्जुन! जो शास्त्रविहित कर्म करना कर्तव्य है― इसी भावसे आसक्ति और फलका त्याग करके किया जाता है― वही सात्त्विक त्याग माना गया है।


कार्यम्, इति, एव, यत्, कर्म, नियतम्, क्रियते, अर्जुन, 

सङ्गम्, त्यक्त्वा, फलम्, च, एव, सः, त्यागः, सात्त्विकः, मतः ॥९॥


अर्जुन = हे अर्जुन!

यत् = जो

नियतम् = शास्त्रविहित

कर्म = कर्म

कार्यम् = करना कर्तव्य है―

इति, एव = इसी भावसे

सङ्गम् = आसक्ति

च = और

फलम् = फलका

त्यक्त्वा = त्याग करके

क्रियते = किया जाता है―

सः, एव = वही

सात्त्विकः = सात्त्विक

त्यागः = त्याग

मतः = माना गया है।


न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१०।१८।१०॥


जो मनुष्य अकुशल कर्मसे तो द्वेष नहीं करता और कुशल कर्ममें आसक्त नहीं होता― वह शुद्ध सत्त्वगुणसे युक्त पुरुष संशयरहित, बुद्धिमान् और सच्चा त्यागी है।


न, द्वेष्टि, अकुशलम्, कर्म, कुशले, न, अनुषज्जते, 

त्यागी, सत्त्वसमाविष्टः, मेधावी, छिन्नसंशयः ॥१०॥


जो मनुष्य―


अकुशलम् = अकुशल

कर्म = कर्मसे (तो)

न, द्वेष्टि = द्वेष नहीं करता (और)

कुशले = कुशल कर्ममें

न, अनुषज्जते = आसक्त नहीं होता― (वह)

सत्त्वसमाविष्टः = शुद्ध सत्त्वगुणसे युक्त पुरुष

छिन्नसंशयः = संशयरहित,

मेधावी = बुद्धिमान् (और)

त्यागी = सच्चा त्यागी है।


न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥११।१८।११॥


क्योंकि शरीरधारी किसी भी मनुष्यके द्वारा सम्पूर्णतासे सब कर्मोंका त्याग किया जाना शक्य नहीं है; इसलिये जो कर्मफलका त्यागी है, वही त्यागी है― यह कहा जाता है।


न, हि, देहभृता, शक्यम्, त्यक्तुम्, कर्माणि, अशेषतः,

यः, तु, कर्मफलत्यागी, सः, त्यागी, इति, अभिधीयते ॥११॥ 


हि = क्योंकि

देहभृता = शरीरधारी किसी भी मनुष्यके द्वारा

अशेषतः = सम्पूर्णतासे

कर्माणि = सब कर्मोंका

त्यक्तुम् = त्याग किया जाना

न, शक्यम् = शक्य नहीं है;

(तस्मात्) = इसलिये

यः = जो

कर्मफलत्यागी = कर्मफलका त्यागी है,

सः, तु = वही

त्यागी = त्यागी है―

इति = यह

अभिधीयते = कहा जाता है।


अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।

भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥१२।१८।१२॥


कर्मफलका त्याग न करनेवाले मनुष्योंके कर्मोंका तो अच्छा, बुरा और मिला हुआ― ऐसे तीन प्रकारका फल मरनेके पश्चात् अवश्य होता है, किन्तु कर्मफलका त्याग कर देनेवाले मनुष्योंके कर्मोंका फल किसी कालमें भी नहीं होता।


अनिष्टम्, इष्टम्, मिश्रम, च, त्रिविधम्, कर्मणः, फलम्, 

भवति, अत्यागिनाम्, प्रेत्य, न, तु, सन्न्यासिनाम्, क्वचित् ॥१२॥


अत्यागिनाम् = कर्मफलका त्याग न करनेवाले मनुष्योंके

कर्मणः = कर्मोंका (तो)

इष्टम् = अच्छा,

अनिष्टम = बरा

च = और

मिश्रम = मिला हुआ―

(इति) = ऐसे

त्रिविधम = तीन प्रकारका 

फलम् = फल

प्रेत्य = मरनेके पश्चात् (अवश्य)

भवति = होता है,

तु = किंतु

सन्न्यासिनाम् = कर्मफलका त्याग कर देनेवाले मनुष्योंके (कर्मोंका फल)

क्वचित् = किसी कालमें भी

न = नहीं होता।


पञ्चैतानि महाबाहो कारणानि निबोध मे ।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३।१८।१३॥


हे महाबाहो! सम्पूर्ण कर्मोंकी सिद्धिके ये पाँच हेतु कर्मोंका अन्त करनेके लिये उपाय बतलानेवाले साङ्ख्यशास्त्रमें कहे गये हैं, उनको तू मुझसे भलीभाँति जान।


पञ्च, एतानि, महाबाहो, कारणानि, निबोध, मे,

साङ्ख्ये, कृतान्ते, प्रोक्तानि, सिद्धये, सर्वकर्मणाम् ॥१३॥


महाबाहो = हे महाबाहो!

सर्वकर्मणाम् = सम्पूर्ण कर्मोंकी

सिद्धये = सिद्धिके

एतानि = ये

पञ्च = पाँच

कारणानि = हेतु

कृतान्ते = कर्मोंका अन्त करनेके लिये उपाय बतलानेवाले

साङ्ख्ये = सांख्यशास्त्रमें

प्रोक्तानि = कहे गये हैं,

(तानि) = उनको (तू)

मे = मुझसे

निबोध = भलीभाँति जान।


अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१४।१८।१४॥


इस विषयमें अर्थात् कर्मोंकी सिद्धिमें अधिष्ठान और कर्ता तथा भिन्न-भिन्न प्रकारके करण एवं नाना प्रकारकी अलग-अलग चेष्टाएँ और वैसे ही पाँचवाँ हेतु दैव है।


अधिष्ठानम्, तथा, कर्ता, करणम्, च, पृथग्विधम्, 

विविधाः, च, पृथक् , चेष्टाः, दैवम्, च, एव, अत्र, पञ्चमम् ॥१४॥


अत्र = इस विषयमें अर्थात् कर्मोंकी सिद्धिमें

अधिष्ठानम् = अधिष्ठान 

च = और

कर्ता = कर्ता

च = तथा

पृथग्विधम् = भिन्न-भिन्न प्रकारके

करणम् = करण

च = एवं

विविधाः = नाना प्रकारकी

पृथक् = अलग-अलग

चेष्टाः = चेष्टाएँ (और)

तथा = वैसे

एव = ही

पञ्चमम् = पाँचवाँ हेतु

दैवम् = दैव है।


शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५।१८।१५॥


मनुष्य मन, वाणी और शरीरसे शास्त्रानुकूल अथवा विपरीत जो कुछ भी कर्म करता है― उसके ये पाँचों कारण हैं।


शरीरवाङ्मनोभिः, यत्, कर्म, प्रारभते, नरः, 

न्याय्यम्, वा, विपरीतम्, वा, पञ्च, एते, तस्य, हेतवः ॥१५॥


नरः = मनुष्य

शरीरवाङ्मनोभिः = मन, वाणी और शरीरसे

न्याय्यम् = शास्त्रानुकूल

वा = अथवा

विपरीतम्, वा = विपरीत

यत्, कर्म = जो कुछ भी कर्म

प्रारभते = करता है―

तस्य = उसके

एते = ये

पञ्च = पाँचों

हेतवः = कारण हैं।


तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१६।१८।१६॥


परन्तु ऐसा होनेपर भी जो मनुष्य अशुद्ध बुद्धि होनेके कारण उस विषयमें यानी कर्मोंके होनेमें केवल शुद्धस्वरूप आत्माको कर्ता समझता है, वह मलीन बुद्धिवाला अज्ञानी यथार्थ नहीं समझता।


तत्र, एवम्, सति, कर्तारम्, आत्मानम्, केवलम्, तु, यः,

पश्यति, अकृतबुद्धित्वात्, न, सः, पश्यति, दुर्मतिः ॥१६॥ 


तु = परंतु

एवम् = ऐसा

सति = होनेपर भी

यः = जो मनुष्य

अकृतबुद्धित्वात् = अशुद्धबुद्धि होनेके कारण

तत्र = उस विषयमें यानी कर्मोके होनेमें

केवलम् = केवल शुद्धस्वरूप

आत्मानम् = आत्माको

कर्तारम् = कर्ता

पश्यति = समझता है,

सः = वह

दुर्मतिः = मलिन बुद्धिवाला अज्ञानी

न, पश्यति = यथार्थ नहीं समझता।


यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।

हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥१७।१८।१७॥


जिस पुरुषके अन्तःकरणमें ‘मैं कर्ता हूँ’ ऐसा भाव नहीं है तथा जिसकी बुद्धि सांसारिक पदार्थोंमें और कर्मोंमें लिपायमान नहीं होती, वह पुरुष इन सब लोकोंको मारकर भी वास्तवमें न तो मरता है और न पापसे बँधता है। 


यस्य, न, अहङ्कृतः, भावः, बुद्धिः, यस्य, न, लिप्यते, 

हत्वा, अपि, सः, इमान्, लोकान्, न, हन्ति, न, निबध्यते ॥१७॥


यस्य = जिस पुरुषके (अन्तःकरणमें)

अहङ्कृतः = 'मैं कर्ता हूँ' (ऐसा)

भावः = भाव

न = नहीं है (तथा)

यस्य = जिसकी

बुद्धिः = बुद्धि (सांसारिक पदार्थों में और कर्मोमें)

न, लिप्यते = लिपायमान नहीं होती;

सः = वह पुरुष

इमान् = इन

लोकान् = सब लोकोंको

हत्वा = मारकर

अपि = भी (वास्तवमें)

न = न (तो)

हन्ति = मारता है (और)

न = न

निबध्यते = पापसे बँधता है।


ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।

करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥१८।१८।१८॥


ज्ञाता, ज्ञान और ज्ञेय― ये तीन प्रकारकी कर्म-प्रेरणा हैं और कर्ता, करण तथा क्रिया― ये तीन प्रकारका कर्म-संग्रह है।


ज्ञानम्, ज्ञेयम्, परिज्ञाता, त्रिविधा, कर्मचोदना, 

करणम्, कर्म, कर्ता, इति, त्रिविधः, कर्मसङ्ग्रहः ॥१८॥


परिज्ञाता = ज्ञाता

ज्ञानम् = ज्ञान (और)

ज्ञेयम् = ज्ञेय

त्रिविधा = यह तीन प्रकारकी

कर्मचोदना = कर्म-प्रेरणा (है) (और)

कर्ता = कर्ता, 

करणम् = करण (तथा)

कर्म = क्रिया―

इति = यह

त्रिविधः = तीन प्रकारका

कर्मसङ्गहः = कर्म-संग्रह है।


ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।

प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥१९।१८।१९॥


गुणोंकी संख्या करनेवाले शास्त्रमें ज्ञान और कर्म तथा कर्ता गुणोंके भेदसे तीन-तीन प्रकारके ही कहे गये हैं; उनको भी तु मुझसे भलीभाँति सुन।


ज्ञानम्, कर्म, च, कर्ता, च, त्रिधा, एव, गुणभेदतः, 

प्रोच्यते, गुणसङ्ख्याने, यथावत्, शृण, तानि, अपि ॥१९॥


गुणसङ्ख्याने = गुणोंकी संख्या करनेवाले शास्त्रमें

ज्ञानम् = ज्ञान

च = और

कर्म = कर्म

च = तथा

कर्ता = कर्ता

गुणभेदतः = गुणोंके भेदसे

त्रिधा = तीन-तीन प्रकारके

एव = ही

प्रोच्यते = कहे गये हैं;

तानि = उनको

अपि = भी (तू मुझसे)

यथावत् = भलीभाँति

शृणु = सुन।


सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥२०।१८।२०॥


जिस ज्ञानसे मनुष्य पृथक्-पृथक् सब भूतोंमें एक अविनाशी परमात्मभावको विभागरहित समभावसे स्थित देखता है, उस ज्ञानको तू सात्त्विक जान।


सर्वभूतेषु, येन, एकम्, भावम्, अव्ययम्, ईक्षते, 

अविभक्तम्, विभक्तेषु, तत्, ज्ञानम्, विद्धि, सात्त्विकम् ॥२०॥


येन = जिस ज्ञानसे (मनुष्य)

विभक्तेषु =पृथक्-पृथक्

सर्वभूतेषु = सब भूतोंमें

एकम् = एक

अव्ययम् = अविनाशी

भावम् = परमात्मभावको

अविभक्तम् = विभागरहित (समभावसे स्थित)

ईक्षते = देखता है,

तत् = उस

ज्ञानम् = ज्ञानको (तो तू)

सात्त्विकम् = सात्त्विक

विद्धि = जान।


पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥२१।१८।२१॥


किन्तु जो ज्ञान अर्थात् जिस ज्ञानके द्वारा मनुष्य सम्पूर्ण भूतोंमें भिन्न-भिन्न प्रकारके नाना भावोंको अलग-अलग जानता है, उस ज्ञानको तू राजस जान।


पृथक्त्वेन, तु, यत्, ज्ञानम्, नानाभावान्, पृथग्विधान्,

वेत्ति, सर्वेषु, भूतेषु, तत्, ज्ञानम्, विद्धि, राजसम् ॥२१॥ 


तु = किंतु

यत् = जो

ज्ञानम् = ज्ञान अर्थात् जिस ज्ञानके द्वारा मनुष्य

सर्वेषु = सम्पूर्ण

भूतेषु = भूतोंमें

पृथग्विधान् = भिन्न-भिन्न प्रकारके

नानाभावान् = नाना भावोंको

पृथक्त्वेन = अलग-अलग

वेत्ति = जानता है,

तत् = उस

ज्ञानम् = ज्ञानको (तू)

राजसम् = राजस

विद्धि = जान।


यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।

अतत्त्वार्थवदल्पंच तत्तामसमुदाहृतम् ॥२२।१८।२२॥


परन्तु जो ज्ञान एक कार्यरूप शरीरमें ही सम्पूर्णके सदृश आसक्त है तथा जो बिना युक्तिवाला, तात्त्विक अर्थसे रहित और तुच्छ है― वह तामस कहा गया है।


यत्, तु, कृत्स्नवत्, एकस्मिन्, कार्ये, सक्तम्, अहैतुकम्,

अतत्त्वार्थवत्, अल्पम्, च, तत्, तामसम्, उदाहृतम् ॥२२॥ 


तु = परंतु

यत् = जो ज्ञान

एकस्मिन् = एक

कार्ये = कार्यरूप शरीरमें (ही)

कृत्स्नवत् = सम्पूर्णके सदृश

सक्तम् = आसक्त है

च = तथा (जो)

अहैतुकम् = बिना युक्तिवाला,

अतत्त्वार्थवत् = तात्त्विक अर्थसे रहित (और)

अल्पम् = तुच्छ है―

तत् = वह

तामसम् = तामस

उदाहृतम् = कहा गया है।


नियतं सङ्गरहितमरागद्वेषतः कृतम् ।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥२३।१८।२३॥


जो कर्म शास्त्रविधिसे नियत किया हुआ और कर्तापनके अभिमानसे रहित हो तथा फल न चाहनेवाले पुरुषद्वारा बिना राग-द्वेषके किया गया हो― वह सात्त्विक कहा जाता है।


नियतम्, सङ्गरहितम्, अरागद्वेषतः, कृतम्, 

अफलप्रेप्सुना, कर्म, यत्, तत्, सात्त्विकम्, उच्यते ॥२३॥


यत् = जो

कर्म = कर्म

नियतम् = शास्त्रविधिसे नियत किया हुआ (और)

सङ्गरहितम् = कर्तापनके अभिमानसे रहित हो (तथा)

अफलप्रेप्सुना = फल न चाहनेवाले पुरुषद्वारा

अरागद्वेषतः = बिना राग-द्वेषके

कृतम् = किया गया हो―

तत् = वह

सात्त्विकम् = सात्त्विक

उच्यते = कहा जाता है।


यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।

क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥२४।१८।२४॥


परन्तु जो कर्म बहुत परिश्रमसे युक्त होता है तथा भोगोंको चाहनेवाले पुरुषद्वारा या अहंकारयुक्त पुरुषद्वारा किया जाता है, वह कर्म राजस कहा गया है।


यत्, तु, कामेप्सुना, कर्म, साहङ्कारेण, वा, पुनः,

क्रियते, बहुलायासम्, तत्, राजसम्, उदाहृतम् ॥२४॥

 

तु = परंतु

यत् = जो

कर्म = कर्म

बहुलायासम् = बहुत परिश्रमसे युक्त होता है

पुनः = तथा

कामेप्सुना = भोगोंको चाहनेवाले पुरुषद्वारा

व = या

साहङ्कारेण = अहंकारयुक्त पुरुषद्वारा

क्रियते = किया जाता है,

तत् = वह कर्म

राजसम् = राजस

उदाहृतम् = कहा गया है।


अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥२५।१८।२५॥


जो कर्म परिणाम, हानि, हिंसा और सामर्थ्यको न विचारकर केवल अज्ञानसे आरम्भ किया जाता है, वह तामस कहा जाता है।


अनुबन्धम्, क्षयम्, हिंसाम्, अनवेक्ष्य, च, पौरुषम्, 

मोहात, आरभ्यते, कर्म, यत्, तत्, तामसम, उच्यते ॥२५॥


यत् = जो

कर्म = कर्म

अनुबन्धम् = परिणाम,

क्षयम् = हानि,

हिंसाम् = हिंसा

च = और

पौरुषम् = सामर्थ्यको

अनवेक्ष्य = न विचारकर

मोहात् = केवल अज्ञानसे

आरभ्यते = आरम्भ किया जाता है,

तत् = वह कर्म

तामसम् = तामस

उच्यते = कहा जाता है।


मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥२६।१८।२६॥


जो कर्ता संगरहित, अहंकारके वचन न बोलनेवाला, धैर्य और उत्साहसे युक्त तथा कार्यके सिद्ध होने और न होनेमें हर्ष-शोकादि विकारोंसे रहित है― वह सात्त्विक कहा जाता है।


मुक्तसङ्गः, अनहंवादी, धृत्युत्साहसमन्वितः, 

सिद्ध्यसिद्ध्योः, निर्विकारः, कर्ता, सात्त्विकः, उच्यते ॥२६॥


जो―


कर्ता = कर्ता

मुक्तसङ्गः = संगरहित,

अनहंवादी = अहंकारके वचन न बोलनेवाला,

धृत्युत्साह-समन्वितः = धैर्य और उत्साहसे युक्त (तथा)

सिद्ध्यसिद्ध्योः = कार्यके सिद्ध होने और न होनेमें

निर्विकारः = हर्ष-शोकादि विकारोंसे रहित है― (वह)

सात्त्विकः = सात्त्विक

उच्यते = कहा जाता है।


रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥२७।१८।२७॥


जो कर्ता आसक्तिसे युक्त, कर्मोंके फलको चाहनेवाला और लोभी है तथा दूसरोंको कष्ट देनेके स्वभाववाला, अशुद्धाचारी और हर्ष-शोकसे लिप्त है― वह राजस कहा गया है।


रागी, कर्मफलप्रेप्सुः, लुब्धः, हिंसात्मकः, अशुचिः, 

हर्षशोकान्वितः, कर्ता, राजसः, परिकीर्तितः ॥२७॥


जो―


कर्ता = कर्ता

रागी = आसक्तिसे युक्त,

कर्मफलप्रेप्सुः = कर्मोंके फलको चाहनेवाला (और)

लुब्धः = लोभी है (तथा)

हिंसात्मकः = दूसरोंको कष्ट देनेके स्वभाववाला,

अशुचिः = अशुद्धाचारी (और)

हर्षशोकान्वितः = हर्ष-शोकसे लिप्त है― (वह)

राजसः = राजस

परिकीर्तितः = कहा गया है।


अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।

विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥२८।१८।२८॥


जो कर्ता अयुक्त, शिक्षासे रहित घमंडी, धूर्त और दूसरोंकी जीविकाका नाश करनेवाला तथा शोक करनेवाला, आलसी और दीर्घसूत्री है― वह तामस कहा जाता है।


अयुक्तः, प्राकृतः, स्तब्धः, शठः, नैष्कृतिकः, अलसः, 

विषादी, दीर्घसूत्री, च, कर्ता, तामसः, उच्यते ॥२८॥


जो―


कर्ता = कर्ता

अयुक्तः = अयुक्त,

प्राकृतः = शिक्षासे रहित,

स्तब्धः = घमण्डी,

शठः = धूर्त

नैष्कृतिकः = और दूसरोंकी जीविकाका नाश करनेवाला (तथा)

विषादी = शोक करनेवाला,

अलसः = आलसी

च = और

दीर्घसूत्री = दीर्घसूत्री है― (वह)

तामसः = तामस

उच्यते = कहा जाता है।


बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।

प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥२९।१८।२९॥


हे धनंजय! अब तू बुद्धिका और धृतिका भी गुणोंके अनुसार तीन प्रकारका भेद मेरे द्वारा सम्पूर्णतासे विभागपूर्वक कहा जानेवाला सुन।


बुद्धेः, भेदम्, धृतेः, च, एव, गुणतः, त्रिविधम्, शृणु,

प्रोच्यमानम्, अशेषेण, पृथक्त्वेन, धनञ्जय ॥२९॥


धनञ्जय = हे धनंजय! (अब तू)

बुद्धेः = बुद्धिका

च = और

धृतेः = धृतिका

एव = भी

गुणतः = गुणोंके अनुसार

त्रिविधम् = तीन प्रकारका

भेदम् = भेद

(मया) = मेरे द्वारा

अशेषेण = सम्पूर्णतासे

पृथक्त्वेन = विभागपूर्वक

प्रोच्यमानम् = कहा जानेवाला

शृणु = सुन।


प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३०।१८।३०॥


हे पार्थ! जो बुद्धि प्रवृत्तिमार्ग और निवृत्ति-मार्गको, कर्तव्य और अकर्तव्यको, भय और अभयको तथा बन्धन और मोक्षको यथार्थ जानती है― वह बुद्धि सात्त्विकी है।


प्रवृत्तिम्, च, निवृत्तिम्, च, कार्याकार्ये, भयाभये,

बन्धम्, मोक्षम्, च, या, वेत्ति, बुद्धिः, सा, पार्थ, सात्त्विकी ॥३०॥ 


पार्थ = हे पार्थ!

या = जो बुद्धि

प्रवृत्तिम् = प्रवृत्तिमार्ग

च = और

निवृत्तिम् = निवृत्तिमार्गको

कार्याकार्ये = कर्तव्य और अकर्तव्यको,

भयाभये = भय और अभयको

च = तथा

बन्धम् = बन्धन 

च = और

मोक्षम् = मोक्षको

वेत्ति = यथार्थ जानती है―

सा = वह

बुद्धिः = बुद्धि

सात्त्विकी = सात्त्विकी है।


यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।

अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१।१८।३१॥


हे पार्थ! मनुष्य जिस बुद्धिके द्वारा धर्म और अधर्मको तथा कर्तव्य और अकर्तव्यको भी यथार्थ नहीं जानता, वह बुद्धि राजसी है।


यया, धर्मम, अधर्मम, च, कार्यम, च, अकार्यम, एव, च, 

अयथावत्, प्रजानाति, बुद्धिः, सा, पार्थ, राजसी ॥३१॥


पार्थ = हे पार्थ! (मनुष्य)

यया = जिस बुद्धिके द्वारा

धर्मम् = धर्म

च = और

अधर्मम् = अधर्मको

च = तथा

कार्यम् = कर्तव्य

च = और

अकार्यम् = अकर्तव्यको

एव = भी

अयथावत् = यथार्थ नहीं

प्रजानाति = जानता,

सा = वह

बुद्धिः = बुद्धि

राजसी = राजसी है।


अधर्मं धर्ममिति या मन्यते तमसावृता ।

सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥३२।१८।३२॥


हे अर्जुन! जो तमोगुणसे घिरी हुई बुद्धि अधर्मको भी ‘यह धर्म है’ ऐसा मान लेती है तथा इसी प्रकार अन्य सम्पूर्ण पदार्थोंको भी विपरीत मान लेती है, वह बुद्धि तामसी है।


अधर्मम्, धर्मम्, इति, या, मन्यते, तमसा, आवृता, 

सर्वार्थान्, विपरीतान्, च, बुद्धिः, सा, पार्थ, तामसी ॥३२॥


पार्थ = हे अर्जुन!

या = जो

तमसा = तमोगुणसे

आवृता = घिरी हुई बुद्धि

अधर्मम् = अधर्मको (भी)

धर्मम् = 'यह धर्म है'

इति = ऐसा

मन्यते = मान लेती है

च = तथा (इसी प्रकार अन्य)

सर्वार्थान् = सम्पूर्ण पदार्थोंको भी

विपरीतान् = विपरीत

(मन्यते) = मान लेती है,

सा = वह

बुद्धिः = बुद्धि

तामसी = तामसी है।


धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३।१८।३३॥


हे पार्थ! जिस अव्यभिचारिणी धारण-शक्तिसे मनुष्य ध्यानयोगके द्वारा मन, प्राण और इन्द्रियोंकी क्रियाओंको धारण करता है, वह धृति सात्त्विकी है।


धृत्या, यया, धारयते, मनःप्राणेन्द्रियक्रियाः, 

योगेन, अव्यभिचारिण्या, धृतिः, सा, पार्थ, सात्त्विकी ॥३३॥


पार्थ = हे पार्थ!

यया = जिस

अव्यभिचारिण्या = अव्यभिचारिणी

धृत्या = धारणशक्तिसे (मनुष्य)

योगेन = ध्यानयोगके द्वारा

मनःप्राणेन्द्रियक्रियाः = मन, प्राण और इन्द्रियोंकी क्रियाओंको

धारयते = धारण करता है,

सा = वह

धृतिः = धृति

सात्त्विकी = सात्त्विकी है।


यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥३४। १८।३४॥


परंतु हे पृथापुत्र अर्जुन! फलकी इच्छावाला मनुष्य जिस धारणशक्तिके द्वारा अत्यन्त आसक्तिसे धर्म, अर्थ और कामोंको धारण करता है, वह धारणशक्ति राजसी है।


यया, तु, धर्मकामार्थान्, धृत्या, धारयते, अर्जुन,

प्रसङ्गेन, फलाकाङ्क्षी, धृतिः, सा, पार्थ, राजसी ॥३४॥


तु = परंतु

पार्थ = हे पृथापुत्र

अर्जुन = अर्जुन!

फलाकाङ्क्षी = फलकी इच्छावाला मनुष्य

यया = जिस

धृत्या = धारणशक्तिके द्वारा

प्रसङ्गेन = अत्यन्त आसक्तिसे

धर्मकामार्थान् = धर्म, अर्थ और कामोंको

धारयते = धारण करता है,

सा = वह

धृतिः = धारणशक्ति

राजसी = राजसी है।


यया स्वप्नं भयं शोकं विषादं मदमेव च ।

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५।१८।३५॥


हे पार्थ! दुष्ट बुद्धिवाला मनुष्य जिस धारण-शक्तिके द्वारा निद्रा, भय, चिन्ता और दु:खको तथा उन्मत्तताको भी नहीं छोड़ता अर्थात् धारण किये रहता है― वह धारणशक्ति तामसी है।


यया, स्वप्नम्, भयम्, शोकम्, विषादम्, मदम्, एव, च, 

न, विमुञ्चति, दुर्मेधाः, धृतिः, सा, पार्थ, तामसी ॥३५॥


पार्थ = हे पार्थ!

दुर्मेधाः = दुष्ट बुद्धिवाला मनुष्य

यया = जिस

(धृत्या) = धारणशक्तिके द्वारा

स्वप्नम् = निद्रा,

भयम् = भय,

शोकम् = चिन्ता

च = और

विषादम् = दुःखको (तथा)

मदम् = उन्मत्तताको

एव = भी

न, विमुञ्चति = नहीं छोड़ता अर्थात् धारण किये रहता है―

सा = वह

धृतिः = धारणशक्ति

तामसी = तामसी है।


सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥३६-३७।१८।३६-३७॥


हे भरतश्रेष्ठ! अब तीन प्रकारके सुखको भी तू मुझसे सुन। जिस सुखमें साधक मनुष्य यम-नियमादिके अभ्याससे रमण करता है और जिससे दुःखोंके अन्तको प्राप्त हो जाता है― जो ऐसा सुख है, वह आरम्भकालमें यद्यपि विषके तुल्य प्रतीत होता है, परंतु परिणाममें अमृतके तुल्य है; इसलिये वह परमात्मविषयक बुद्धिके प्रसादसे उत्पन्न होनेवाला सुख सात्त्विक कहा गया है।


सुखम्, तु, इदानीम्, त्रिविधम्, शृणु, मे, भरतर्षभ,

अभ्यासात्, रमते, यत्र, दुःखान्तम्, च, निगच्छति ॥३६॥ 

यत्, तत्, अग्रे, विषम्, इव, परिणामे, अमृतोपमम्,

तत्, सुखम्, सात्त्विकम्, प्रोक्तम्, आत्मबुद्धिप्रसादजम् ॥३७॥


भरतर्षभ = हे भरतश्रेष्ठ !

इदानीम् = अब

त्रिविधम् = तीन प्रकारके

सुखम् = सुखको

तु = भी (तू)

मे = मुझसे

शृणु = सुन

यत्र = जिस सुखमें (साधक मनुष्य)

अभ्यासात् = भजन, ध्यान और सेवा आदिके अभ्याससे [यम-नियमादिके]

रमते = रमण करता है

च = और (जिससे)

दुःखान्तम् = दुःखोंके अन्तको

निगच्छति = प्राप्त हो जाता है―

यत् = जो (ऐसा सुख है),

तत् = वह

अग्रे = आरम्भकालमें (यद्यपि)

विषम् = विषके

इव = तुल्य प्रतीत होता है, (परंतु)

परिणामे = परिणाममें

अमृतोपमम् = अमृतके तुल्य है;

(अतः) = इसलिये

तत् = वह

आत्मबुद्धि-प्रसादजम् = परमात्मविषयक बुद्धिके प्रसादसे उत्पन्न होनेवाला

सुखम् = सुख

सात्त्विकम् = सात्त्विक 

प्रोक्तम् = कहा गया है।


विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।

परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥३८।१८।३८॥


जो सुख विषय और इन्द्रियोंके संयोगसे होता है, वह पहले― भोगकालमें अमृतके तुल्य प्रतीत होनेपर भी परिणाममें विषके तुल्य है; इसलिये वह सुख राजस कहा गया है।


विषयेन्द्रियसंयोगात्, यत्, तत्, अग्रे, अमृतोपमम्, 

परिणामे, विषम्, इव, तत्, सुखम्, राजसम्, स्मृतम् ॥३८॥


यत् = जो

सुखम् = सुख

विषयेन्द्रिय-संयोगात् = विषय और इन्द्रियोंके संयोगसे

(भवति) = होता है,

तत् = वह

अग्रे = पहले― भोगकालमें

अमृतोपमम् = अमृतके तुल्य प्रतीत होनेपर भी

परिणामे = परिणाममें

विषम् = विषके

इव = तुल्य है;

(अतः) = इसलिये

तत् = वह सुख

राजसम् = राजस

स्मृतम् = कहा गया है।


यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥३९।१८।३९॥


जो सुख भोगकालमें तथा परिणाममें भी आत्माको मोहित करनेवाला है― वह निद्रा, आलस्य और प्रमादसे उत्पन्न सुख तामस कहा गया है।


यत्, अग्रे, च, अनुबन्धे, च, सुखम्, मोहनम्, आत्मनः, 

निद्रालस्यप्रमादोत्थम्, तत्, तामसम्, उदाहृतम् ॥३९॥


यत् = जो

सुखम् = सुख

अग्रे = भोगकालमें

च = तथा

अनुबन्धे = परिणाममें

च = भी

आत्मनः = आत्माको

मोहनम् = मोहित करनेवाला है―

तत् = वह

निद्रालस्य-प्रमादोत्थम् = निद्रा, आलस्य और प्रमादसे उत्पन्न (सुख)

तामसम् = तामस

उदाहृतम् = कहा गया है।



न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।

सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥४०।१८।४०॥


पृथ्वीमें या दिव्य-लोकमें अथवा देवताओंमें तथा इनके सिवा और कहीं भी ऐसा कोई भी सत्त्व नहीं है जो प्रकृतिसे उत्पन्न इन तीनों गुणोंसे रहित हो।


न, तत्, अस्ति, पृथिव्याम्, वा, दिवि, देवेषु, वा, पुनः,

सत्त्वम्, प्रकृतिजैः, मुक्तम्, यत्, एभिः, स्यात्, त्रिभिः, गुणैः ॥४०॥ 


पृथिव्याम् = पृथिवीमें

वा = या

दिवि = आकाशमें [दिव्य-लोक]

वा = अथवा

देवेषु = देवताओंमें

पुनः = तथा इनके सिवा और कहीं भी

तत् = वह (ऐसा कोई भी)

सत्त्वम् = सत्त्व

न = नहीं

अस्ति = है,

यत् = जो

प्रकृतिजैः = प्रकृतिसे उत्पन्न

एभिः = इन

त्रिभिः = तीनों

गुणैः = गुणोंसे

मुक्तम् = रहित

स्यात् = हो।


ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१।१८।४१॥


हे परंतप! ब्राह्मण, क्षत्रिय और वैश्योंके तथा शूद्रोंके कर्म स्वभावसे उत्पन्न गुणोंद्वारा विभक्त किये गये हैं।


ब्राह्मणक्षत्रियविशाम्, शूद्राणाम्, च, परन्तप, 

कर्माणि, प्रविभक्तानि, स्वभावप्रभवैः, गुणैः ॥४१॥


परन्तप = हे परन्तप!

ब्राह्मणक्षत्रिय-विशाम् = ब्राह्मण, क्षत्रिय और वैश्योंके

च = तथा

शूद्राणाम् = शूद्रोंके

कर्माणि = कर्म

स्वभावप्रभवैः = स्वभावसे उत्पन्न

गुणैः = गुणोंके द्वारा

प्रविभक्तानि = विभक्त किये गये हैं।


शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥४२।१८।४२॥


अन्तःकरण का निग्रह करना; इन्द्रियोंका दमन करना; धर्मपालनके लिये कष्ट सहना; बाहर-भीतरसे शुद्ध रहना; शक्ति-सम्पन्न होकर भी सहनशील रहना; मन, इन्द्रिय और शरीरको सरल रखना; वेद, शास्त्र, ईश्वर और परलोक आदिमें श्रद्धा रखना; वेद-शास्त्रोंका अध्ययन-अध्यापन करना और परमात्माके तत्त्वका अनुभव करना― ये सब-के-सब ही ब्राह्मणके स्वाभाविक कर्म हैं।


शमः, दमः, तपः, शौचम्, क्षान्तिः, आर्जवम्, एव, च,

ज्ञानम्, विज्ञानम्, आस्तिक्यम्, ब्रह्मकर्म, स्वभावजम् ॥४२॥ 


शमः = अन्तःकरणका निग्रह करना;

दमः = इन्द्रियोंका दमन करना;

तपः = धर्म पालनके लिये कष्ट सहना;

शौचम् = बाहर-भीतरसे शुद्ध रहना;

क्षान्तिः = दूसरोंके अपराधोंको क्षमा करना; [शक्ति-सम्पन्न होकर भी सहनशील रहना;]

आर्जवम् = मन, इन्द्रिय और शरीरको सरल रखना;

आस्तिक्यम् = वेद, शास्त्र, ईश्वर और परलोक आदिमें श्रद्धा रखना;

ज्ञानम् = वेद-शास्त्रोंका अध्ययन-अध्यापन करना

च = और

विज्ञानम् = परमात्माके तत्त्वका अनुभव करना― (ये सब-के-सब)

एव = ही

ब्रह्मकर्म, स्वभावजम् = ब्राह्मणके स्वाभाविक कर्म हैं।


शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥४३।१८।४३॥


शूरवीरता, तेज, धैर्य, चतुरता और युद्धमें न भागना, दान देना और स्वामिभाव― ये सब-के-सब ही क्षत्रियके स्वाभाविक कर्म हैं।


शौर्यम्, तेजः, धृतिः, दाक्ष्यम्, युद्धे, च, अपि, अपलायनम्, 

दानम्, ईश्वरभावः, च, क्षात्रम्, कर्म, स्वभावजम् ॥४३॥


शौर्यम् = शूरवीरता,

तेजः = तेज, 

धृतिः = धैर्य, 

दाक्ष्यम् = चतुरता

च = और

युद्धे = युद्धमें

अपि = भी

अपलायनम् = न भागना,

दानम् = दान देना

च = और

ईश्वरभावः = स्वामिभाव (ये सब-के-सब ही)

क्षात्रम् = क्षत्रियके

स्वभावजम् = स्वाभाविक

कर्म = कर्म हैं।


कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥४४।१८।४४॥


खेती, गोपालन और क्रय-विक्रयरूप सत्य व्यवहार― ये वैश्यके स्वाभाविक कर्म हैं। तथा सब वर्णोंकी सेवा करना शूद्रका भी स्वाभाविक कर्म है।


कृषिगौरक्ष्यवाणिज्यम्, वैश्यकर्म, स्वभावजम्, 

परिचर्यात्मकम्, कर्म, शूद्रस्य, अपि, स्वभावजम् ॥४४॥


कृषिगौरक्ष्य-वाणिज्यम् = खेती, गोपालन और क्रय-विक्रयरूप सत्य-व्यवहार (ये)

वैश्यकर्म, स्वभावजम् = वैश्यके स्वाभाविक कर्म हैं। (तथा)

परिचर्यात्मकम् = सब वर्णोंकी सेवा करना

शूद्रस्य = शूद्रका

अपि = भी

स्वभावजम् = स्वाभाविक

कर्म = कर्म है।


स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥४५।१८।४५॥


अपने-अपने स्वाभाविक कर्मोंमें तत्परतासे लगा हुआ मनुष्य भगवत्प्राप्तिरूप परम सिद्धिको प्राप्त हो जाता है। अपने स्वाभाविक कर्ममें लगा हुआ मनुष्य जिस प्रकारसे कर्म करके परम सिद्धिको प्राप्त होता है, उस विधिको तू सुन।


स्वे, स्वे, कर्मणि, अभिरतः, संसिद्धिम्, लभते, नरः, 

स्वकर्मनिरतः, सिद्धिम्, यथा, विन्दति, तत्, शृणु ॥४५॥


स्वे, स्वे = अपने-अपने (स्वाभाविक)

कर्मणि = कर्मोंमें, 

अभिरतः = तत्परतासे लगा हुआ

नरः = मनुष्य

संसिद्धिम् = भगवत्प्राप्तिरूप परम सिद्धिको

लभते = प्राप्त हो जाता है।

स्वकर्मनिरतः = अपने स्वाभाविक कर्ममें लगा हुआ मनुष्य

यथा = जिस प्रकारसे कर्म करके

सिद्धिम् = परम सिद्धिको

विन्दति = प्राप्त होता है,

तत् = उस विधिको (तू)

शृणु = सुन।


यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥४६।१८।४६॥


जिस परमेश्वरसे सम्पूर्ण प्राणियोंकी उत्पत्ति हुई है और जिससे यह समस्त जगत्‌ व्याप्त है, उस परमेश्वरकी अपने स्वाभाविक कर्मोंद्वारा पूजा करके मनुष्य परमसिद्धिको प्राप्त हो जाता है।


यतः, प्रवृत्तिः, भूतानाम्, येन्, सर्वम्, इदम्, ततम्,

स्वकर्मणा, तम्, अभ्यर्च्य, सिद्धिं, विन्दति, मानवः ॥४६॥


यतः = जिस परमेश्वरसे

भूतानाम् = सम्पूर्ण प्राणियोंकी

प्रवृत्तिः = उत्पत्ति हुई है (और)

येन = जिससे

इदम् = यह

सर्वम् = समस्त (जगत्)

ततम् = व्याप्त है,

तम् = उस परमेश्वरकी

स्वकर्मणा = अपने स्वाभाविक कर्मोद्वारा

अभ्यर्च्य = पूजा करके

मानवः = मनुष्य

सिद्धिम् = परम सिद्धिको

विन्दति = प्राप्त हो जाता है।


श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४७।१८।४७॥


अच्छी प्रकार आचरण किये हुए दूसरेके धर्मसे गुणरहित भी अपना धर्म श्रेष्ठ है; क्योंकि स्वभावसे नियत किये हुए स्वधर्मरूप कर्मको करता हुआ मनुष्य पापको नहीं प्राप्त होता।


श्रेयान्, स्वधर्मः, विगुणः, परधर्मात्, स्वनुष्ठितात्, 

स्वभावनियतम्, कर्म, कुर्वन्, न, आप्नोति, किल्बिषम् ॥४७॥


स्वनुष्ठितात् = अच्छी प्रकार आचरण किये हुए

परधर्मात् = दूसरेके धर्मसे

विगुणः = गुणरहित

(अपि) = भी

स्वधर्मः = अपना धर्म

श्रेयान् = श्रेष्ठ है;

(यस्मात्) = क्योंकि

स्वभावनियतम् = स्वभावसे नियत किये हुए

कर्म = स्वधर्मरूप कर्मको

कुर्वन् = करता हुआ (मनुष्य)

किल्बिषम् = पापको

न = नहीं

आप्नोति = प्राप्त होता।


सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥४८।१८।४८॥


अतएव हे कुन्तीपुत्र! दोषयुक्त होनेपर भी सहज कर्मको नहीं त्यागना चाहिये, क्योंकि धूएँसे अग्निकी भाँति सभी कर्म किसी-न-किसी दोषसे युक्त हैं।


सहजम्, कर्म, कौन्तेय, सदोषम्, अपि, न, त्यजेत्, 

सर्वारम्भाः, हि, दोषेण, धूमेन, अग्निः, इव, आवृताः ॥४८॥


अतएव―

 

कौन्तेय = हे कुन्तीपुत्र!

सदोषम् = दोषयुक्त होनेपर

अपि = भी

सहजम् = सहज

कर्म = कर्मको

न = नहीं

त्यजेत् = त्यागना चाहिये;

हि = क्योंकि

धूमेन = धूएँसे

अग्निः = अग्निकी

इव = भाँति

सर्वारम्भाः = सभी कर्म (किसी-न-किसी)

दोषेण = दोषसे

आवृताः = युक्त हैं।


असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।

नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥४९।१८।४९॥


सर्वत्र आसक्तिरहित बुद्धिवाला, स्पृहारहित और जीते हुए अन्तःकरणवाला पुरुष सांख्य-योगके द्वारा उस परम नैष्कर्म्यसिद्धिको प्राप्त होता है।


असक्तबुद्धिः, सर्वत्र, जितात्मा, विगतस्पृहः, 

नैष्कर्म्यसिद्धिम, परमाम्, सन्न्यासेन, अधिगच्छति ॥४९॥


सर्वत्र = सर्वत्र

असक्तबुद्धिः = आसक्तिरहित बुद्धिवाला,

विगतस्पृहः = स्पृहारहित (और)

जितात्मा = जीते हुए अन्तः-करणवाला पुरुष

सन्न्यासेन = सांख्ययोगके द्वारा

परमाम् = उस परम

नैष्कर्म्यसिद्धिम् = नैष्कर्म्य सिद्धिको

अधिगच्छति = प्राप्त होता है।


यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥५०।१८।५९॥


जो तू अहंकारका आश्रय लेकर यह मान रहा है कि ‘मैं युद्ध नहीं करूँगा’ तो तेरा यह निश्चय मिथ्या है; क्योंकि तेरा स्वभाव तुझे जबर्दस्ती युद्धमें लगा देगा।


यत्, अहङ्कारम्, आश्रित्य, न, योत्स्ये, इति, मन्यसे, 

मिथ्या, एषः, व्यवसायः, ते, प्रकृतिः, त्वाम्, नियोक्ष्यति ॥५९॥


यत् = जो (तू)

अहङ्कारम् = अहंकारका

आश्रित्य = आश्रय लेकर

इति = यह

मन्यसे = मान रहा है (कि)

न, योत्स्ये = 'मैं युद्ध नहीं करूँगा',

ते = तेरा

एषः = यह

व्यवसायः = निश्चय

मिथ्या = मिथ्या है;

(यतः) = क्योंकि (तेरा)

प्रकृतिः = स्वभाव

त्वाम् = तुझे

नियोक्ष्यति = जबरदस्ती युद्धमें लगा देगा।


स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥५१।१८।६०॥


हे कुन्तीपुत्र! जिस कर्मको तू मोहके कारण करना नहीं चाहता, उसको भी अपने पूर्वकृत स्वाभाविक कर्मसे बँधा हुआ परवश होकर करेगा।


स्वभावजेन, कौन्तेय, निबद्धः, स्वेन्, कर्मणा, 

कर्तुम्, न, इच्छसि, यत्, मोहात्, करिष्यसि, अवशः, अपि, तत् ॥६०॥


कौन्तेय = हे कुन्तीपुत्र!

यत् = जिस कर्मको (तू)

मोहात् = मोहके कारण

कर्तुम् = करना

न = नहीं

इच्छसि = चाहता,

तत् = उसको

अपि = भी

स्वेन = अपने (पूर्वकृत)

स्वभावजेन = स्वाभाविक

कर्मणा = कर्मसे

निबद्धः = बँधा हुआ

अवशः = परवश होकर

करिष्यसि = करेगा। 


ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥५२।१८।६१॥


हे अर्जुन! शरीररूप यन्त्रमें आरूढ़ हुए सम्पूर्ण प्राणियोंको अन्तर्यामी परमेश्वर अपनी शक्तिसे उनके कर्मोंके अनुसार भ्रमण कराता हुआ सब प्राणियोंके हृदय में स्थित है।


ईश्वरः, सर्वभूतानाम्, हृद्देशे, अर्जुन, तिष्ठति, 

भ्रामयन्, सर्वभूतानि, यन्त्रारूढानि, मायया॥ ६१॥


अर्जुन = हे अर्जुन!

यन्त्रारूढानि = शरीररूप यन्त्रमें आरूढ़ हुए

सर्वभूतानि = सम्पूर्ण प्राणियोंको

ईश्वरः = अन्तर्यामी परमेश्वर

मायया = अपनी मायासे (उनके कर्मोंके अनुसार) [शक्ति]

भ्रामयन् = भ्रमण कराता हुआ

सर्वभूतानाम् = सब प्राणियोंके

हृद्देशे = हृदयमें

तिष्ठति = स्थित है।


तमेव शरणं गच्छ सर्वभावेन भारत ।

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥५३।१८।६२॥


हे भारत! तू सब प्रकारसे उस परमेश्वरकी ही शरणमें जा। उस परमात्माकी कृपासे ही तू परम शान्तिको तथा सनातन परमधामको प्राप्त होगा।


तम्, एव, शरणम्, गच्छ, सर्वभावेन, भारत, 

तत्प्रसादात्, पराम्, शान्तिम्, स्थानम्, प्राप्स्यसि, शाश्वतम् ॥६२॥


भारत = हे भारत! (तू)

सर्वभावेन = सब प्रकारसे

तम् = उस परमेश्वरकी

एव = ही

शरणम् = शरणमें

गच्छ = जा।

तत्प्रसादात् = उस परमात्माकी कृपासे (ही तू)

पराम् = परम

शान्तिम् = शान्तिको (तथा)

शाश्वतम् = सनातन

स्थानम् = परम धामको

प्राप्स्यसि = प्राप्त होगा।


इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥५४।१८।६३॥


इस प्रकार यह गोपनीयसे भी अति गोपनीय ज्ञान मैंने तुमसे कह दिया। अब तू इस रहस्ययुक्त ज्ञानको पूर्णतया भलीभाँति विचारकर, जैसे चाहता है वैसे ही कर।


इति, ते, ज्ञानम्, आख्यातम्, गुह्यात्, गुह्यतरम्, मया,

विमृश्य, एतत्, अशेषेण, यथा, इच्छसि, तथा, कुरु ॥६३॥ 


इति = इस प्रकार (यह)

गुह्यात् = गोपनीयसे (भी)

गुह्यतरम् = अति गोपनीय

ज्ञानम् = ज्ञान

मया = मैंने

ते = तुझसे

आख्यातम् = कह दिया। (अब तू)

एतत् = इस रहस्ययुक्त ज्ञानको

अशेषेण = पूर्णतया

विमृश्य = भलीभाँति विचारकर,

यथा = जैसे

इच्छसि = चाहता है

तथा = वैसे ही

कुरु = कर।


कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।

कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥५५।१८।७२॥


हे पार्थ! क्या इस (गीताशास्त्र)― को तूने एकाग्रचित्तसे श्रवण किया? और हे धनंजय! क्या तेरा अज्ञानजनित मोह नष्ट हो गया?


कच्चित्, एतत्, श्रुतम्, पार्थ, त्वया, एकाग्रेण, चेतसा,

कच्चित्, अज्ञानसम्मोहः, प्रनष्टः, ते, धनञ्जय ॥७२॥ 


पार्थ = हे पार्थ!

कच्चित् = क्या

एतत् = इस गीताशास्त्रको

त्वया = तूने

एकाग्रेण, चेतसा = एकाग्रचित्तसे

श्रुतम् = श्रवण किया? (और)

धनञ्जय = हे धनंजय!

कच्चित् = क्या

ते = तेरा

अज्ञानसम्मोहः = अज्ञानजनित मोह

प्रनष्टः = नष्ट हो गया?


अर्जुन उवाच 


नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥५६।१८।७३॥


अर्जुन बोले― हे अच्युत! आपकी कृपासे मेरा मोह नष्ट हो गया और मैंने स्मृति प्राप्त कर ली है, अब मैं संशयरहित होकर स्थित हूँ, अतः आपकी आज्ञाका पालन करूँगा।


नष्टः, मोहः, स्मृतिः, लब्धा, त्वत्प्रसादात, मया, अच्युत,

स्थितः, अस्मि, गतसन्देहः, करिष्ये, वचनम्, तव ॥७३॥


अर्जुन बोले―


अच्युत = हे अच्युत!

त्वत्प्रसादात् = आपकी कृपासे

(मम) = मेरा

मोहः = मोह

नष्टः = नष्ट हो गया (और)

मया = मैंने

स्मृतिः = स्मृति

लब्धा = प्राप्त कर ली है, (अब मैं)

गतसन्देहः = संशयरहित होकर

स्थितः = स्थित

अस्मि = हूँ, (अतः)

तव = आपकी

वचनम् = आज्ञाका

करिष्ये = पालन करूँगा।


सञ्जय उवाच 


इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।

संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥५७।१८।७४॥


संजय बोले― इस प्रकार मैंने श्रीवासुदेवके और महात्मा अर्जुनके इस अद्‍भुत रहस्ययुक्त, रोमाञ्चकारक संवादको सुना।


इति, अहम्, वासुदेवस्य, पार्थस्य, च, महात्मनः,

संवादम्, इमम्, अश्रौषम्,अद्भुतम्, रोमहर्षणम् ॥७४॥


संजय बोले― 


इति = इस प्रकार

अहम् = मैंने

वासुदेवस्य = श्रीवासुदेवके

च = और

महात्मनः = महात्मा

पार्थस्य = अर्जुनके

इमम् = इस

अद्भुतम् = अद्भुत रहस्ययुक्त

रोमहर्षणम् = रोमांचकारक

संवादम् = संवादको

अश्रौषम् = सुना।


व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥५८।१८।७५॥


श्रीव्यासजीकी कृपासे मैंने इस परम गोपनीय योगको अर्जुनके प्रति कहते हुए स्वयं योगेश्वर भगवान् श्रीकृष्णसे प्रत्यक्ष सुना है।


व्यासप्रसादात्, श्रुतवान्, एतत्, गुह्यम्, अहम्, परम्, 

योगम्, योगेश्वरात्, कृष्णात्, साक्षात्, कथयतः, स्वयम् ॥७५॥


व्यासप्रसादात् = श्रीव्यासजीकी कृपासे (दिव्य दृष्टि पाकर) 

अहम् = मैंने

एतत् = इस

परम् = परम

गुह्यम् = गोपनीय

योगम् = योगको (अर्जुनके प्रति)

कथयतः = कहते हुए

स्वयम् = स्वयं

योगेश्वरात् = योगेश्वर

कृष्णात् = भगवान् श्रीकृष्णसे

साक्षात् = प्रत्यक्ष

श्रुतवान् = सुना है।


यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥५९।१८।७८॥


हे राजन्! जहाँ योगेश्वर भगवान् श्रीकृष्ण हैं और जहाँ गाण्डीव-धनुषधारी अर्जुन हैं, वहींपर श्री, विजय, विभूति और अचल नीति है― ऐसा मेरा मत है।


यत्र, योगेश्वरः, कृष्णः , यत्र, पार्थः, धनुर्धरः, 

तत्र, श्रीः, विजयः, भूतिः, ध्रुवा, नीतिः, मतिः, मम ॥७८॥


हे राजन्!― 

यत्र = जहाँ

योगेश्वरः = योगेश्वर

कृष्णः = भगवान् श्रीकृष्ण हैं (और)

यत्र = जहाँ

धनुर्धरः = गाण्डीव-धनुषधारी

पार्थः = अर्जुन हैं,

तत्र = वहींपर

श्रीः = श्री,

विजयः = विजय,

भूतिः = विभूति (और)

ध्रुवा = अचल

नीतिः = नीति है― 

(इति) = ऐसा

मम = मेरा

मतिः = मत है।


इति श्रीमद्भगवद्गीतायां अथाष्टादशोऽध्यायः


वेद और ऋषि प्रणीत आर्ष ग्रन्थ प्राप्त करें―whatsapp 94-130-20-130


Comments

Post a Comment

Popular posts from this blog

सम्पूर्ण सत्यार्थप्रकाश

चतुर्थः समुल्लासः